समाचारं

ताङ्ग युयाङ्गः - महाप्राचीरस्य अत्यन्तं प्रामाणिकरूपं संरक्षितव्यम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्मिन् वर्षे मे-मासस्य १४ दिनाङ्के महासचिवः शी जिनपिङ्ग् इत्यनेन शिक्सिया-ग्रामे ग्रामजनानां कृते उत्तरं दत्तम्, ग्रामजनाः प्रोत्साहयन् यत् ते अधिकान् जनान् महाप्राचीरं अवगन्तुं, महाप्राचीरस्य रक्षणार्थं, अस्माकं पूर्वजैः अवशिष्टं बहुमूल्यं धनं पीढीं यावत् प्रसारयितुं च प्रेरयन्तु generation. एतेन अहम् अपि अतीव प्रेरितः अस्मि यतोहि अहं शिक्सिया ग्रामे महाप्राचीरस्य रक्षणे संलग्नः अभवम्।" बीजिंग महाप्राचीर सांस्कृतिकसंशोधनसंस्थायाः कार्यकारी उपाध्यक्षः, बीजिंग वास्तुकला वास्तुशास्त्रविश्वविद्यालयस्य प्राध्यापकः च ताङ्ग युयाङ्गः कृतवान् प्रायः २० वर्षाणि यावत् महाप्राचीरस्य रक्षणे प्रवृत्ता अस्ति तस्याः प्रथमवारं महाप्राचीरस्य भ्रमणं शिक्सिया ग्रामे अन्वेषणम् आरब्धम् ।
२००५ तमे वर्षे सांस्कृतिकविरासतां राज्यप्रशासनेन प्रथमवारं राष्ट्रव्यापिरूपेण महाप्राचीरस्य "शारीरिकपरीक्षां कर्तुं" "मूलभूतविषयान् ज्ञातुं" च सांस्कृतिकावशेषाणां सर्वेक्षण-मानचित्रण-कर्मचारिणां आयोजनं कृतम्, यः अद्यापि विभागे अध्यापनं कुर्वन् आसीत् of architecture at beijing university of civil engineering and architecture at the time, ग्रेट् वॉल संसाधनानाम् अस्मिन् सर्वेक्षणे भागं गृहीतवान् । "बीजिंगनगरस्य सम्पूर्णस्य यान्किङ्ग्-मण्डलस्य तथा च मियुन्-मण्डलस्य केषाञ्चन खण्डानां अन्वेषणस्य उत्तरदायित्वं वयं स्मः। अन्वेषणस्य प्रथमः विरामः शिक्सिया-ग्रामस्य महाप्राचीरः अस्ति। यतः महाप्राचीरः खड्ग-भूभागे स्थिता अस्ति, तस्मात् स्थानीयसांस्कृतिक-अवशेष-कर्मचारिणः तथा च ग्रामिणः अस्मान् मार्गदर्शनं करिष्यन्ति।
△अगस्ट-मासस्य २७ दिनाङ्के बीजिंग-नगरस्य मौसमः सुष्ठु आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् येहुआ
महाप्राचीरस्य संसाधनानाम् एतत् सर्वेक्षणं सर्वेषां जीवनक्षेत्राणां कृते चीनदेशे महाप्राचीरस्य संसाधनानाम् समग्रवितरणस्य विस्तृतबोधं प्राप्तुं शक्नोति स्म, तदनन्तरं अधिकव्यवस्थितं महाप्राचीरसंरक्षणपरियोजना आरब्धा ताङ्ग युयाङ्ग् इत्यनेन अपि महाप्राचीरेण सह अविच्छिन्नबन्धः निर्मितः । विगत २० वर्षेषु सा मम देशे महाप्राचीरस्य कुलदीर्घतायाः प्रायः ४५% भागं यावत् दलस्य नेतृत्वं कृतवती अस्ति ।
२०१९ तमे वर्षे संस्कृतिपर्यटनमन्त्रालयेन सांस्कृतिकविरासतां राज्यप्रशासनेन च संयुक्तरूपेण "महाप्राचीरस्य संरक्षणस्य गुरुयोजना" (अतः परं "योजना" इति उच्यते) प्रकाशिता महाप्राचीरस्य रक्षणस्य, परिपालनस्य च विषये "योजना" स्पष्टतया अनेकसिद्धान्तानां पालनम् करोति: मूलस्थितौ परिवर्तनं न भवति, न्यूनतमं हस्तक्षेपः, प्रथमं निवारणं, वर्गीकृतसंरक्षणं, ग्रेडीकृतसंरक्षणं च महाप्राचीरे हस्तक्षेपं न्यूनीकर्तुं, केवलं निवारकसंरक्षणपरिहाराः सुरक्षासमस्यानां समाधानं कर्तुं न शक्नुवन्ति अभियांत्रिकीहस्तक्षेपपरिहाराः केवलं कतिपयेषु परिस्थितिषु एव कर्तुं शक्यन्ते। संरक्षणस्य, परिपालनस्य च लक्ष्यं "महाप्राचीरस्य प्राचीनऐतिहासिकविशेषतानां प्रामाणिकता, अखण्डता, विसंगतिः च सम्यक् रक्षितुं" अस्ति
"न्यूनतमहस्तक्षेपस्य" सिद्धान्तः अपि एकः अवधारणा अस्ति यस्याः पालनं ताङ्ग युयाङ्ग् इत्यनेन महाप्राचीरस्य रक्षणस्य मरम्मतस्य च कार्ये सर्वदा कृतम् अस्ति । ""योजना" स्पष्टीकरोति यत् महाप्राचीरः एकः सांस्कृतिकविरासतः अस्ति यस्मिन् प्राचीनाः भग्नावशेषाः प्राचीनभवनानि च सह-अस्तित्वं प्राप्नुवन्ति, तथा च प्राचीनभग्नावशेषाणां वर्चस्वम् अस्ति । महाप्राचीरे एव समृद्धाः ऐतिहासिकाः सूचनाः सन्ति, तथैव प्राकृतिकवातावरणे परिवर्तनस्य लेशाः अपि सन्ति सूचना समृद्धा अस्ति, तस्याः मरम्मतकाले वयं तस्याः अवहेलनां कर्तुं न शक्नुमः, परन्तु महाप्राचीरस्य सुरक्षा, विद्यमानस्य च स्थितिः यथाशक्ति रक्षिता भवेत्।" ताङ्ग युयाङ्गः सर्वेभ्यः एतत् दृष्टिकोणं बहुवारं प्रसारितवान् विभिन्नेषु गोष्ठीषु भागं गृह्णन्ते सति।
२०२१ तमे वर्षे महाप्राचीरस्य रक्षणस्य विषये शोधं अधिकं सुदृढं कर्तुं बीजिंग-नगरेण देशे महाप्राचीर-संरक्षण-संशोधन-मरम्मत-परियोजनायाः आरम्भः कृतः हुआइरोउ-मण्डलं पायलट्-परियोजनानां प्रथमः समूहः अभवत् । ताङ्ग युयाङ्गस्य दलस्य दायित्वं दाझुआङ्गके महाप्राचीरपरियोजनायाः प्रचारार्थं वर्तते । महाप्राचीरस्य अत्यन्तं प्रामाणिकस्थितौ संरक्षणं ताङ्ग युयाङ्गस्य दलेन अस्य शोध-आधारितस्य नवीनीकरणस्य मुख्यविषयः अस्ति । दाझुआङ्गके महाप्राचीरस्य नवीनीकरणेन पूर्वं "निर्माणमलबे" इति रूपेण पतितानां भागानां सफाईयाः रूक्षपद्धतिः परिवर्तिता अस्ति, एतत् सर्वान् अवशेषघटनान् गम्भीरतापूर्वकं गृह्णाति, यत्र महाप्राचीरस्य क्रमिकप्राचीरस्य समयस्य अन्वेषणं च अस्ति
"ऐतिहासिकविकारस्य भावः धारयन् मरम्मतं कृतं महाप्राचीरं कथं सुरक्षितं कर्तुं शक्यते? अस्माकं दलं प्रायः बीजिंगनगरपालिकापुरातत्वविभागेन मरम्मतदलेन च सह चर्चां करोति। मरम्मतकाले वयं प्रयत्नशीलाः स्मः यत् किमपि नूतनं इष्टकं पाषाणघटकं च न योजयितव्यं यत् पतति चिनाकारस्य भागाः स्वच्छाः भूत्वा विभिन्नेषु भागेषु पुनः उपयोगः कृतः, महाप्राचीरस्य ऐतिहासिकविकारस्य संरक्षणस्य आशां कुर्वन् समकालीनसांस्कृतिकावशेषसंरक्षणकर्मचारिणां शोधं अवगमनं च व्यक्तं कृत्वा" इति ताङ्ग युयाङ्गः अवदत्।
मरम्मतकर्मचारिणः प्रथमं एतत् न अवगच्छन्ति स्म, परन्तु नित्यसञ्चारस्य, धावनस्य च माध्यमेन श्रमिकाः क्रमेण एतत् विचारं अवगच्छन्ति स्म । "न केवलं अस्माकं संचारः अधिकाधिकं कार्यकुशलः भवति, अपितु श्रमिकाः भिन्नप्रकारस्य मरम्मतकार्यस्य नियन्त्रणार्थं वास्तविकस्थित्याधारिताः नूतनाः योजनाः अपि कल्पयिष्यन्ति। भिन्नविचारानाम् टकरावः अपि सर्वेषां कृते संयुक्तसुधारस्य प्रक्रिया अस्ति, यत् अपि च अस्मान् महाप्राचीररक्षणकार्यस्य उत्तमं अवगमनं कर्तुं शक्नोति" इति ताङ्ग युयाङ्गः अवदत्।
महाप्राचीरस्य रक्षणस्य कार्यं कठिनं भवति यदा आन्तरिकमङ्गोलियादेशस्य जुयानहान्-नगरे महाप्राचीरस्य सर्वेक्षणं कुर्वन् ताङ्ग युयाङ्गः रेत-तूफानात् "अभियानस्य" सामनां कृतवान् । "अस्माकं वाहनम् अग्रे चालयति स्म, शाचेन् च अस्मान् अनुसृत्य आसीत् अद्यपर्यन्तं सा तत् दृश्यं अतीव रोमाञ्चकं मन्यते । अतः ताङ्ग युयाङ्गः सामूहिककार्यस्य सामर्थ्यस्य महत्त्वं ददाति । “दाझुआङ्गके महाप्राचीरपरियोजनायाः प्रारम्भिकपदे वयं समग्रसंशोधनपरियोजनायोजनां व्यावसायिकसहकार्यरूपरेखाचित्रं च निर्मितवन्तः, तथा च निर्धारितवन्तः यत् शोधकार्य्ये मुख्यतया त्रयः पक्षाः सन्ति: महाप्राचीरः एव, महाप्राचीररोगाः, महाप्राचीरस्य विद्यमानाः च पर्यावरणं स्थले कार्यस्य समये पुरातत्वशास्त्रं, सर्वेक्षणं मानचित्रणं च, संरचना, सामग्री, वनस्पतयः च इत्यादिषु विषयेषु व्यावसायिकसंशोधनदलानि सन्ति, तथा च डिजाइनं निर्माणं च निकटतया एकीकृत्य सम्पूर्णप्रक्रियायां सम्मिलितं भवति।" ताङ्ग युयाङ्गः परिचयं कृतवान्।
"अद्य वयं यत् महाप्राचीरं पश्यामः तत् अनेकेषां महाप्राचीरस्य रक्षकाणां परिश्रमं मूर्तरूपं ददाति। एतादृशाः कथाः अधिकैः जनाभिः द्रष्टव्याः। यदि महाप्राचीरस्य जीर्णोद्धारकथा सर्वेषां कृते प्रदर्शनफलकरूपेण परिचयः कर्तुं शक्यते तर्हि स्य मरम्मतविभागे the great wall, i think, the culture of the great wall will be richer, more real and tangible." अद्यत्वे सप्ततिवर्षीयः ताङ्ग युयाङ्गः अद्यापि महाप्राचीरस्य रक्षणस्य अग्रपङ्क्तौ अस्ति।
"अहं यत् प्रवृत्तः अस्मि तत् मम प्रियम्। मम रोचमानं किमपि कृत्वा अहं कथं श्रान्तः भवेयम्?" .अहं शब्दान् निर्मातुम् इच्छामि, अधिकान् जनान् चिन्तयितुं प्रेरयितुम् इच्छामि।

संवाददाता : लु वानिंग

प्रतिलिपि सम्पादक: लुओ वी

नवीन मीडिया सम्पादकः : यांग मिंगझू (इण्टर्नशिप)

समीक्षकः : झोउ जियाजिया

प्रतिवेदन/प्रतिक्रिया