समाचारं

मन्त्रिस्तरस्य अस्य विशालस्य भ्रष्टाचारस्य "गुप्तकालः" २१ वर्षाणां अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य पतनात् पूर्वं द्वौ दिवसौ ।

सः सार्वजनिकरूपेण अपि उपस्थितः अभवत् ।

लेखकः यिन जी

२८ अगस्त दिनाङ्के अनहुई-प्रान्तस्य हेफेई-नगरस्य मध्यवर्ती-जनन्यायालयेन प्रथमे एव निर्णयः कृतः : डोङ्ग-युन्हु-इत्यस्य घूस-ग्रहणस्य कारणेन आजीवनकारावासस्य दण्डः दत्तः, आजीवनं राजनैतिक-अधिकारात् वंचितः, सर्वा व्यक्तिगत-सम्पत्त्याः च जब्धः घूसग्रहणस्य अपराधात् प्राप्तं व्याजं नियमानुसारं पुनः प्राप्तं कृत्वा प्रत्यावर्तयिष्यते।

अस्मिन् समये शङ्घाई-नगरपालिका-जनकाङ्ग्रेस-स्थायि-समितेः पार्टी-नेतृत्व-समूहस्य सचिवत्वेन, निदेशकत्वेन च डोङ्ग-युन्हु-पदस्य निष्कासनात् एकवर्षं एकमासं च व्यतीतम् आसीत्

आश्चर्यजनकाः संख्याः

डोङ्ग युन्हुस्य ३७ वर्षीयस्य आधिकारिककार्यकाले सः २० वर्षाणाम् अधिकं कालात् प्रचारकार्यं कुर्वन् अस्ति ।

सः क्रमशः केन्द्रीयबाह्यप्रचारकार्यालयस्य उपनिदेशकरूपेण (अतः केन्द्रीयबाह्यप्रचारकार्यालयः इति उच्यते), राज्यपरिषद्सूचनाकार्यालयस्य उपनिदेशकरूपेण, तिब्बतस्वायत्तक्षेत्रपक्षसमितेः स्थायीसमितेः सदस्यत्वेन, निदेशकरूपेण च कार्यं कृतवान् अस्ति प्रचारविभागः, तथा च शङ्घाईनगरपालिकदलसमितेः स्थायीसमितेः सदस्यः प्रचारविभागस्य निदेशकः च ।

पतनस्य पूर्वसंध्यायां डोङ्ग युन्हुः अनेकवारं सार्वजनिकरूपेण उपस्थितः, अन्तिमवारं पतनस्य द्वौ दिवसौ पूर्वं । तस्मिन् समये सः शङ्घाई-सामाजिकविज्ञान-अकादमीं शोधार्थं गतः, विशेषज्ञैः विद्वांसैः च सह चर्चां आदान-प्रदानं च कृतवान्, विशेषज्ञान् च प्रोत्साहयति यत् "शङ्घाई-नगरस्य कृते सैद्धान्तिकसमर्थनं बौद्धिकसमर्थनं च प्रदातुं सम्पूर्णप्रक्रियायां जनानां लोकतन्त्रस्य उत्तम-अभ्यासस्य निर्माणार्थम्" इति ."

"जनानाम्" विषये सर्वदा वदति डोङ्ग युन्हुः वस्तुतः विशालः भ्रष्टः व्यक्तिः अस्ति । हेफेइ-मध्यमजनन्यायालयेन दण्डनिर्णयकाले तस्य अपराधस्य तथ्यं घोषितम् ।

परीक्षणानन्तरं ज्ञातं यत् २००२ तः २०२३ पर्यन्तं डोङ्ग युन्हुः केन्द्रीयविदेशप्रचारकार्यालयस्य सप्तमब्यूरोनिदेशकस्य, तिब्बतस्वायत्तक्षेत्रस्य दलसमितेः स्थायीसमितेः सदस्यत्वेन, प्रचारविभागस्य निदेशकत्वेन च स्वस्य पदस्य उपयोगं कृतवान्, शङ्घाई नगरपालिकासमितेः स्थायीसमितेः सदस्यः प्रचारविभागस्य निदेशकः च, शंघाईसीपीपीसीसीयाः दलनेतृत्वसमूहस्य सचिवः अध्यक्षश्च, तथा च शङ्घाईनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः सचिवस्य निदेशकस्य च पदस्य लाभं गृहीत्वा दलनेतृत्वसमूहः, तथा च अधिकारानां स्थितिनिर्माणस्य च सुविधाजनकशर्ताः, वित्तपोषणऋणं, भूहस्तांतरणं, व्यावसायिकसञ्चालनं, कार्मिकव्यवस्था च इत्यादिषु विषयेषु प्रासंगिक-इकायानां व्यक्तिनां च सहायतां प्रदातुं, उपर्युक्तेभ्यः सम्पत्तिं अवैधरूपेण स्वीकुर्वितुं च -उल्लिखितानि यूनिटानि व्यक्तिश्च दत्तानां उपहारानाम् कुलराशिः १४८ मिलियन युआनतः अधिकस्य बराबरः आसीत् ।

·डोङ्ग युन्हु इत्यस्य न्यायालये न्यायाधीशः अभवत् ।

२१ वर्षेषु सः प्रायः १५ कोटि युआन् इत्येव धनं प्राप्तवान् ।

बेइहाङ्गविश्वविद्यालयस्य लोकप्रशासनविद्यालयस्य प्राध्यापकः अखण्डतासंशोधनशिक्षाकेन्द्रस्य निदेशकः च रेन् जियानमिङ्ग् ग्लोबल न्यूज इत्यस्मै अवदत् यत् डोङ्ग युन्हुः प्रचारविभागे दीर्घकालं यावत् नेतृत्वपदं धारयति तथा च तस्य कतिपयानि अनुमोदनाधिकाराः, कार्मिकनियुक्तिः निष्कासनं च अस्ति rights.

"ऋणस्य वित्तपोषणं, भूमिस्थापनं, व्यापारसञ्चालनं च इत्यादिषु क्षेत्रेषु येषु प्रचारकार्यस्य प्रत्यक्षसम्बन्धः न दृश्यते, दलसमित्याः नेतृत्वदलस्य सदस्यत्वेन सः निर्णयप्रक्रियायां वा आदानप्रदाने वा व्यक्तिगतं प्रभावं कर्तुं शक्नोति resources' with stakeholders." रेन् जियान्मिङ्ग् अवदत्।

धनसञ्चयस्य अतिरिक्तं डोङ्ग युन्हु इत्यस्य छायायुक्ताः व्यवहाराः अपि अधिकाः सन्ति ।

गतवर्षस्य दिसम्बरमासे अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन तथा च राष्ट्रियपरिवेक्षकआयोगेन डोङ्ग युन्हुस्य अनुशासनानाम् कानूनानां च गम्भीर उल्लङ्घनस्य विषये वार्ता प्रकाशिता, यत्र “निजीपक्षेभ्यः सीपीपीसीसी-सदस्यतां प्रदातुं”, “संगठनात्मक-सेन्सरशिपस्य सामना करणं, अंधविश्वास-क्रियाकलापं च” इति , तथा “दीर्घकालं यावत् सार्वजनिकसम्पत्त्याः कब्जां कृत्वा अन्यैः तस्य भुक्तिः” शुल्कं तस्य व्यक्तिगतरूपेण दातव्यं, सत्ता-यौन-व्यवहारेषु प्रवृत्तः, "न्यायिक-क्रियासु हस्तक्षेपं कृत्वा हस्तक्षेपं कृत्वा," "लोभी भूत्वा, सार्वजनिकशक्तिं प्रयुज्य व्यक्तिगतलाभस्य साधनत्वेन, शक्तिधनव्यापारेषु च प्रवृत्तः" इत्यादि ।

"चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रतिवेदनं दत्तवती, तस्य निर्णयः कृतः यत् डोंग युन्हुः दलात् निष्कासितः इति राष्ट्रियपरिवेक्षकआयोगेन सः सार्वजनिकपदवीं समाप्तः चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिनिधित्वेन तस्य योग्यता तथा च १२ तमे शङ्घाईपक्षस्य काङ्ग्रेसस्य प्रतिनिधित्वेन तस्य अवैधलाभान् जब्धवान् यत् अनुशासनानाम् उल्लङ्घनं करोति स्म the law सम्पत्तिः एकत्र स्थानान्तरिता भविष्यति।

एकः विशेषज्ञः अधिकारी आसीत्

सार्वजनिकसूचनाः दर्शयति यत् डोङ्ग युन्हुस्य जन्म १९६२ तमे वर्षे डिसेम्बरमासे झेजियांग-नगरस्य क्षियान्जु-नगरे अभवत् सः १९७९ तमे वर्षे दर्शनशास्त्रे स्नातकपदवीं प्राप्तुं, १९८३ तमे वर्षे च विभागे स्नातकोत्तरपदवीं प्राप्तुं प्रवेशं प्राप्तवान् पाश्चात्यदर्शनस्य इतिहासे नानकाईविश्वविद्यालयस्य दर्शनशास्त्रस्य अध्ययनं कृतवान् ।

१९८६ तमे वर्षे स्नातकपदवीं प्राप्त्वा डोङ्ग युन्हुः कार्यं आरब्धवान् तथा च केन्द्रीयदलविद्यालयस्य निरन्तरशिक्षाविभागस्य आयोजकः अभवत् एकवर्षेण अनन्तरं केन्द्रीयपक्षविद्यालयस्य मार्क्सवादी-लेनिनवादीसंस्थायाः शाखायाः उपसचिवपदे पदोन्नतः अभवत्, तथा च... बहुवारं पदोन्नतिः अभवत् ।

अस्मिन् काले तस्य कार्यस्य केन्द्रबिन्दुः शैक्षणिकक्षेत्रे आसीत् स्वस्य व्यावसायिकपृष्ठभूमिः, पदसम्पदां च सह सः मानवअधिकारविषये अनेकानां कृतीनां अनुवादस्य अध्यक्षतां कृतवान्, अनेकेषां शैक्षणिकपत्राणां प्रकाशनं च कृतवान्

१९९४ तमे वर्षे डोङ्ग युन्हुः विशेषसरकारीभत्तेः आनन्दं लभमाणः विशेषज्ञः अभवत्, तस्य करियरेण च महत्त्वपूर्णः अवसरः अपि प्रारब्धः - सः केन्द्रीयदलविद्यालयस्य (मार्क्सवादी-लेनिनवादीसंस्थायाः मानवाधिकारसंशोधनकार्यालयस्य) मानवाधिकारसंशोधनकेन्द्रस्य निदेशकः नियुक्तः , चीनदेशे मानवअधिकारसंशोधनस्य प्रवर्धनस्य उत्तरदायी ।

वर्षद्वयानन्तरं सः केन्द्रीयदलविद्यालयस्य मार्क्सवादी-लेनिनवादीसंस्थायाः उपनिदेशकत्वेन, मानवअधिकारसंशोधनकेन्द्रस्य निदेशकत्वेन च पदोन्नतः अभवत् अस्मिन् समये सः अधुना एव ३४ वर्षीयः आसीत्

१९९९ तमे वर्षे डोङ्ग युन्हुः केन्द्रीयबाह्यप्रचारकार्यालये (राज्यपरिषद्सूचनाकार्यालये) स्थानान्तरितः सप्तमब्यूरोनिदेशकरूपेण कार्यं कृतवान् । बाह्यलोकस्य दृष्टौ एतत् तस्य आधिकारिकरूपेण राजनीतिषु प्रवेशस्य संकेतः अस्ति ।

डोङ्ग युन्हुः पूर्णं १० वर्षाणि यावत् सप्तमब्यूरो-निदेशकरूपेण कार्यं कृतवान् । तस्मिन् एव काले सः चीन-मानवाधिकार-अध्ययन-सङ्घस्य कार्यालय-निदेशकः, उपाध्यक्षः, महासचिवः च इति रूपेण अपि कार्यं कृतवान्, "चीन-मानवाधिकार-वर्षपुस्तकस्य (२०००-२००५)" इति संकलनं कृतवान्, चीनस्य मानवअधिकारस्य विकासस्य परिचयं च कृतवान् अन्तर्राष्ट्रीयसमुदायस्य कृते कारणम्।

·डोङ्ग युन्हुः पतनस्य पूर्वं।

२००९ तमे वर्षे डोङ्ग युन्हुः केन्द्रीयविदेशसम्बन्धकार्यालयस्य उपनिदेशकत्वेन, राज्यपरिषद्सूचनाकार्यालयस्य उपनिदेशकत्वेन च पदोन्नतः अभवत् ।

वर्षद्वयानन्तरं प्रथमवारं स्थानीयस्तरं गत्वा दलसमितेः स्थायीसमितेः सदस्यत्वेन तिब्बतस्वायत्तक्षेत्रस्य प्रचारविभागस्य मन्त्री च कार्यं कृतवान्

२०१५ तमस्य वर्षस्य जुलैमासे डोङ्ग युन्हुः शङ्घाई-नगरपालिका-समितेः स्थायि-समित्याम् अपि च प्रचार-विभागस्य मन्त्रीरूपेण स्थानान्तरितः, सः शङ्घाई-सीपीपीसीसी-सङ्घस्य अध्यक्षः, पार्टी-सचिवः च इति रूपेण कार्यं कृतवान्, जनवरी २०२३ तमे वर्षे मन्त्रि-स्तरं प्राप्तवान् , सः शङ्घाईनगरपालिकायाः ​​जनकाङ्ग्रेसस्य स्थायीसमितेः दलसचिवः निदेशकः च निर्वाचितः । परन्तु केवलं अर्धवर्षस्य कार्यभारस्य अनन्तरं सः निष्कासितः अभवत् ।

२०२३ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के सायं केन्द्रीय-अनुशासन-निरीक्षण-आयोगस्य, राष्ट्रिय-पर्यवेक्षण-आयोगस्य च जालपुटे घोषितं यत्, डोङ्ग-युन्हु-इत्यत्र अनुशासनस्य, कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्का अस्ति, तस्य अनुशासन-समीक्षा-परिवेक्षण-अनुसन्धानं च केन्द्रीय-अनुशासन-आयोगेन क्रियते निरीक्षण एवं राष्ट्रीय पर्यवेक्षक आयोग। चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं अन्वेषणं कृत्वा अयं प्रथमः मन्त्रिस्तरीयः अधिकारी अस्ति ।

वार्ता प्रकाशितस्य अनन्तरं शङ्घाईनगरपालिकदलसमितेः स्थायीसमित्या रात्रौ एव एकां समागमं कृत्वा डोङ्ग युन्हु इत्यस्य अनुशासनस्य कानूनस्य च गम्भीरस्य उल्लङ्घनस्य शङ्कितायाः अनुशासनात्मकसमीक्षां पर्यवेक्षिकजागृतिं च कर्तुं केन्द्रसर्वकारस्य निर्णयः प्रसारितः।

"अहं तव व्यापारं करिष्यामि, त्वं मम करोषि"।

अनेके जनाः अवलोकितवन्तः यत् अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन २०२३ तमे वर्षे त्रयः मन्त्रिस्तरीयाः "व्याघाः" समाप्ताः ।डोङ्ग युन्हु इत्यस्य अतिरिक्तं गुइझोउ प्रान्तीयदलसमितेः सेवानिवृत्तः पूर्वसचिवः सन झीगाङ्गः, हान योङ्गः च सन्ति पूर्वपक्षसचिवः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य शान्क्सीप्रान्तीयसमितेः अध्यक्षः च ।

सन झीगाङ्ग इत्यस्य गतवर्षस्य अगस्तमासे अन्वेषणं कृतम्, अस्मिन् वर्षे फेब्रुवरीमासे सः दलात् निष्कासितः। अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च प्रतिवेदनानुसारं तस्य अनुशासनात्मका अवैधसमस्यासु नेपोटिज्म, नियमानाम् उल्लङ्घनेन अत्यधिकं आवासं ग्रहणं, निजीऋणद्वारा बृहत् प्रतिफलं प्राप्तुं, बेहूदा धनसङ्ग्रहः इत्यादयः सन्ति

हान योङ्ग् इत्यस्य अन्वेषणं गतवर्षस्य अक्टोबर् मासे कृतम् आसीत्; अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च प्रतिवेदनानुसारं तस्य अनुशासनात्मका कानूनभङ्गसमस्यासु नेपोटिज्म् तथा लाभार्थी, नियमानाम् उल्लङ्घनेन न्यूनमूल्येन गृहक्रयणं, अनुशासनस्य उल्लङ्घनं तथा कानूनप्रवर्तनक्रियाकलापानाम् उल्लङ्घनं, क दुर्गन्धयुक्तपारिवारिकपरम्परा, तथा च सार्वजनिकशक्तिं व्यक्तिगतलाभार्थं शक्तिप्रयोगाय च।

डोङ्ग युन्हु, सन झीगाङ्ग, हान योङ्ग इत्येतयोः अनुशासनात्मकस्य, कानूनस्य च उल्लङ्घनस्य तुलनां कृत्वा वयं बहवः समानताः प्राप्नुमः । रेन जियान्मिङ्ग् इत्यस्य मतं यत् भ्रष्टं कर्तुं न साहसं, भ्रष्टं कर्तुं न शक्नुवन्, भ्रष्टं न कर्तुम् इच्छति इति मार्गे उन्नतिं कर्तुं मार्गे लक्षणानाम् मूलकारणानां च चिकित्सां व्यवस्थितशासनं च गभीरं कर्तुं आवश्यकम्।

"आधिकारिकभ्रष्टाचारः न केवलं एकः समस्या अस्ति यस्याः समाधानं चीनेन करणीयम्, अपितु विश्वस्य देशैः सम्मुखीभूता सामान्यसमस्या अपि अस्ति। सामान्यतया चीनदेशे आधिकारिकभ्रष्टाचारस्य पारम्परिकः मार्गः धनस्य प्रति धनव्यवहारः अर्थात् 'ग्रहणम्' इति money to do things', but with the center government's crackdown and यथा यथा दण्डाः वर्धन्ते तथा तथा केचन अधिकारिणः सत्ताविनिमयस्य नूतनरीत्या भ्रष्टाचारं कर्तुं आरब्धवन्तः।”.

रेन जियान्मिङ्ग् इत्यनेन व्याख्यातं यत् भ्रष्टाचारस्य एषा पद्धतिः प्रमाणं न त्यक्तुं धनव्यवहारं परिहरितुं प्रयतते, "मम शक्तिः अस्ति, भवतः शक्तिः अस्ति, अहं भवतः व्यापारं करोमि, भवतः व्यापारः अस्ति, तत्र धनं नास्ति

भ्रष्टाचारस्य एषा पद्धतिः तुल्यकालिकरूपेण गुप्तः अस्ति, धनस्य कृते शक्तिव्यवहारस्य अपेक्षया अन्वेषणं प्रमाणं प्राप्तुं च कठिनतरम् अस्ति ।

"डोङ्ग युन्हुस्य भ्रष्टाचारः २१ वर्षाणि यावत् व्याप्तः, 'गुप्तकालः' च एतावत् दीर्घः यत् चिन्तनस्य योग्यः अस्ति। कथं वयं भ्रष्टतत्त्वान् शीघ्रमेव अन्वेष्टुं निबद्धुं च शक्नुमः? अहं मन्ये अद्यापि कानूनविनियमसुधारस्य दृष्ट्या अस्माकं बहु कार्यं वर्तते तथा च जननिरीक्षणं सुदृढं करणं तदतिरिक्तं भ्रष्टाधिकारिणां दण्डं अधिकं सुदृढं कर्तव्यं, तेषां संयोगं कृत्वा मादकद्रव्यविरुद्धयुद्धवत् पर्याप्तं निवारकशक्तिं न निर्मातव्यम्।