समाचारं

little genius: xiaodu app इत्येतत् अलमारयः तः निष्कासयन्तु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : लिटिल् जीनियस आधिकारिक वेइबो

३० अगस्त दिनाङ्के "xiaocai tiancai official weibo" इत्यनेन "xiaocai tiancai product app store इत्यस्मिन् तृतीयपक्षस्य सॉफ्टवेयर xiaodu एप् इत्यस्य सुधारणस्य घोषणा" इति प्रकाशितम्

घोषणायाः अनुसारं xiaocai tiancai इत्यनेन अद्यैव xiaocai tiancai उत्पाद एप् भण्डारे तृतीयपक्षस्य सॉफ्टवेयर xiaodu app इत्यनेन सम्बद्धानां प्रश्नानाम् उत्तराणां च अनुचितोत्तराणां शिकायतां प्राप्तानि। उपयोक्तृभिः निवेदितानां तृतीयपक्षीयसॉफ्टवेयरसमस्यानां प्रतिक्रियारूपेण कम्पनी सत्यापनानन्तरं सुधारात्मकपरिहारं कृतवती अस्ति । उपयोक्तृभिः निवेदितसमस्यायुक्ताः अनुप्रयोगाः तत्क्षणमेव अलमारयः निष्कासिताः भविष्यन्ति। सम्प्रति xiaodu app इत्यस्य सुधारणं भवति यावत् xiaodu app इत्यस्य सुधारः न सम्पन्नः भविष्यति। तस्मिन् एव काले कम्पनी एप्-भण्डारे सर्वेषां उत्पादानाम् व्यापकं कठोरं च निरीक्षणं करिष्यति, तथा च तृतीयपक्षीय-अनुप्रयोग-सॉफ्टवेयरस्य बहु-समीक्षा-तन्त्रं अलमार्यां स्थापयितुं पूर्वं, अलमार्यां अनुप्रयोगानाम् निरीक्षण-तन्त्रं च अधिकं सुदृढं करिष्यति .

xiaocai tian इत्यनेन घोषणायाम् उक्तं यत् कम्पनी नाबालिगानाम् शारीरिक-मानसिक-स्वास्थ्यस्य हानिकारक-सॉफ्टवेयरस्य विरुद्धं दृढतया प्रतिरोधं करोति, अङ्गीकुर्वति, सख्त-सावधानी च करोति। तृतीयपक्षीय-अनुप्रयोग-सॉफ्टवेयर-सम्बद्धानां विषयाणां विषये, कम्पनी जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः पर्यवेक्षणस्य स्वागतं करोति यदि भवान् किमपि समस्यां प्राप्नोति तर्हि भवान् एप्लिकेशन-भण्डारस्य, xiaotian-विक्रयपश्चात्ग्राहकसेवायाः अन्येषां च बन्दरगाहानां माध्यमेन कदापि शिकायतां प्रतिक्रियां च कर्तुं शक्नोति।

सम्पादकः ये शुयुन्

प्रूफरीडिंग : पेंग किहुआ

प्रतिलिपि अधिकार कथन

securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

गहन रिपोर्टों की पेरिस्कोप श्रृंखला丨शेयर बोर्ड स्तम्भ丨निवेश लिटिल रेड बुक丨ई कम्पनी अन्वेषण समय लिविंग रूम丨शीर्ष दस सेलिब्रिटी निजी इक्विटी साक्षात्कार丨यूक्रेन ब्रेकिंग! आगामिवर्षात् आरभ्य गैसस्य संचरणं स्थगितम् भविष्यति → राष्ट्रियस्थायिसमितिः प्रमुखाः योजनाः करिष्यति! इदं पूंजीविपण्यस्य विषये अस्ति! चीन प्रतिभूति नियामक आयोगस्य नवीनतमसूचना! इतिहासे प्रथमवारं नीलमभण्डारणप्रकरणं सम्बद्धम्! केन्द्रीयबैङ्कः शुद्धं १०० अरब युआन् ए-शेयरं क्रीतवन्, महत् विस्फोटः! शुभसमाचारः प्रहारं करोति!丨बाजारविनियमनार्थं राज्यप्रशासनं अलीबाबासमूहस्य सुधारस्य त्रयः वर्षाणि पूर्णं कर्तुं निरीक्षते丨विदेशीयविनिमयः, बृहत् समाचारः! २ सितम्बरतः पूर्णरेखाविस्फोटः प्रक्षेपितः भविष्यति! दलालीः बीमाकम्पनयः च आकर्षयन्ति, उपभोक्तृविद्युत्प्रयोगेन च दैनिकसीमायाः प्रवृत्तिः आरब्धा |. "वेई जिओली" तीव्ररूपेण उच्छ्रितवान्!丨byd इत्यस्य “दशसहस्र श्रमिकनियुक्तिः” साइट् इत्यस्य निरीक्षणम्! उत्पादनं विक्रयं च प्रफुल्लितं भवति, उत्पादनविस्तारः व्यस्तः अस्ति, कुशलाः श्रमिकाः च सर्वाधिकं लोकप्रियाः सन्ति!丨केन्द्रीयबैङ्कः कार्यवाही करोति! युआन् वन्यरूपेण सङ्घटनं करोति