समाचारं

हुआइरो, बीजिंग : लिआन्कियाओ चावल, संरक्षितफलं, बीजिंग एर्गुओटौ मद्यम् इत्यादयः राष्ट्रिय अमूर्तसांस्कृतिकविरासतां प्रतिनिधिवस्तूनाम् सूचीयां समाविष्टाः सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्त दिनाङ्के हुआइरोउ जिला सभ्यता अभ्यासकेन्द्रस्य लघुनाट्यगृहे “सांस्कृतिकविश्वासस्य निर्माणं अभ्यासस्य पुष्पाणि च पुष्पितानि” इति विषये प्रचारदिवसस्य कार्यक्रमः आयोजितः

अवगम्यते यत् अस्य आयोजनस्य उद्देश्यं दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गहनतया अध्ययनं, प्रचारं, कार्यान्वयनञ्च, सांस्कृतिकविश्वासं आत्मनिर्भरतां च वर्धयितुं, क्रान्तिकारीसंस्कृतेः अग्रे सारयितुं, चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं च अस्ति , सांस्कृतिकसमृद्धिं प्रवर्धयन्ति, सांस्कृतिकरूपेण शक्तिशालीं देशस्य निर्माणं कुर्वन्ति, चीनीयराष्ट्रस्य आधुनिकसभ्यतायाः निर्माणं च कुर्वन्ति अस्य आयोजनं हुआइरोउ जिला सभ्य अभ्यासकेन्द्रं तथा जिउडुहे नगरसभ्य अभ्यासकार्यालयेन संयुक्तरूपेण कृतम् अस्ति।

सम्पूर्णं आयोजनं त्रयः अध्यायाः विभक्ताः सन्ति - "महाप्राचीरसंस्कृतिः रक्षणाय सहायकं भवति, अमूर्तसांस्कृतिकविरासतां उत्तराधिकारं प्राप्तुं साहाय्यं करोति, रक्तसंस्कृतिः च अग्रे गन्तुं साहाय्यं करोति।"

महाप्राचीरसंस्कृतेः रक्षणविषये अध्याये हुआइरोउमण्डलस्य सांस्कृतिकावशेषप्रबन्धनकार्यालयस्य तकनीकीमार्गदर्शनविशेषज्ञः, क्षिंगलाङ्गटाइलनिर्मातृणां १६ पीढीयाः वंशजः चेङ्ग योङ्गमाओ इत्यनेन "महाप्राचीरस्य रक्षणं यथा भवन्तः स्वगृहस्य रक्षणं कुर्वन्ति तथा" इति प्रचारं कृतवान् २० वर्षाणां निरन्तर अन्वेषणस्य अनन्तरं चेङ्ग योङ्गमाओ इत्यनेन नवीनतया "पञ्च निरन्तरं" महाप्राचीरमरम्मतपद्धतयः प्रवर्तन्ते, यत्र स्तर-दर-स्तर, ढलान-दर-प्रवण, मोड़-दर-स्तर, पुरातन-तिथि-, अवशिष्ट- by-repair.

जिउडुहे नगरस्य चुआङ्गदाओकोउ ग्रामे महान् प्राचीरस्य पूर्णकालिकः रक्षकः झाङ्ग जियान् सर्वदा स्वस्य नेत्रयोः इव महाप्राचीरस्य रक्षणं करोति यद्यपि वर्षा वा हिमपातः वा, दिवा वा रात्रौ वा actions to help more people understand and protect the great wall , अस्माकं पूर्वजैः त्यक्तं बहुमूल्यं धनं च पीढीतः पीढीं यावत् प्रसारयितुं दृढनिश्चयः।

पञ्चसहस्रवर्षस्य चीनीयसभ्यता गौरवपूर्णा अस्ति, पञ्चसहस्रवर्षस्य चीनीयसंस्कृतेः च दीर्घः इतिहासः अस्ति ।

अमूर्तसांस्कृतिकविरासतस्य उत्तराधिकारविषये अध्याये गीतं नृत्यं च "लाल लाल लालटेन", ओपेरा नृत्यं "गुलाबी फूलदान", तथा च ऊनी वानराः, कागदकटनम्, इत्यादीनां अमूर्तसांस्कृतिकविरासतवस्तूनाम् उत्तराधिकारः प्रदर्शनं च... लालटेन सर्वे हृदयस्पर्शीं गहनं च भावनां वहन्ति सांस्कृतिकस्मृतिः चीनस्य उत्तमं पारम्परिकसंस्कृतिं नूतनयुगे प्रकाशयति।

अधुना यावत् हुआइरो-नगरे जिलास्तरस्य अथवा ततः अधिकस्य प्रतिनिधि-अमूर्त-सांस्कृतिक-विरासत-वस्तूनाम् सूचीयां ५५ अमूर्त-सांस्कृतिक-विरासतां वस्तूनि समाविष्टानि सन्ति , राष्ट्रीय स्तर पर प्रतिनिधि अमूर्त सांस्कृतिक विरासत परियोजनाओं की सूची में शामिल किया गया है। परम्परा।

प्रगतेः सहायतां कुर्वन्तः लाल संस्कृतिः इति अध्याये, सुप्रसिद्धस्य "पिङ्गबेई-नगरे प्रथम-जापानी-विरोधी गोली" इत्यस्मात् आरभ्य, प्रथमः काउण्टी-स्तरीयः लाल-शासनः, हुआइरो-नगरे प्रथमः जापानी-विरोधी सशस्त्रसेना च स्थापितः... वाङ्ग चोङ्ग, editor-in-chief of huairou district party history, with मया बहुवर्षेभ्यः ऐतिहासिकसामग्रीः सञ्चिताः सन्ति तथा च सर्वेभ्यः कथितं यत् huairou इत्यस्मिन् प्रथमपक्षशाखायाः जन्म कथं miaoshang village, jiuduhe town इत्यत्र अभवत् तथा च ततः परं huairou इत्यत्र दश प्रमुखाः परिवर्तनाः अभवन् न्यू चीनस्य स्थापना अभवत् ।

हुआइरो-नगरे एतादृशः जनानां समूहः अस्ति ये सर्वदा स्वस्य मिशनं मनसि धारयन्ति, स्वस्य मूल-आकांक्षां कदापि न विस्मरन्ति, ते स्वगृहस्य अलङ्कारार्थं श्रमस्य उपयोगं कुर्वन्ति, सुन्दरतमशब्दान् लिखितुं संघर्षस्य उपयोगं कुर्वन्ति, शक्तिं प्रदर्शयितुं समर्पणस्य उपयोगं कुर्वन्ति, सृष्टेः उपयोगं कुर्वन्ति तेजः, चीनीयगुणानां उत्तराधिकारं प्राप्तुं परिश्रमस्य, मितव्ययस्य च उपयोगं कुर्वन्तु, सभ्य-अभ्यासस्य पुष्पं च जगति प्रफुल्लितं भवतु।

जिउडुहे-नगरस्य हुआंगहुआ-नगरस्य प्रथमः ग्रामसचिवः झू युचेन् "स्मार्ट-ग्रामीणस्वप्नानां हरित-उद्योग-विकासस्य च" विषयेण सह "पुनर्जीवनं प्रवर्धयितुं सभ्य-अभ्यास-युग्मनं सह-निर्माणं च" इति विषये प्रचारं कर्तुं बीजिंग-वनविश्वविद्यालयेन प्रेषितः सः स्वस्य "जनसमूहस्य गभीरं गत्वा तेषां आवश्यकताः अवगन्तुं विकासाय संसाधनानाम् विस्तारं कर्तुं, मञ्चनिर्माणार्थं सटीकप्रयत्नाः, ग्राम्यक्षेत्रस्य पुनरुत्थानाय संयुक्तप्रयत्नाः च" इति विषये कथितवान्

मियाओशाङ्ग-ग्रामस्य, जिउदुहे-नगरस्य प्रथमसचिवः झाङ्ग-झिमिङ्ग्, यः बीजिंग-युवा-राजनीति-विज्ञान-संस्थायाः नियुक्तः आसीत्, सः साझां कृतवान् यत् सः ग्रामीणशिक्षा-प्रशिक्षणस्य निर्माणार्थं ग्रामस्य प्राङ्गणस्य "लाल-हरिद्रा" सह-निर्माण-मञ्चे अवलम्बितवान् practice base of "intangible cultural heritage training + farming experience" to promote agricultural, cultural and tourism गहनतया एकीकृतं, 2024 तमस्य वर्षस्य प्रथमार्धे ग्रामस्य सामूहिकं आयं 200,000 युआन् अतिक्रान्तवती अस्ति, यत् युग्मितसंयुक्तनिर्माणस्य परिणामः अस्ति।

तदतिरिक्तं अधुना यावत् बीजिंग-चलच्चित्र-अकादमी तथा हुआइरो-जिल्ला-पार्टी-समितेः संगठन-विभागः सहितं २६१ नगरपालिका, जिला, नगर-स्तर-स्तरस्य इकाइः १९८ सभ्य-अभ्यास-संस्थाभिः (स्टेशनैः) सह युग्मीकरण-सह-निर्माण-सम्बन्धं स्थापितवन्तः मण्डले, तथा अभ्यासपदानां सहनिर्माणस्य आयोजनं कृतवान्, प्रायः ८०० सभ्य-अभ्यास-युग्मीकरण-सह-निर्माण-क्रियाकलापाः आयोजिताः, येषु सैद्धान्तिकनीतिषु संयुक्तव्याख्यानानि, मुख्यधारा-मूल्यानां संयुक्तशिक्षा, संयुक्तसांस्कृतिक-क्रीडा-क्रियाकलापाः, संयुक्त-प्रचारः च सन्ति परिवर्तनशीलस्य रीतिरिवाजस्य, स्वयंसेवीसेवानां संयुक्तप्रवर्धनस्य च। बीजिंग बिजनेस डेली रिपोर्टर लु यांग झुओयाङ्ग

प्रतिवेदन/प्रतिक्रिया