समाचारं

अस्मिन् वर्षे आरम्भात् डक्सिङ्ग्-विमानस्थानकेन प्रविश्य १४४ घण्टानां पारगमन-वीजा-मुक्तिं प्राप्य विदेशिनां संख्या गतवर्षस्य तुलने १० गुणाधिका वर्धिता अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकेन प्रवेशं निर्गच्छन्त्याः जनानां संख्या प्रथमवारं ३० लक्षं अधिका अभवत् यथा यथा बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रस्य कृते १४४ घण्टानां पारगमन-वीजा-रहितं बोनस् निरन्तरं मुक्तं भवति तथा तथा डैक्सिङ्ग्-विमानस्थानक-बन्दरगाहतः १४४ घण्टानां पारगमन-वीजा-रहित-प्रवेशार्थं आवेदनं कुर्वतां यात्रिकाणां संख्या अपि निरन्तरं वर्धमाना अस्ति ३० अगस्तपर्यन्तं बीजिंग-डाक्सिङ्ग्-विमानस्थानक-सीमा-निरीक्षण-स्थानकेन स्वीकृतानां निर्गतानां च १४४-घण्टानां अस्थायी-प्रवेश-अनुज्ञापत्राणां संख्या गतवर्षस्य समानकालस्य १० गुणाधिका अभवत्, २०,००० तः अधिकाः विदेशिनः वीजा-रहितस्य सुविधां च आनन्दितवन्तः पारगमनम् ।

अस्मिन् वर्षे एतावता बीजिंग-डाक्सिङ्ग-विमानस्थानक-सीमा-निरीक्षण-स्थानकेन स्वीकृतानां निर्गतानां च १४४-घण्टानां अस्थायी-प्रवेश-अनुज्ञापत्राणां संख्या गतवर्षस्य समानकालस्य १० गुणा अस्ति, २०,००० तः अधिकाः विदेशिनः वीजा-रहित-पारगमनस्य सुविधां च आनन्दितवन्तः .

डैक्सिङ्गविमानस्थानकसीमानिरीक्षणस्थानकस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते अस्मिन् वर्षे डाक्सिङ्गविमानस्थानकबन्दरगाहद्वारा प्रवेशं निर्गच्छन्त्याः जनानां संख्या ३० लक्षं अधिका अस्ति डैक्सिङ्ग् विमानस्थानकं परिचालनं कृतम् यत् वार्षिकयानयानस्य संख्या ३० लक्षं अधिका अस्ति, यत् अपेक्षितापेक्षया प्रायः १ मासपूर्वं अधिकम् अस्ति।

ग्रीष्मकालीनयात्राकाले यथा यथा आन्तरिकविदेशीयपर्यटनविपणयः निरन्तरं तापयन्ति स्म तथा च यूरोपीयकपः ओलम्पिकक्रीडा च इति प्रमुखविश्वक्रीडाकार्यक्रमद्वयं भवति स्म, तथैव डैक्सिङ्गविमानस्थानके अन्तर्राष्ट्रीयमार्गानां संख्या क्रमेण योजिता, पुनर्स्थापिता,... तीव्रताम् अवाप्तवती, प्रवेशनिर्गमकर्मचारिणां संख्या च महती वृद्धिः अभवत् । डैक्सिङ्ग् विमानस्थानकसीमानिरीक्षणस्थानकस्य आँकडानुसारं अगस्तमासे दैनिकं आगच्छन्त्याः बहिश्च यात्रिकाणां विमानयानानां औसतं ८४ इत्येव वर्धितम्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः ६५% वृद्धिः अस्ति १५,००० यात्रिकाणां कृते आदर्शः अभवत् ।

राष्ट्रिय-आप्रवासन-प्रशासनस्य नीति-लाभांशानां श्रृङ्खलायाः चालनेन यत् विदेशिनां चीनदेशे यात्रां कर्तुं, व्यापारं कर्तुं, अध्ययनं कर्तुं, कार्यं कर्तुं, निवासं च कर्तुं सुविधां ददाति, डैक्सिङ्ग-विमानस्थानक-बन्दरे प्रवेशं निर्गच्छन्त्यां च विदेशिनां संख्या निरन्तरं वर्धते ३० अगस्तपर्यन्तं डैक्सिङ्ग्-विमानस्थानकसीमानिरीक्षणस्थानकेन कुलम् ६१०,००० आगच्छन्तः बहिर्गच्छन्त्याः च विदेशिनां निरीक्षणं कृतम् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २८०% वृद्धिः अभवत् तेषु ८९,००० तः अधिकाः विदेशिनः वीजां विना देशे प्रविष्टाः, २०,००० तः अधिकाः विदेशिनः १४४ घण्टानां वीजारहितस्य पारगमनस्य सुविधां प्राप्नुवन्ति स्म

डैक्सिङ्ग्-विमानस्थानक-बन्दरे १४४ घण्टानां पारगमन-वीजा-मुक्तिं प्राप्तुं ये विदेशिनः आवेदनं कृतवन्तः तेषु आर्धाधिकाः युनाइटेड् किङ्ग्डम्-जापान-आदिदेशेभ्यः सन्ति दर्शनार्थं बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रं गन्तुं, ज्ञातिजनानाम् मित्राणां च दर्शनं कर्तुं, वीजा-रहित-पारगमनद्वारा व्यापार-वार्तालापं कर्तुं च तेषां रुचिः निरन्तरं वर्धते

यथा यथा राष्ट्रिय-आप्रवासन-प्रशासनं जनानां व्यवसायानां च सुविधायै प्रवेश-निर्गम-नीतयः उपायाः च प्रवर्तयति, तथैव चीनस्य वीजा-रहितस्य “मित्रवृत्तस्य” देशानाम् निरन्तरं विस्तारं कुर्वन् अस्ति, तथैव चीनीय-नागरिकाणां प्रवेश-निर्गमन-अधिकं सुलभं जातम् |. अस्मिन् वर्षे आरम्भात् मुख्यभूमिनिवासिनः डैक्सिङ्गविमानस्थानकबन्दरगाहद्वारा प्रवेशं निर्गच्छन्त्याः च संख्या २३ लक्षं अधिका अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १६०% वृद्धिः अभवत्

पारगमनवीजामुक्तव्यक्तिनां सीमाशुल्कनिष्कासनं सुनिश्चित्य डैक्सिङ्गविमानस्थानकसीमानिरीक्षणस्थानके वैज्ञानिकरूपेण सेवानि नियोजिताः, पुलिसप्रशिक्षणं वर्धितम्, बहुभाषाणां अनुवादः, उत्पादनं च कृतम् अस्तिसीमाशुल्क-निकासी-मार्गदर्शिका, अस्थायी-प्रवेश-अनुज्ञापत्र-निर्गमनाय प्रतीक्षा-क्षेत्रस्य अनुकूलनं, प्रतीक्षा-आसनानि, कार्ड-पूरणस्थानकानि, काल-यन्त्राणि इत्यादीनि उपकरणानि च योजयितुं, स्थानान्तरण-टिकटं सुनिश्चित्य विभिन्नविमानसेवाभिः सह समन्वयं कर्तुं, आवेदनं कुर्वतां विदेशिनां कृते सुरक्षां, आरामं, दक्षतां, सुचारुतां च प्रदातुं च पारगमन वीजा छूट सीमाशुल्क निकासी वातावरण।

सम्प्रति डक्सिङ्ग्-विमानस्थानकं ग्रीष्मकाले पुनरागमनयात्रिकाणां प्रवाहस्य शिखरकालस्य पूर्णतया प्रवेशः कृतः अस्ति । बीजिंग डैक्सिंग विमानस्थानकसीमानिरीक्षणस्थानकं सर्वेभ्यः आगच्छन्तीभ्यः बहिर्गच्छन्तीभ्यः च यात्रिकाणां स्मरणं करोति यत् ते स्वयात्रासमयं यथोचितरूपेण चयनं कुर्वन्तु तथा च प्रवेशार्थं पर्याप्तसमयं आरक्षितं कुर्वन्तु यत् प्रवेश-निर्गमन-दस्तावेजाः क्षतिग्रस्ताः सन्ति वा विकृताः सन्ति वा, वैधता-कालस्य वैधतायाः च विषये ध्यानं ददतु of the entry and exit documents, visas and endorsements कृपया दस्तावेजसमस्यानां कारणेन यात्रायां विलम्बं न कर्तुं स्वस्य व्यक्तिगतप्रवेशनिर्गमदस्तावेजान् सम्यक् स्थापयन्तु। यदि सीमाशुल्कनिष्कासनस्य समये भवान् कष्टानां सामनां करोति तर्हि भवान् कदापि कर्तव्यनिष्ठपुलिसतः सहायतां प्राप्तुं शक्नोति, अथवा परामर्शार्थं राष्ट्रियप्रवासप्रशासनसेवाहॉटलाइनं 12367 इति सम्पर्कं कर्तुं शक्नोति।

स्रोतः - बीजिंग दैनिक ग्राहक संवाददाता : झाङ्ग लेई

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया