समाचारं

२०२४ ग्रीष्मकालीन हास्य चलचित्र यातायात संहिता तथा स्थानीयकरण रणनीति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"21st century तः सुरक्षितं निष्कासनम्" इति चलच्चित्रं हास्यस्य नूतनं रूपं प्रस्तुतं करोति । मूलहास्यकथानां द्विआयामीजीनानि न केवलं चलच्चित्रे सुविरासतां प्राप्तानि प्रत्यारोपितानि च, अपितु कथात्मकं श्रव्यदृश्यप्रस्तुतिं च, यथा "उष्णरक्तयुक्तं ताजगीं च", "भूतसंस्कृतिः" तथा च विषादपूर्णं ताजां च स्थानीयकृतम् "चीनीस्वप्नकोर", " "वृद्धिचिन्ता" इत्यस्य विषयः अधिकं महत्त्वपूर्णः जातः, नूतनं सौन्दर्य-अभिमुखीकरणं निर्मितवान् यस्मिन् "कथं वक्तुं" "किं वक्तव्यम्" इत्यस्य प्राधान्यं भवति चित्रं चलच्चित्रस्य स्थिरम् अस्ति।
चेंग बो
समकालीन चीनीयचलच्चित्रस्य विपणनस्य, टङ्कनस्य, औद्योगिकीकरणस्य अपि प्रक्रियायां हास्यं मुख्यवाहकेषु अन्यतमम् अस्ति । तस्मिन् एव काले यतः एतत् वास्तविकविषयान् स्पृशति तथा च स्वमाध्यमविषयविमर्शान् प्रेरयति, तस्मात् चलचित्रस्य माध्यमानां च सम्बन्धः लघुवीडियोप्रचारः वितरणं च इत्यादिविशिष्टरणनीतीभ्यः परं गच्छति, परन्तु सामाजिकविषयान् प्रेरयति अपि च तस्मिन् एकीकृत्य अपि एकीकृत्य भवति इति पटले प्रविष्टः अस्ति the larger context of the times. this फलतः चीनीयहास्यचलच्चित्रेषु अन्तिमेषु वर्षेषु बहवः हिट्-चलच्चित्राः अभवन्, अपि च बहुविवादाः अभवन्
भवेत् तत् जिया लिङ्ग, शेन टेङ्ग, मा ली, जू झेङ्ग, डापेङ्ग इत्यादयः हास्यतारकाः, अथवा हैप्पी ट्विस्ट् तथा दवन इन्टरटेन्मेण्ट् इत्यस्य "हास्य ब्रह्माण्डम्", पुनर्निर्माणस्य अथवा विधा संलयनस्य सन्दर्भे, स्थानीयकरणस्य रणनीतयः प्रकाशिताः सन्ति, तथा च " grassroots comedy" "जड़ता-प्रतिमान-कूदस्य निरन्तरतायां, उष्ण-यथार्थवादस्य हास्यस्य च संयोजनम् अपि अधिकं चेतनं भवति, अस्मिन् ग्रीष्मकाले "catch a baby", "retrograde life" इत्यादीनि कृतीनि एतां प्रवृत्तिं निरन्तरं कुर्वन्ति "21 शताब्द्याः सुरक्षितनिष्कासनम्" इत्यादिना नूतनरूपस्य हास्यकार्यस्य उद्भवेन युवानां प्रेक्षकाणां उत्साहबिन्दुः नूतनरूपेण अधिकसटीकरूपेण संयोजितः इति भासते, युवानां उपसंस्कृतेः संयोजनस्य नूतना उपलब्धिः, द्विविमीयः संस्कृतिः हास्यचलच्चित्रं च।
नवीनशताब्द्याः आरभ्य "क्रेजी स्टोन्" इत्यनेन प्रतिनिधित्वं कृत्वा "तृणमूलहास्य" एकस्मिन् समूहे प्रादुर्भूताः, येन "तृणमूलहास्याः" फेङ्गस्य नववर्षस्य हास्यस्य पारम्परिक "हास्य"-प्रतिस्थापनं कृत्वा घरेलुहास्य-चलच्चित्रेषु "यातायात-सङ्केतः" भवन्ति हास्यचलच्चित्रनायकानां सामाजिकवर्गार्थे सामान्यजनाः अरस्तू इत्यनेन वर्णितानां हास्यपात्राणां "दोषैः" प्रेक्षकाणां "अधः दृष्ट्वा" सापेक्षिकस्थित्या च उपमारूपेण सम्बद्धाः सन्ति अवश्यं, कृतीनां विषमगुणवत्तायाः नित्यं प्रतिलिपिकरणस्य अनुकरणस्य च मध्ये "तृणमूलानां" निरन्तरं सामान्यीकरणं, उपभोगः अपि च विकृतः भवति "दुःखस्य अधिष्ठापनम्" एकदा "दुःखात्" "सुखम्" यावत् "क्लिश्" अभवत्
परन्तु एतस्य सूचकस्य अनुसरणं कृत्वा "द पियानो आफ् द स्टील", "आई एम नॉट द गॉड आफ् मेडिसिन्" तथा "मिराक्ल्: स्टुपिड किड्" इत्यादीनां पश्चात् केचन उत्तमाः कृतीः हास्यस्य यथार्थवादस्य च उत्तमरूपेण संयोजनं कृतवन्तः, "त्रासहास्य" "सामाजिक" च प्रस्तुतवन्तः issues" "नाटक" संलयन लक्षण। एकस्मिन् अर्थे "प्रतिगामी जीवनस्य" ग्रीष्मकालीनविमोचनम् अस्याः रणनीत्याः नवीनतमः उपलब्धिः भवितुम् अर्हति अपि च, कार्यस्थलस्य अभिजातवर्गात् वितरणकर्तापर्यन्तं परिवर्तनं प्राप्तस्य नायकस्य "व्यक्तित्वम्" अपि दुर्स्थाने हास्यस्थितिं निर्मातुं अनुकूलं भवति तथा च हास्यस्य स्पर्शं योजयन्। समग्रतया कार्यस्य गुणवत्ता अत्यन्तं सन्तोषजनकं भवति नगरस्य, परिवारस्य, कार्यस्थलस्य च स्थानिकवातावरणे, तथैव वितरणकर्मचारिणां समूहचित्रं च अस्ति दुःखदं यत् "पश्चात्तापजीवनम्" "प्रतिमानकूदने" साहसस्य क्षमतायाश्च किञ्चित् अभावः दृश्यते: न केवलं पात्राणि, घटनाः, परिस्थितयः च पारम्परिक "तृणमूलहास्यस्य" आरामक्षेत्रस्य अन्तः सन्ति, अपितु विषयः मूल्यानि च किञ्चित् संप्रेषितमपि भवति .
"कैच बेबी" इत्यस्य उपरि अपि स्पष्टं "तृणमूल"-रूपं दृश्यते, परन्तु एतादृशः तृणमूलः वेषधारी भ्रमात्मकः च भवति, एकप्रकारस्य "खेलक्रीडा" "वास्तविकताप्रदर्शनम्" अपि पुत्रस्य उत्तमं प्रशिक्षणं प्रशिक्षणं च कर्तुं तृणमूलपृष्ठभूमितः एकः धनी पुरुषः जानीतेव स्वस्य परिवारस्य जीवनपर्यावरणं नागरिकप्राङ्गणरूपेण वेषं कृतवान् परिवारस्य सदस्याः, प्रतिवेशिनः, मित्राणि च सर्वे "दरिद्राः बालकाः पूर्वमेव गृहं गन्तुं" व्यवस्थापिताः आसन् "हैप्पी ट्विस्ट" हास्यस्य काल्पनिकस्थितिगतप्रविधिः अत्र निरन्तरं प्रयुक्ता अस्ति, "तृणमूल" इत्यस्य यातायातसङ्केतः यथार्थवादीजीवनतर्कस्य स्थाने अवास्तविकक्रीडातर्कः स्थापयति
यदि "प्रतिगामी जीवनम्" यथार्थवादी अर्थे वर्गक्षयस्य परिस्थितिविक्षेपस्य च विषये अस्ति तर्हि तस्य दोषाः यथार्थतर्कस्य अपूर्णतायां यथार्थस्य अपूर्णतायां च निहिताः भवितुम् अर्हन्ति "catch a baby" इत्यनेन यथार्थस्य तर्कः जानीतेव परकीयः कृतः, क्रीडायाः आधारेण वर्गविकृतिस्य स्थितिः अपि निलम्बिता, एकतः यथार्थस्य तर्केन ये जोखिमाः भवितुम् अर्हन्ति, तेषां निवारणं कृतम् अधिकं प्रभावं न प्राप्तवान् ।
अस्माभिः इदमपि ज्ञातव्यं यत् "catch a baby" इत्यनेन हास्यप्रतिरूपस्य अनुप्रयोगस्य स्थानीयकृतनवाचारस्य च संयोजने अपि बहु विचारः कृतः । "हॉट एण्ड स्पाइसी" इत्यस्य वसन्तमहोत्सवस्य विमोचनं पुनर्निर्माणम् अस्ति यत् स्थानीयकरणस्य विषयान् अपि सम्यक् सम्पादयति। यद्यपि "कैच ए बेबी" पुनर्निर्माणं न भवति तथापि ऋणग्रहणे मिश्रणे च, पार-सांस्कृतिक-अनुवादे च, "मा पीटर" इत्यादीनि प्रभाविणः हास्य-विधयः प्राप्ताः ये अतीव "उच्च-स्तरीयाः" न सन्ति किन्तु अश्लीलाः अपि न सन्ति - परिष्कृतं लोकप्रियं च । अस्मिन् अर्थे "उष्णं मसालेदारं च मॉडलं" वा "हॅप्पी ट्विस्ट् मॉडल्" वा, यावत् प्रेक्षकाः कार्यस्य मूल्यं दातुं इच्छन्ति तावत् स्थानीयकरण-रणनीतिः अधिकतया कार्यान्वितः भवति तद्विपरीतम्, एतत् क सरलं पटलं यत् विदेशीयसंस्कृतीनां सह असङ्गतं भवति तथा च स्थानीयवातावरणस्य अनुकूलं भवति रूढिवादैः सह जीवन्तु।
हास्यकला एकः चलच्चित्रविधा अस्ति या अभिनेतृणां प्रदर्शनेषु बहुधा अवलम्बते अतः उत्तमं अभिनयकौशलं प्रेक्षकाणां मध्ये लोकप्रियतां च विद्यमानाः हास्यतारकाः अतीव स्पष्टः यातायातसंहिता अस्ति लोकप्रियाः यातायाततारकाः एकतः हास्यं प्रति गच्छन्ति, यथा "द ग्रेट् नाइट्" तथा "फ्लाईङ्ग लाइफ २" इत्यस्मिन् फैन् चेङ्गचेङ्ग्, "हॉट्" इत्यस्मिन् वाङ्ग यिबो, "21 शताब्द्याः सुरक्षितनिष्कासनम्" इत्यस्मिन् झाङ्ग रुओयुन्, क्रॉस् टॉक इत्यत्र talk show, sketch, इत्यादीनि अन्यः पक्षः अस्ति यत् अन्येषु हास्यक्षेत्रेषु लोकप्रियाः अभिनेतारः चलच्चित्रेषु गताः सन्ति, यथा yue yunpeng, li xueqin, "वार्षिकहास्यप्रतियोगितायाः" कलाकाराः, इत्यादयः किं महत्त्वपूर्णं भवितुम् अर्हति तथाकथितः "हान टेङ्ग परिमाण" इति विषयः, अर्थात् प्रेक्षकैः प्रियः शेन् टेङ्गः इव दिग्गजः हास्यकलाकारः कथं स्वस्य आकर्षणं चलच्चित्रे एकीकृत्य स्थापयति। हास्यचलच्चित्रक्षेत्रे केचन अभिनेतारः परिश्रमं कुर्वन्ति, हास्यं च प्रेम्णा पश्यन्ति, परन्तु तेषां कृतीभिः प्रेक्षकैः च सह "रासायनिकप्रतिक्रिया" इत्यस्य अभावः अस्ति अतः "धन्यवादहीनकार्यस्य" घटना एकप्रकारस्य "आध्यात्मिकता" इति दृश्यते अतः ये हास्यतारकाः प्रेक्षकाणां कृते अद्यापि रोचन्ते ते केवलं परिमाणस्य अनुसरणं न कुर्वन्तु, अपितु प्रथमं गुणवत्तायाः सिद्धान्तेन उत्तमहास्यचलच्चित्रस्य समर्थनं कुर्वन्तु
"type fusion" इति अन्यस्मिन् अर्थे "paradigm leap" इति, अपि च यातायातगुप्तशब्दरूपेण अपि वर्णयितुं शक्यते । क्रीडा, युवा, काल्पनिकता, सस्पेन्स, भयानकता अपि च स्पष्टलेखकत्वयुक्ताः मेटा-चलच्चित्राः (यथा "योङ्ग'आन्-नगरस्य कथासङ्ग्रहः" "यूनिवर्स-अन्वेषणसम्पादकीयविभागः" च) अद्यतनकाले समकालीन-चीनी-हास्य-चलच्चित्रस्य विकासे आक्रमणकारीः अभवन् वर्षाणि परिपथस्य बहिः जनाः। एकतः एकस्य हास्यस्य तुलने एकतः एतस्य चलच्चित्रस्य सम्भाव्यदर्शकानां विस्तारस्य क्षमता वर्तते, अपरतः च एतत् कालस्य तालमेलं गच्छन् नवीनता अपि अस्ति
कतिपयवर्षेभ्यः पूर्वं ली याङ्ग इत्यनेन निर्देशितं "द एडवेञ्चर्स् आफ् ली ज़ियान्जी" इत्यनेन "हास्य-अनुकूलित-लाइव-एक्शन-चलच्चित्रेषु" काल्पनिकता, युवावस्था, हास्यं च संयोजितम्, अस्मिन् ग्रीष्मकाले "21 शताब्द्याः सुरक्षित-निष्कासनम्" इति चलच्चित्रं च उत्तमं प्रतिष्ठां प्राप्तवान् " इति ततोऽपि लोकप्रियम्। अत्र हास्यस्य नूतनरूपं प्रस्तुतम् अस्ति।" मूलहास्यकथानां द्विआयामीजीनानि न केवलं चलच्चित्रे सुविरासतां प्राप्तानि प्रत्यारोपितानि च, अपितु कथात्मकं श्रव्यदृश्यप्रस्तुतिं च, यथा "उष्णरक्तयुक्तं ताजगीं च", "भूतसंस्कृतिः" तथा च विषादपूर्णं ताजां च स्थानीयकृतम् "चीनीस्वप्नकोर", " "वृद्धिचिन्ता" इत्यस्य विषयः अधिकं महत्त्वपूर्णः जातः, नूतनं सौन्दर्य-अभिमुखीकरणं निर्मितवान् यस्मिन् "कथं वक्तुं" "किं वक्तव्यम्" इत्यस्य प्राधान्यं भवति गतशताब्द्याः अन्ते त्रयः किशोराः आगामिसहस्राब्दस्य उत्साहस्य चिन्तायाः च मध्ये व्यक्तिगतरूपेण वा बहुभिः जनाभिः सह भविष्यं प्रति यात्रां कृतवन्तः, यथा भिन्नाः क्रीडकाः भिन्नदृष्टिकोणैः पुनः पुनः क्रीडामिशनं आरभन्ते स्म समयरेखा मोबियस-पट्टिका इव अस्ति ते वृद्धाः सन्तः स्वस्य दुष्टतरसंस्करणाः भवितुम् न इच्छन्ति, परन्तु एतत् प्रौढानां कृते अपि परिकथा इव अस्ति ये स्वस्य यौवनं त्यजन्ति।
अतीव रोचकः स्थितिः अस्ति यत् बहवः दर्शकाः विशेषतः युवानः दर्शकाः "21 शताब्द्याः सुरक्षितनिष्कासनम्" इत्यस्य दृश्यानुभवः महान्, प्रहसनीयः, रोमाञ्चकारी च इति निवेदितवन्तः यद्यपि ते तथाकथितस्य "पश्चात्स्वादस्य" विषये चर्चां कृतवन्तः नाट्यगृहे, इदं प्रतीयते स्म यत् तस्मिन् किमपि रोचकं नासीत्, परन्तु यदि भवान् पुनः पश्यति तर्हि इदं भावः किञ्चित् क्रीडां क्रीडितुं वा क्रीडायाः लाइव प्रसारणं पश्यन् इव अस्ति। "क्षणेन रोमाञ्चकारी अस्ति, परन्तु मम पश्चात्स्वादः अल्पः अस्ति, परन्तु अहं पुनः द्रष्टुम् इच्छामि।" रहस्यमयी" हास्ययातायातसंहिता।
अस्मिन् ग्रीष्मकालस्य हास्यचलच्चित्रेषु अन्यत् घटना अस्ति यत् विशेषं ध्यानं अर्हति - अवश्यं न केवलं हास्यचलच्चित्रेषु, अथवा केवलं चलच्चित्रेषु अपि, अपितु व्यापकसामाजिकसांस्कृतिकक्षेत्रे, अर्थात्: अधिकस्य मूल आवश्यकता the शिथिलमानसिकतायाः सन्दर्भस्य च सम्मुखे हास्यस्य आनन्दः" प्रायः मीडियावातावरणे "क्रोधः" जनयति । हास्यविषये विवादाः प्रायः प्रशंसायाः आलोचनायाः च युक्तियुक्तसीमाभ्यः परं गत्वा कलहस्य आलोचनायाः च युद्धं भवन्ति । एतेन हास्यनिर्मातारः विपणिकाः च कम्पिताः भवन्ति, यथा ते कस्मिन्चित् समये कठिनाः भविष्यन्ति इति संवेदनशीलनसः स्पृशितुं भीताः भवन्ति, येन उष्णसन्धानं जनमतं च प्रवर्तते, येन कार्यस्य प्रतिष्ठायां वा बक्स् आफिसस्य वा प्रतिकूलप्रभावः भविष्यति एतादृशाः विषयाः वसन्तमहोत्सवस्य "हॉट् एण्ड् स्पाइसी" इत्यस्मिन् "वजनक्षयस्य" "महिलानां" च विषयाः, अस्मिन् ग्रीष्मकालीनप्रकरणे "कैच ए बेबी" तथा "रेट्रोग्रेड् लाइफ्" इत्यस्मिन् "दरिद्राः" अथवा "समृद्धाः" विषयाः, तथा च... "नवाचार" विषयाः "21 शताब्द्याः सुरक्षितनिष्कासनम्" "बकवास" विश्लेषणस्य अपि तथैव भवति। अस्य पृष्ठतः गुप्तप्रयोजनयुक्ताः "संज्ञानात्मकयुद्ध"कारकाः सन्ति वा इति न वक्तव्यं, यद्यपि नास्ति, एतादृशं किञ्चित् विकृतं माध्यमवातावरणं एकं भारीं नकारात्मकं च यातायातसङ्केतं वा यातायातस्य कृष्णरन्ध्रं वा गोपयति इव दृश्यते, यस्य नकारात्मकः प्रभावः भवितुम् अर्हति film art or विपण्यस्य स्वस्थविकासाय हानिकारकम् अस्ति।
(लेखकः शाङ्घाई-वैङ्कूवर-चलच्चित्र-अकादमी-संस्थायाः कार्यकारीनिदेशकः, शाङ्घाई-चलच्चित्र-अकादमीयाः प्राध्यापकः, उपनिदेशकः च अस्ति)
>>>विशेषतः शङ्घाई साहित्यसमालोचना विशेषकोषद्वारा प्रकाशितम्
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया