समाचारं

"आकाशे नगरम्" इत्यस्य अग्रिमः विरामः ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


19:43

अन्तर्राष्ट्रीयप्रभावेन सह “आकाशे नगरम्” निर्मातुं शङ्घाई-नगरं स्वप्रयत्नाः वर्धयति । अस्य मासस्य मध्यभागे शङ्घाई-नगरे निम्नस्तरीय-आर्थिक-विकास-लक्ष्याणां लंगरं कर्तुं औद्योगिक-विकासस्य वर्धनार्थं च द्वौ ब्लॉकबस्टर-दस्तावेजौ जारीकृतौ ।

निम्न-उच्चता-अर्थव्यवस्थां नियोजयितुं देशस्य प्रारम्भिकनगरेषु अन्यतमत्वेन शङ्घाई-नगरे अधुना अग्र-अन्त-सामग्री, विमान-अनुसन्धान-विकासः, डिजाइनः च, परीक्षण-आधाराः, वाणिज्यिक-अनुप्रयोगाः च तुल्यकालिकरूपेण सम्पूर्णा औद्योगिक-व्यवस्था निर्मितवती अस्ति न्यून-उच्चतायाः आर्थिक-स्पर्धायां शाङ्घाई-नगरं निःसंदेहं अग्रपङ्क्तौ खिलाडी अस्ति यत् "आकाशस्य नगरम्" अग्रिम-विरामस्य कृते गतिं कथं प्राप्स्यति? ड्रैगन टीवी इत्यस्य "अद्य रात्रौ" इति विशेषस्तम्भे "शंघाई इत्यस्य अवगमनम्" इति शङ्घाई सामान्यविमाननसङ्घस्य विशेषज्ञसमितेः निदेशकः रेन् हे, फेङ्गफेई विमाननप्रौद्योगिक्याः वरिष्ठोपाध्यक्षः ज़ी जिया च एकत्र चर्चां कर्तुं आमन्त्रितवान्

"त्वरकबटनं" नुत्वा शङ्घाईनगरं प्रति दस्तावेजान् प्रेषयन्तु, मार्गान् उद्घाटयन्तु च।

१६ अगस्तदिनाङ्के शङ्घाईनगरसर्वकारस्य सामान्यकार्यालयेन आधिकारिकतया "शङ्घाई-निम्न-उच्चता-आर्थिक-उद्योगस्य उच्च-गुणवत्ता-विकास-कार्ययोजना (२०२४-२०२७)" जारीकृता, यत्र प्रस्तावः कृतः यत् २०२७ तमवर्षपर्यन्तं शङ्घाई-नगरे नूतनानि न्यून-उच्चता-विमान-अनुसन्धानं विकासं च स्थापितं भविष्यति , डिजाइन, अन्तिमसंयोजनं निर्माणं च, तथा च वायुयोग्यतापरीक्षणं , वाणिज्यिक-अनुप्रयोगानाम् एकः सम्पूर्णः औद्योगिक-प्रणाली, तथा च न्यून-उच्च-उच्चभूमिः" निर्माति यत्र न्यून-उच्चतायां आर्थिक-उद्योग-नवाचारः, वाणिज्यिक-अनुप्रयोगाः, परिचालन-सेवाः च सन्ति yuan.देशे न्यून-उच्चतायाः न्यून-उच्चतायां अर्थव्यवस्थानां प्रथम-समूहस्य निर्माणार्थं, तथा च राष्ट्रिय-निम्न-उच्चतायाः आर्थिक-उद्योगस्य व्यापक-प्रदर्शनस्य निर्माणार्थम् अपि एकीकृत्य तथा अग्रणीक्षेत्रम्।

तस्मिन् एव काले शङ्घाई-सञ्चार-प्रशासनेन न्यून-उच्चता-बुद्धिमान्-जाल-निर्माणस्य त्वरणस्य दृष्ट्या शङ्घाई-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे अधिका सहायार्थं "मार्गदर्शक-मताः" अपि जारीकृताः यथा, 5g-a आधारितं न्यून-उच्चतायाः बुद्धिमान् अन्तर्जाल-कवरेजं क्रमेण साकारं कर्तुं आवश्यकं भवति तथा च त्रि-आयामी उच्च-सटीकता-नक्शाः, मौसम-विज्ञान-दत्तांशः, संचारः, नेविगेशनं च इत्यादीनां सूचनासेवानां प्रदानं करणीयम्

निम्न-उच्चता अर्थव्यवस्था सामान्यतया 1,000 मीटर् तः अधः ऊर्ध्वाधर-उच्चतायुक्तं न्यून-उच्चता-वायुक्षेत्रं निर्दिशति, यत् वास्तविक-आवश्यकतानुसारं 3,000 मीटर्-तः अधिकं न विस्तृतं भवति, यत् विभिन्नानां मानवयुक्त-मानव-रहित-विमानानाम् विभिन्न-निम्न-उच्च-उड्डयन-क्रियाकलापैः चालितं भवति, तथा च विकिरण-सम्बद्धं विकिरणं भवति एकं व्यापकं आर्थिकरूपं यत् विविधक्षेत्राणां एकीकरणं विकासं च करोति ।


शङ्घाई सामान्यविमाननसङ्घस्य विशेषज्ञसमितेः निदेशकस्य रेन् हे इत्यस्य मते शङ्घाईनगरं न्यून-उच्चतायाः आर्थिक-उद्योगानाम् विकासं त्वरयति तथा च कार्यवाही कर्तुं पूर्वं योजनायां ध्यानं ददाति अर्थात् प्रथमं शीर्षतः डिजाइनं कृत्वा प्रासंगिक-उद्योग-मान्यतानां निर्माणं करोति तथा लक्ष्याणि, ततः अग्रणी उद्यमानाम् संवर्धनात् आरभ्य, व्यावसायिकपरिदृश्यानि समृद्ध्य प्रतिष्ठित-उत्पादानाम् अन्तर्गतं च आरम्भं कुर्वन्तु, परिमाणात्मकं विशिष्टं च परिनियोजनं प्रस्तावयन्तु।

उदाहरणार्थं, अस्मिन् "कार्ययोजना" इत्यस्मिन् नूतन ऊर्जासामान्यविमानविमानानाम् विमानयोग्यताप्रमाणीकरणस्य त्वरिततां, तथा च 200 तः अधिकानां औद्योगिक-स्तरीय-ड्रोन्-विमानानाम्, विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानां च वार्षिक-उत्पादन-क्षमतां निर्मातुं प्रस्तावितं वर्तते टन-स्तरीयं मालवाहकं, तथा च 100 टन-स्तरीयं मालवाहकं विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं कम्पनी मानव-सञ्चालित-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम् कृते सामूहिक-निर्माण-क्षमतां विकसितवती अस्ति तथा च उत्पाद-प्रचारं, अनुप्रयोगं च त्वरितम् अस्ति

शङ्घाई-नगरे एकस्य ब्लॉकबस्टर-दस्तावेजस्य प्रकाशनस्य केवलं द्वौ दिवसौ अनन्तरं १८ दिनाङ्के शङ्घाई-पुडोङ्ग-नगरात् जियांग्सु-कुन्शान्-नगरं यावत् न्यून-उच्चतायाः यात्रिक-मार्गः आधिकारिकतया उद्घाटितः ।

अयं अन्तरप्रान्तीयः न्यूनोच्चयात्रिकमार्गः प्रायः ८५ किलोमीटर् दीर्घः अस्ति, ३० निमेषेभ्यः न्यूनः समयः च भवति । विमानयानस्य समये "झाङ्गजियाङ्ग-विज्ञानद्वारं", वुसोङ्गकोउ अन्तर्राष्ट्रीयक्रूजबन्दरस्य अन्येषां च महत्त्वपूर्णभवनानां विहङ्गमदृश्यं द्रष्टुं शक्यते ।

प्रारम्भिकपदे प्रातःकाले सायं च चरमसमये प्रतिदिनं एकं गोलयात्रामार्गं उड्डीयते, प्रत्येकं यात्रिकः २० इञ्च्-परिमितं सूटकेस् अपि वहितुं शक्नोति सम्प्रति विपणनपदे अस्य मार्गस्य एकदिशायाः विमानस्य मूल्यं १६०० युआन् तः १८०० युआन् यावत् अस्ति । भविष्ये अयं मार्गः पर्यटनं, चिकित्सा आपत्कालादिक्षेत्रेषु अपि स्वव्यापारस्य विस्तारं करिष्यति ।

यथा कम्पनीषु अन्यतमः यः "वायुटैक्सी" अपि निर्माति, फेङ्गफेई विमाननप्रौद्योगिक्याः वरिष्ठः उपाध्यक्षः ज़ी जिया इत्यनेन दर्शितं यत् पारम्परिकविमानसाधनानाम् तुलने "वायुटैक्सी" इति नाम्ना प्रसिद्धाः evtol विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानाः नेतृत्वं कर्तुं शक्नुवन्ति परिवहनस्य भविष्यम्।

सर्वप्रथमं, evtol इत्यस्य शुद्धविद्युत्करणस्य लक्षणं भवति, यत् न केवलं विमानशरीरस्य जटिलं यांत्रिकसंरचनां सरलीकरोति, अपितु विमानस्य अनुरक्षणव्ययस्य न्यूनीकरणं करोति द्वितीयं, तस्य ऊर्ध्वाधर-उड्डयन-अवरोहण-कार्यं अपि बहु रक्षितुं शक्नोति of infrastructure costs, and its automatic driving function can reduce चालकप्रशिक्षणव्ययः न्यूनाः प्रवेशबाधाः च सन्ति तदतिरिक्तं उड्डयनकाले न्यूनः कोलाहलः उत्पद्यते तथा च नगरानां आवासीयक्षेत्राणां च समीपे अल्पदूरपरिवहनार्थं उपयुक्तः भवति

ज़ी जिया इत्यनेन उक्तं यत्, "सम्बद्धानां प्रौद्योगिकीनां उद्योगानां च निरन्तरप्रगतेः कारणात् ईवीटीओएल इत्यनेन महत्त्वपूर्णं व्यय-कमीकरणं, अधिकानि जनानां-अनुकूल-भाडा-प्रक्षेपणं, 'आला-पायलट'तः 'जन-अनुभवं' प्रति परिवर्तनं च अपेक्षितम् अस्ति


“आकाशे नगरम्” इति स्पर्धायां शाङ्घाई-नगरस्य के लाभाः सन्ति ?

उदयमानानाम् उद्योगानां विकासं प्रवर्धयितुं प्रदर्शनानुप्रयोगाः महत्त्वपूर्णः उपायः अस्ति । "वायुटैक्सी" इत्यस्य अतिरिक्तं, शङ्घाई-नगरे, न्यून-उच्चता-अर्थव्यवस्थायाः अनुप्रयोग-परिदृश्याः प्रौद्योगिकी-उन्नति-सहिताः अधिकाधिकं प्रचुराः भवन्ति, "आदर्शानां वास्तविकतां प्राप्तुं" गतिः च त्वरिता भवति

अगस्तमासस्य अन्ते एकस्मिन् दिने शाङ्घाई-जिनशान्-जलविमानस्थानके नीलतरङ्गाः तरङ्गाः आसन् । गर्जनेन एकः ड्रोन् अल्पदूरात् पुनः उड्डीय जलमञ्चे शनैः लम्बवत् अवतरत् तत्क्षणमेव ड्रोनस्य शरीरात् मालम् बहिः कृतवान्: झेजियांग-नगरस्य झोउशान्-नगरात् विशालः पीतः क्रॉकरः अन्ये च समुद्रीभोजनाः।

एतत् समुद्रीय ताजा खाद्यपरिवहनार्थं एसएफ एक्स्प्रेस् इत्यस्य सहायकसंस्थायाः फेङ्ग्यु शुण्डु इत्यस्य "फेङ्गझौ ९०" यूएवी इत्यस्य प्रदर्शनदृश्यम् अस्ति । वर्तमान समये अस्याः कम्पनीयाः समुद्रपार-पार-ताज-खाद्य-शीत-शृङ्खला-परिवहन-सेवा प्रतिदिनं १० विमानयानानि, प्रतिसप्ताहं ५० विमानयानानि च सामान्यसञ्चालनं प्राप्तवती अस्ति अस्मिन् वर्षे जुलैमासे कम्पनी शङ्घाई-नगरस्य प्रथमः पार-नदी-ड्रोन्-औषध-वितरण-मार्गः अपि उद्घाटितवती, यत् रक्त-उत्पादानाम् आपत्कालीन-औषधानां च द्रुत-नदी-पार-परिवहनं साकारं कर्तुं शक्नोति

कम्पनीयाः यूएवी-विमानानाम् परिदृश्य-अनुप्रयोग-परीक्षणं कुर्वन् पूर्व-चीन-यूएवी-आधारः जिनशान-नगरात् झोउशान्-नगरं, जिनशान्-नगरात् शेङ्गसी-द्वीपं यावत् च ८ यूएवी-रसदमार्गान् अपि उद्घाटितवान्, तथैव १ वर्गकिलोमीटर्-भूमिपरीक्षण-उड्डयन-उड्डयन-अवरोहण-बिन्दुः अपि उद्घाटितवान् अस्ति

पूर्वचीन-यूएवी-अड्डस्य स्थापना २०१८ तमे वर्षे अभवत् । अधुना यावत् आधारेण यूएवी उद्योगशृङ्खलायां कुलम् ३८ उद्यमाः प्रवर्तन्ते येषु निर्माणं, अनुप्रयोगः, सामग्रीः इत्यादीनि सन्ति, यत्र कुलनियोजितनिवेशः ३.३३ अरब युआन् अस्ति २०२३ तमे वर्षे जिनशान-यूएवी-उद्योग-समूहस्य चयनं राष्ट्रिय-स्तरस्य लघु-मध्यम-आकारस्य उद्यम-लक्षण-उद्योग-समूहस्य रूपेण कृतम् ।

आधार-आतिथ्य-औद्योगिक-एकीकरणे अप्रतिम-प्रतिस्पर्धात्मक-लाभानां अतिरिक्तं, शङ्घाई-नगरे देशस्य नागरिक-विमान-प्रणाली-व्यावसायिकानां ७०% भागः अपि अस्ति, तथा च देशस्य प्रायः ५०% evtol-इत्येतत् यथा फेङ्गफेइ, वोलान्टे, युफेङ्ग-फ्यूचर (electric vertical take- off and landing aircraft) अग्रणी अभिनव उद्यमः।

तदतिरिक्तं शाङ्घाई-नगरस्य अपि अतीव महत्त्वपूर्णाः "अन्तरिक्ष"-लाभाः सन्ति । "याङ्गत्से नदी डेल्टा (२०२४-२०२६) इत्यस्य एकीकृतविकासाय त्रिवर्षीयकार्ययोजना" न्यून-उच्चतायां औद्योगिकमूलसंरचनानिर्माणस्य, उत्पादसंशोधनविकासस्य, निर्माणस्य च विन्यासस्य त्वरिततां प्रस्तावयति याङ्गत्से-नद्याः डेल्टा-प्रदेशाः समन्वयात्मकाः पूरकाः च सन्ति, तथा च न्यून-उच्चतायाः आर्थिक-औद्योगिक-पारिस्थितिकी-निर्माणे श्रम-विभाजनस्य, सहकार्यस्य च क्षमता अस्ति

ज़ी जिया इत्यस्य मतेन शङ्घाई-नगरे न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय उत्तमः मृत्तिका अस्ति । उदाहरणार्थं, शङ्घाई "नवीन ऊर्जावाहनानां कृते प्रथमक्रमाङ्कनगरम्" अस्ति, अस्मिन् उद्योगे विद्यमाना "त्रि-विद्युत्-प्रणाली" प्रौद्योगिकी evtol विमानानाम् उन्नयनं सशक्तं कर्तुं शक्नोति, शाङ्घाई-नगरस्य तुल्यकालिकरूपेण सम्पूर्णा विमानन-उद्योगशृङ्खला अपि अस्मिन् शोधकार्य्ये योगदानं दास्यति तथा evtol विमानस्य विकासः निर्माणं बहु सहायकं भवति।

ज़ी जिया इत्यनेन अपि उक्तं यत् चीनदेशस्य अन्तर्राष्ट्रीयप्रदेशेषु अन्यतमः इति नाम्ना शङ्घाई-नगरं चीनीयप्रौद्योगिकीकम्पनीनां कृते बहिः जगति प्रदर्शनार्थं खिडकी अपि अस्ति, निम्नस्तरीय-आर्थिक-विकासाय नूतनान् अवसरान् सृजितुं शक्नोति च।


न्यून-उच्चतायाः "नील-सागरः" शाङ्घाई-नगरम् आगतः अस्ति यत् शङ्घाई-नगरं "उच्च-उड्डयनम्" कथं प्राप्तुं शक्नोति ?

अधुना देशे सर्वत्र प्रतिस्पर्धात्मकविकासस्य केन्द्रेषु न्यून-उच्चता-अर्थव्यवस्था अभवत् । अस्य पृष्ठतः क्रमेण नूतनः खरबस्तरीयः पटलः उद्भवति । एकेन शोधप्रतिवेदनेन ज्ञायते यत् मम देशस्य न्यून-उच्चतायाः अर्थव्यवस्था २०२६ तमे वर्षे एक-खरब-युआन्-अधिका भविष्यति इति अपेक्षा अस्ति । "आकाशात् सकलराष्ट्रीयउत्पादं याचयितुम्" अनेके स्थानानि पूर्णक्षमतया कार्यं कुर्वन्ति, सक्रियरूपेण च परिनियोजनं कुर्वन्ति ।

गुआङ्गडोङ्ग-राज्यस्य झुहाई-नगरे न्यून-उच्चता-वायुक्षेत्र-समन्वय-सेवा-व्यवस्था "आकाशे यातायात-प्रकाशः" इव अस्ति, यत् "स्थगितुं, गन्तुं इत्यादिषु विविधप्रकारस्य विमानस्य समन्वयं करोति, एतत् "वायु-नक्शा" अपि जनयितुं शक्नोति वायुक्षेत्रस्य विमोचनं अधिकं सुरक्षितम्।

अनहुई-प्रान्तस्य हेफेइ-नगरे याङ्गत्से-नद्याः डेल्टा-देशे स्थितस्य कारणेन ईहाङ्ग-इत्यादीनां प्रमुख-उद्योग-क्रीडकानां आकर्षणं कृतम् अस्ति, अपि च १० कोटि-अमेरिकीय-डॉलर्-पर्यन्तं निवेश-प्रतिबद्धता अपि प्राप्ता अस्ति

बीजिंग-झेजियाङ्ग-सहिताः १० तः अधिकाः प्रान्ताः नगराणि च सामान्यविमानस्थानकानि, न्यून-उच्चतायाः पर्यटनं च प्राथमिकताम् अददुः ।

मध्यप्रदेशः अपि न्यूनोच्चतायाः अर्थव्यवस्थायाः विकासाय "समुद्रतटे अवतरति" । शीआन्, शान्क्सी प्रान्ते चीनदेशे महत्त्वपूर्णं ड्रोन्-केन्द्ररूपेण तीव्रगत्या उद्भूतम् अस्ति, यत्र केवलं २०२२ तः २०२३ पर्यन्तं १६०० तः अधिकाः नवीनकम्पनयः पञ्जीकृताः सन्ति


तदतिरिक्तं अस्मिन् वर्षे अगस्तमासे एव देशस्य अनेकस्थानेषु न्यून-उच्च-अर्थव्यवस्थायाः प्रासंगिकाः समर्थन-नीतयः बहुधा प्रादुर्भूताः |. १२ तमे दिनाङ्के हेनान् इत्यनेन "प्रान्ते न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं कार्यान्वयन-योजना" प्रकाशिता, यस्मिन् २०२५ तमे वर्षे न्यून-उच्चतायाः आर्थिक-अन्तर्निर्मितस्य विन्यासस्य समाप्तिः, निम्न- ऊर्ध्वता वायुक्षेत्र प्रबन्धन तन्त्र। फोशान्, गुआङ्गडोङ्गः निकटतया पृष्ठतः अभवत्, स्पष्टीकरोति यत् २०३० तमे वर्षे न्यून-उच्चतायाः आर्थिक-औद्योगिक-समूहानां उत्पादनमूल्यं १० अरब-युआन्-अधिकं भविष्यति

अपूर्ण-आँकडानां अनुसारं जियांग्क्सी, गुआंगडोङ्ग, हुबेई इत्यादिषु स्थानेषु न्यून-उच्चता-अर्थव्यवस्थायाः सम्बद्धाः परियोजनाः पञ्जीकरणार्थम् आवेदनं कुर्वन्ति अथवा पञ्जीकरणं पूर्वमेव प्राप्तवन्तः। अनेकनगरेषु विविधवित्तीयसमर्थनं, भूमिः, प्राधान्यनीतिः च प्रदातुं विविधाः औद्योगिकनिधिः अपि स्थापिताः सन्ति ।

वैश्विकदृष्ट्या न्यून-उच्चता-अर्थव्यवस्थायाः विकासः अपि प्रारम्भिक-अनुप्रयोग-अन्वेषणात् मानकीकृत-विकास-लोकप्रयोगपर्यन्तं चरणान् गतः अस्ति प्रासंगिकसंशोधनप्रतिवेदनानि दर्शयन्ति यत् गतवर्षे वैश्विकनिम्न-उच्च-अर्थव्यवस्थायाः विपण्य-आकारः शतशः अरब-डॉलर्-रूप्यकाणि प्राप्तवान्, आगामिषु कतिपयेषु वर्षेषु द्वि-अङ्कीय-वार्षिक-वृद्धि-दरेण तस्य विस्तारः निरन्तरं भविष्यति इति अपेक्षा अस्ति

रेन सः अवदत् यत् निम्न-उच्चता-अर्थव्यवस्था वैश्विक-प्रतिस्पर्धायां उदयमानः उद्योगः अस्ति, अस्याः दीर्घ-औद्योगिक-शृङ्खलायाः, विस्तृत-विकिरण-कवरेजस्य, सशक्त-चालक-बलस्य च लक्षणं वर्तते अतः, सम्बन्धित-उद्योगानाम् उन्नयन-कार्य्ये च महतीं भूमिकां निर्वहति गतिजशक्तेः परिवर्तनम् ।

शङ्घाई-नगरस्य कृते, नवीन-ऊर्जा-वाहनेषु, सूचना-प्रौद्योगिक्याः, संचार-प्रौद्योगिक्याः च दीर्घकालीन-सञ्चयस्य कारणात्, अनेकानि evtol-अग्रणी-कम्पनयः अत्र एकत्रिताः सन्ति, तथा च एषः क्लस्टर-प्रभावः शङ्घाई-नगरस्य सटीकग्राहकसमूहान् संयोजयितुं, घरेलु-विदेशीय-बाजाराणां विस्तारं कर्तुं च सहायकः भविष्यति प्रभावं करोति, न्यून-उच्चता-अर्थव्यवस्थां जनस्य उत्तम-जीवनस्य आवश्यकतां उत्तमरीत्या पूरयितुं सक्षमं करोति, न्यून-उच्च-क्षेत्रे समृद्ध-नवाचार-उद्यम-अवकाशान् प्रदर्शयति, निम्न-उच्चता-अर्थव्यवस्थायां नवीन-उत्पादक-शक्तीनां कार्यान्वयनस्य त्वरिततायां विविध-क्षेत्रेषु सहायतां करोति, तथा उच्चगुणवत्तायुक्तविकासं ठोसरूपेण प्रवर्धयन्ति।

समाचारपत्रकाराः पश्यन्तु : सोङ्ग यी, शु के, झाओ फेइफेइ

सम्पादकः : फांग feifei, huang yanlin

सम्पादकः झाओ ज़िन