समाचारं

लिन्हा रेलमार्गे नूतनं उच्चशीतं रेतप्रतिरोधी च डीजलइञ्जिनं प्रयोगे स्थापितं

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : लिन्हा रेलमार्गे उपयोगाय स्थापिता नवीनं उच्चशीत-रेत-प्रतिरोधी डीजल-इञ्जिनम्
जनरेलमार्गप्रतिवेदनं बयन्नुर, ३० अगस्त (मावेई शिक्सिन्, झाओ जिंग्यी) २४ अगस्तदिनाङ्के ८:०० वादने दीर्घबैगपाइपध्वनिना सह ४,५०० टनाधिकवस्तूनि भारिता मालवाहकयानं ८९०३५ आन्तरिकमङ्गोलियादेशस्य बयाननूरनगरस्य लिन्हे-स्थानकात् प्रस्थानं कृतवती निर्गत्य एजिना स्टेशनं गच्छन्तु। एतत् प्रथमवारं यत् नूतनं घरेलुनिर्मितं उच्चशीत-वालुका-प्रतिरोधी fxn3c डीजल-इञ्जिनं प्रयोगे स्थापितं अस्ति ।
नवीनतया सेवायां स्थापितं fxn3c डीजलइञ्जिनं मम देशेन स्वतन्त्रतया विकसितं नवीनपीढीयाः उत्पादः अस्ति यत् पश्चिमे बहूनां मरुभूमि-गोबी-रेलमार्गस्य पर्यावरणीयलक्षणं यथा उच्च-उच्चता, बृहत् तापमानं पूरयितुं विशेषतया उन्नतीकरणं कृतम् अस्ति भेदाः, तथा च उग्र रेत चपलता।
नवीन उच्चशीत-रेत-प्रतिरोधी fxn3c डीजल-इञ्जिनस्य न केवलं प्रदर्शने महत्त्वपूर्णः सुधारः अस्ति, अपितु कंपन-निरोधः, ध्वनि-अवरोधः, इंजनस्य सीलिंग् च इत्येतयोः दृष्ट्या अपि उन्नयनं कृतम् अस्ति एतत् नूतनं इंजनं प्रयोगे स्थापितं कृत्वा परिवहनदक्षतायां अधिकं सुधारं करिष्यति तथा च प्रभावीरूपेण अनुरक्षणव्ययस्य न्यूनीकरणं करिष्यति ।
बाओटौ वेस्ट् लोकोमोटिव् डिपो प्रथमः खण्डः अभवत् यः fxn3c डीजलइञ्जिनैः सुसज्जितः अस्ति अस्मिन् समये कुलम् ४५ यूनिट्-आवंटनं कृतम् अस्ति, तेषां दायित्वं लिन्हा-रेखायां मालवाहक-रेलयानानां वाहनस्य भवति, येन विद्यमानानाम् डोङ्गफेङ्ग-८बी-इञ्जिनानां स्थाने भवति "पूर्वं इञ्जिनेषु वायुरोधः दुर्बलः आसीत्, चालनं च धूलिपूर्णम् आसीत्। अधुना यदा मुखामुखी संचारः उद्घोषस्य उपरि अवलम्बते स्म, ते दिवसाः सदा गताः सन्ति इति प्रथमस्य fxn3c डीजलइञ्जिनस्य चालकः जू एर्लियाङ्गः अवदत्।
स्रोतः - जनरेलवे समाचारः
प्रतिवेदन/प्रतिक्रिया