समाचारं

“वृद्धजनानाम्” परिचर्यायां केन्द्रीकृत्य बीजिंग-नगरं द्वारे एव वृद्धानां परिचर्यासेवानां उन्नयनं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वृद्धजनानाम्" पेन्शनसमस्यायाः समाधानं उच्चगुणवत्तायुक्तजनसंख्याविकाससमर्थनसेवाव्यवस्थायां बीजिंगस्य सुधारस्य महत्त्वपूर्णः भागः अस्ति । यथा यथा बीजिंग-नगरस्य वृद्धजनसंख्या गभीरा भवति तथा तथा बीजिंग-नगरे अस्मिन् वर्षे वीथिषु, नगरेषु, ग्रामेषु च १०० क्षेत्रीयवृद्धानां परिचर्यासेवाकेन्द्राणि निर्मास्यति। कतिपयदिनानि पूर्वं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता उन्नतक्षेत्रीयवृद्धपरिचर्यासेवाकेन्द्रस्य स्थले एव भ्रमणं कृतवान् । अत्र वरिष्ठाः भोजनसहायता, स्नानसहायता, शय्यायाः पार्श्वे परिचर्या इत्यादीनां सेवानां आनन्दं लब्धुं शक्नुवन्ति । "वृद्धजनानाम्" कृते वृद्धानां परिचर्यायाः कठोर आवश्यकताः मुख्यतया शय्यायाः पार्श्वे परिचर्या, भोजनं, चिकित्सा इत्यादिषु केन्द्रीकृताः सन्ति । तेषु व्यापकतममागधायुक्तस्य भोजनसमस्यायाः समाधानार्थं बीजिंगदेशेन केन्द्रीयपाकशालाभोजनसहायताप्रतिरूपं स्थापितं, यत् केन्द्रीकृतभोजननिर्माणद्वारा वृद्धाः स्वद्वारे उष्णभोजनं कर्तुं शक्नुवन्ति

वृद्धानां परिचर्यासेवाकेन्द्रस्य उन्नयनसेवाः

चाओयाङ्ग-मण्डलस्य लाइगुआनिङ्ग्-नगरस्य वृद्धानां परिचर्या-सेवाकेन्द्रे वृद्धाः साप्ताहिक-रङ्ग-सीसा-चित्रकला-क्रियाकलापस्य भागं गृह्णन्ति रिपोर्ट्-अनुसारं चाओयाङ्ग-मण्डले लाइगुआनिङ्ग्-नगरस्य वृद्धानां परिचर्या-सेवाकेन्द्रे पञ्च मूलकार्यक्षेत्राणि सन्ति, येषु सामुदायिकभोजनागारः, वरिष्ठविद्यालयः, दिवसपालनसेवाक्षेत्रं, चिकित्सासेवाक्षेत्रं, व्यापकसेवाक्षेत्रं च सन्ति तेषु स्थले स्थगितशिखरसमये क्रियमाणानां वृद्धानां विद्यालयसेवानां लाभं गृहीत्वा परितः वृद्धानां दैनन्दिनजीवनं समृद्धं कर्तुं वृद्धानां कृते विविधाः पाठ्यक्रमाः परिकल्पिताः सन्ति

अवगम्यते यत् चाओयाङ्ग-मण्डले स्थितं लाइगुआनिङ्ग्-नगरस्य वृद्ध-परिचर्या-सेवाकेन्द्रं क्षेत्रीय-वृद्ध-परिचर्या-सेवा-केन्द्रस्य प्रतिरूपम् अस्ति यत् मूल-वृद्ध-परिचर्या-केन्द्रात् उन्नयनं कृतम् अस्ति "वृद्धजनानाम्" वृद्धानां परिचर्यायाः आवश्यकतानां पूर्तये बीजिंग-संस्था २०२४ तमे वर्षे वीथिषु, नगरेषु, ग्रामेषु च १०० क्षेत्रीयवृद्धपरिचर्यासेवाकेन्द्राणि निर्मास्यति चाओयांग् मण्डले laiguangying township वृद्धानां परिचर्यासेवाकेन्द्रं उदाहरणरूपेण गृह्यताम् केन्द्रं भोजनसहायता, स्नानसहायता, शय्यायाः पार्श्वे परिचर्या, चिकित्सासहायता, सफाईसहायता, निरीक्षणभ्रमणं, आध्यात्मिकसुखं, वृद्धावस्थायाः अनुकूलं परिवर्तनं च अन्यसेवाः प्रदातुं शक्नोति सेवामात्रा १५,४०० आगन्तुकाः यावत् अस्ति ।

बीजिंग-नागरिककार्याणां ब्यूरो-संस्थायाः वृद्धानां परिचर्या-सेवाविभागस्य उपनिदेशकः वाङ्ग-जियाओबिङ्ग्-इत्यनेन बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​साक्षात्कारे उक्तं यत् २०२३ तमस्य वर्षस्य अन्ते यावत् बीजिंग-नगरे ४९.४८ मिलियन-स्थायि-वृद्ध-निवासिनः सन्ति, येषां भागः २२.६% अस्ति । . वृद्धानां, वृद्धानां, विकलाङ्गानाम् च वृद्धानां परिचर्यासेवानां तत्कालीनावश्यकता वर्तते । तथ्याङ्कानि दर्शयन्ति यत् सम्प्रति बीजिंगनगरे ८५५,००० वृद्धाः विकलाङ्गाः च वृद्धाः सन्ति । तेषु प्रायः ४०,००० जनाः वृद्धानां परिचर्यासंस्थासु निवसन्ति, ८१५,००० जनाः गृहे परिचर्याम् कुर्वन्ति, तेषां आवश्यकताः मुख्यतया शय्यायाः पार्श्वे परिचर्या, भोजनं, चिकित्सा इत्यादिषु केन्द्रीकृताः सन्ति ।

केन्द्रीयपाकशाला वृद्धानां परिचर्याभोजनसहायतायां अन्तरं भङ्गयति

परिचर्या, भोजनं, चिकित्सा... "वृद्ध" समूहस्य विभिन्नेषु एकाग्र-आवश्यकतेषु भोजनं व्यापकतम-व्याप्ति-युक्तेषु आवश्यकतासु अन्यतमम् अस्ति । वृद्धाः गृहे स्वादिष्टं किफायती च भोजनं कथं खादितुम् अर्हन्ति ? समुदायस्य भोजनस्य वितरणार्थं केन्द्रीयपाकशालायाः स्थापना समाधानं जातम्।

xisanqi उपजिल्ला वृद्धानां देखभाल भोजन सहायता केन्द्रीय रसोईघरं उदाहरणरूपेण गृहीत्वा, अस्याः परियोजनायाः "केन्द्रीयपाकशाला + सामुदायिकभोजनसहायता सेवा आउटलेट् + भोजनस्य तैयारी/ गृहे वितरणम्" . सम्प्रति केन्द्रीयपाकशाला प्रतिदिनं विभिन्नसामुदायिकभोजनस्थलेषु १२ प्रकारस्य भोजनं प्रदातुं शक्नोति । अस्मिन् वर्षे जूनमासस्य आँकडानां उदाहरणरूपेण गृहीत्वा केन्द्रीयपाकशालायाः सञ्चितसेवाराजस्वं २५०,००० युआन्-अधिकम् आसीत्, तथा च तया कुलम् १०,९६८ जनानां, अथवा प्रायः ४,१०० जनानां सेवाः प्रदत्ताः वर्तमान समये केन्द्रीयपाकशालायाः समग्रविक्रयस्थितिः तुल्यकालिकरूपेण स्थिरः अस्ति, राजस्वव्ययः च मूलतः सपाटः अस्ति ।

क्षिसान्की उपमण्डले वृद्धानां परिचर्याभोजनस्य केन्द्रीयपाकशालासेवामञ्चस्य प्रभारी व्यक्तिः हाओ युआन्युआन् बीजिंगव्यापारदैनिकस्य संवाददात्रे अवदत् यत् वृद्धानां परिचर्याभोजनस्य केन्द्रीयपाकशालाप्रतिरूपं अत्यन्तं प्रतिरूपणीयं अत्यन्तं सटीकं च अस्ति। केन्द्रीयपाकशालाद्वारा प्रदत्तं भोजनं न केवलं वृद्धानां लघुरुचिं पूरयति, अपितु वृद्धानां कृते प्राधान्यकार्यं अपि करोति येन ते सम्यक् भोजनं कर्तुं शक्नुवन्ति

ज्ञातं यत् क्षिसान्की उपमण्डलस्य वृद्धानां परिचर्या भोजनसहायता केन्द्रीयपाकशालायां २८ समुदायाः आच्छादिताः सन्ति तथा च २१ भोजनसहायतास्थानानि सन्ति। एते भोजनसहायताबिन्दवः सामान्यतया वृद्धानां परिचर्यासेवास्थानकेषु, आसपाससमितेषु, निष्क्रियसामुदायिकस्थलेषु इत्यादिषु स्थिताः सन्ति, ये न केवलं विद्यमानसंसाधनानाम् पुनरुत्थानं कुर्वन्ति, अपितु वृद्धानां परिचर्यासेवाकेन्द्राणि, वृद्धानां परिचर्यासेवास्थानकानि च संयोजयन्ति येन परितः वृद्धानां सुविधा भवति।

वाङ्ग क्षियाओबिङ्ग् इत्यनेन उक्तं यत् वृद्धानां भोजनस्य असुविधायाः समस्यायाः समाधानार्थं अन्तिमेषु वर्षेषु बीजिंग-देशेन वृद्धानां कृते वृद्धानां कृते २१०० तः अधिकानि विविधप्रकारस्य भोजनसहायकानि विकसितानि, येन वृद्धानां परिचर्यासंस्थासु भोजनसहायकानां आपूर्तिः विस्तारिता, उत्साहवर्धकः सामाजिकभोजन उद्यमानाम् सहभागिता, उद्यमानाम् संस्थानां च आन्तरिकभोजनागारस्य उद्घाटनं , नगरस्य नगरीयग्रामीणसमुदायस्य ३/४ भागं कवरयति।

बीजिंग बिजनेस डेली रिपोर्टर झाओ बोयु

प्रतिवेदन/प्रतिक्रिया