समाचारं

लघु-वीडियो नगरस्य ब्राण्ड्-निर्माणे सहायकं भवति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान समये अनेके नगराः लघु-वीडियो-लाइव-प्रसारणस्य माध्यमेन बहु लोकप्रियतां प्राप्तवन्तः, येन क्रमेण नगरीयसंस्कृतेः पर्यटन-उद्योगानां च विकासः प्रवर्धितः, नगरस्य ब्राण्ड्-प्रतिबिम्बस्य आकारः, उद्योगे नूतनजीवनशक्तिः च उत्तेजितः
"लघुवीडियोयुगे सार्वजनिकसांस्कृतिकपर्यटनजीवनस्य श्वेतपत्रम्" (अतः परं "श्वेतपत्रम्" इति उच्यते) सद्यः एव सिंघुआविश्वविद्यालयस्य राष्ट्रियप्रतिबिम्बसञ्चारसंशोधनकेन्द्रेण प्रकाशितस्य मतं यत् लघुवीडियोसजीवप्रसारणं "सन्देशफलकं" अभवत् " उपयोक्तृभ्यः स्थानीयसांस्कृतिकपर्यटनेन सह अन्तरक्रियां कर्तुं तथा च "ऑनलाइनयात्रायाः बीजम्"। लॉन मॉवर"। सार्वजनिकसांस्कृतिकपर्यटनस्य नगरप्रबन्धनस्य सांस्कृतिकपर्यटनसेवानां च उन्नयनं प्रवर्धयितुं लघुवीडियो लाइवप्रसारणस्य सदुपयोगस्य आवश्यकता वर्तते, तथा च "यातायातात्" "धारणा" इति परिवर्तनस्य साक्षात्कारः करणीयः
श्वेतपत्रस्य विश्लेषणस्य अनुसारं लघु-वीडियो-युगे सांस्कृतिक-पर्यटन-सञ्चारः "4c"-लक्षणं प्रस्तुतं करोति, अर्थात् भव्य-कथाभ्यः पारम्परिक-संस्कृतेः, भोजनस्य, पारम्परिक-उत्सवस्य, सामान्य-जनानाम् लघु-विवरणानां च विषये केन्द्रीकरणं प्रति स्थानान्तरं करोति नित्यजीवनम् । उदाहरणार्थं जिंगडेझेन्-सिरेमिक-सङ्ग्रहालये "वाक्हीन-बोधिसत्त्वम्" लोकप्रियं जातम् यतः तस्य अभिव्यक्तिः प्रवासी-श्रमिकाणां वर्तमान-मानसिक-स्थितेः अनुरूपः अभवत् ins at the museum, संग्रहालयं jingdezhen इत्यस्य नूतनं व्यापारपत्रं कृत्वा .
श्वेतपत्रे प्रस्तावितं यत् लघुवीडियोयुगे सांस्कृतिकपर्यटनसञ्चारप्रतिरूपं उपरितः अधः यावत् परिवर्तितम् अस्ति तथा च सर्वकारस्य नेतृत्वे अधः उपरि बहुविषयभागित्वं च परिवर्तितम् अस्ति। एतेषु संचारसंस्थासु सर्वकारः, मञ्चविशेषज्ञाः, व्यवसायाः, पर्यटकाः, नागरिकाः च सन्ति । तेषु "जनरेशन जेड्" युवानः मुख्यसञ्चारकर्तृत्वेन "विशेषबलयात्रा", "सिटीवॉक्", "यात्रामेलनानि अन्विष्य" "डोपामाइन् यात्रा" इत्यादीनां नूतनानां पर्यटनघटनानां निर्माणं कृतवन्तः, येन उपभोक्तारः अधिकं दास्यन्ति इति प्रतिबिम्बयति तथा सांस्कृतिकपर्यटनउत्पादानाम् व्यय-प्रभावशीलतायां गुणवत्तायां च अधिकं ध्यानं दत्तम्।
सिंघुआ विश्वविद्यालयस्य राष्ट्रियप्रतिबिम्बसञ्चारसंशोधनकेन्द्रस्य निदेशकः फैन् हाङ्गः अवदत् यत् लघुवीडियो लाइव प्रसारणेन जनसांस्कृतिकपर्यटनसञ्चारस्य नूतनपारिस्थितिकीरूपं प्राप्तम्, यत् जनसमूहस्य सहभागितायाः नवीनतायाः च सह मिलित्वा नगरस्य निहितसांस्कृतिकसंसाधनानाम् उपरि निर्भरं भवति सांस्कृतिकं पर्यटनसमुदायं च, दैनन्दिनजीवने "आतिशबाजी" इत्यस्य उपयोगाय "qi" तथा "मानवस्पर्शः" संचारसामग्री अस्ति, ऑनलाइनसञ्चारात् अफलाइनसेवापर्यन्तं, तथा च नगरस्य ब्राण्डस्य नूतनं प्रतिरूपं "विविधतायाः तथा च... सहनिर्माणम्" इति सांस्कृतिकपर्यटनार्थं जनसमुदायस्य आवश्यकतानां व्यापकरूपेण विचारं अधिकतमं च कर्तुं ।
"लघु-वीडियो-सांस्कृतिकपर्यटन-उद्योगस्य विपण्य-आकारस्य विस्तारे अतीव स्पष्टः वर्धन-प्रभावः भवति । लघु-वीडियो समयं स्थानं च व्याप्य जनस्य ध्यानं आकर्षयितुं निरन्तरं शक्नुवन्ति; ते सांस्कृतिकपर्यटन-प्रचारस्य मूर्तरूपं भावनात्मकं च संचारं प्रवर्धयन्ति; ते प्रसारं वर्धयन्ति of aesthetics and promote cultural tourism "आपूर्ति-माङ्गयोः सम्बन्धः" इति चीनीयसामाजिकविज्ञान-अकादमीयाः पत्रकारिता-सञ्चार-संस्थायाः विश्व-माध्यम-संशोधन-केन्द्रस्य महासचिवः शोधकर्त्ता च लेङ्ग-सोङ्गः अवदत् यथा, हुआङ्गशान्-नगरस्य होङ्गकुन्-नगरं डौयिन्-उपयोक्तृभिः "कला-छात्राणां कृते अवश्यं गन्तव्यं स्थानम्" इति उच्यते, मानवनिर्मित-दृश्यानि दृष्ट्वा क्लान्ताः नेटिजनाः समुद्रं ग्रहीतुं सान्या-नगरस्य क्षिडाओ-मत्स्य-ग्रामं गच्छन्ति गन्तव्यस्थानेषु लघु-वीडियो-लाइव-प्रसारणस्य माध्यमेन अपि नूतना लोकप्रियता प्राप्ता अस्ति ।
"नगरीय-ग्रामीण-सांस्कृतिक-पर्यटन-उद्योगस्य विकासाय लघु-वीडियो-लाइव-प्रसारणस्य आवश्यकता वर्तते इति विश्लेषितवान् यत् लघु-वीडियो-लाइव-प्रसारणं सूचना-अधिग्रहणस्य व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, उपयोक्तृभ्यः शीघ्रमेव लक्षणं, संस्कृतिं, क्रियाकलापं च अवगन्तुं सुविधाजनकं मार्गं प्रदातुं शक्नोति गन्तव्यं, निर्णयव्ययस्य न्यूनीकरणं, सांस्कृतिकपर्यटनस्य उपभोगं च अधिकाधिकं पर्यटकानाम् आकर्षणं करोति । अस्य विशालस्य उपयोक्तृ-आधारस्य उच्च-आवृत्ति-सामग्री-उपभोगस्य च कारणात् पर्यटनस्थलानां सांस्कृतिकक्रियाकलापानाञ्च प्रकाशनं शीघ्रमेव वर्धयितुं शक्नोति तथा च स्थानीयसरकारैः पर्यटनकम्पनीभिः च प्रचारः सम्भाव्यपर्यटकानाम् ध्यानं आकर्षयितुं शक्नोति तथा च विपण्यप्रभावस्य विस्तारं कर्तुं शक्नोति
उपयोक्तृभागित्वस्य दृष्ट्या लघु-वीडियो-लाइव-प्रसारणं उपयोक्तृभ्यः यात्रा-अनुभवं सांस्कृतिक-क्रियाकलापं च साझां कर्तुं, वास्तविक-सामग्री-निर्माणं कर्तुं, सम्भाव्य-पर्यटकानाम् विश्वासं वर्धयितुं, विपण्य-परिमाणस्य विस्तारं च कर्तुं प्रोत्साहयति उपयोक्तृरुचिं उत्तेजयन्तु, रोमाञ्चकारी आकर्षणं, भोजनं सांस्कृतिकं च क्रियाकलापं प्रदर्शयन्तु, प्रेक्षकाणां ध्यानं आकर्षयन्तु, उपभोगनिर्णयान् प्रवर्धयन्तु, विपण्यक्रियाकलापं च वर्धयन्तु।
नगरीयविपणनस्य ब्राण्ड्-निर्माणस्य च दृष्ट्या लघु-वीडियो-लाइव-प्रसारणं उपयोक्तृरुचि-व्यवहारयोः आधारेण सटीकरूपेण विपणनार्थं अनुशंस-एल्गोरिदम्-आदि-प्रौद्योगिकीनां उपयोगं करोति, येन सांस्कृतिक-पर्यटन-उत्पादाः लक्ष्य-दर्शकान् प्रति प्रभावीरूपेण प्राप्तुं, रूपान्तरण-दरेषु सुधारं कर्तुं, उद्योग-वृद्धिं च प्रवर्धयितुं शक्नुवन्ति सामग्रीं निरन्तरं निर्गन्तुं वयं सशक्ततरं ब्राण्ड्-प्रतिबिम्बं जागरूकतां च निर्मातुं शक्नुमः, उपयोक्तृषु भावनात्मकं अनुनादं प्रेरयितुं, पुनरावृत्ति-उपभोगं च प्रवर्तयितुं शक्नुमः । तदतिरिक्तं लघु-वीडियो-लाइव-प्रसारणं ऑनलाइन-प्रचारस्य, अफलाइन-अनुभवस्य च संयोजनस्य प्रचारं कर्तुं शक्नोति तथा च पर्यटकानाम् आकर्षणार्थं लघु-वीडियो-माध्यमेन पूर्व-तापयितुं शक्यते, सद्वृत्तं निर्माय मार्केट-परिमाणस्य विस्तारं कर्तुं शक्यते
श्वेतपत्रस्य विश्लेषणस्य अनुसारं लघु-वीडियो-लाइव-प्रसारणं उपयोक्तृभ्यः यात्रां कर्तुं, तृणरोपणं कर्तुं, स्थानीयसांस्कृतिकपर्यटनेन सह संवादं कर्तुं, अन्तरक्रियां कर्तुं च क्षेत्रं जातम्, तथा च सांस्कृतिकपर्यटनस्य उपभोगस्य भावनात्मकं मूल्यं उपयोक्तृभ्यः प्रसारयितुं शक्नोति। हार्बिन् नगरसंस्कृतेः, रेडियो, दूरदर्शनं, पर्यटनब्यूरो इत्यस्य निदेशकः वाङ्ग होङ्गक्सिन् इत्यनेन उक्तं यत्, दृश्यस्थानानां लोकप्रियतां वर्धयितुं, दृश्यस्थानविपणनपद्धतीनां समृद्धीकरणे च लघुभिडियोभिः महती प्रमुखा भूमिका अस्ति। वर्तमान समये हार्बिन्-नगरस्य अनेके दर्शनीयस्थानानि डौयिन्-मञ्चे स्वकीयानि खातानि स्थापितानि सन्ति, तेषां कृते उच्चं ध्यानं, प्रबलः प्रभावः च प्राप्तः
लेङ्ग सोङ्ग इत्यस्य मतं यत् सम्प्रति सांस्कृतिकपर्यटन-उद्योगः विभाजनस्य, ऊर्ध्वाधरीकरणस्य च प्रवृत्तिं अनुभवति, तथा च कोऽपि एकः आकर्षणः वा दृश्य-स्थलः वा सर्वेषां प्रेक्षकाणां प्राधान्यानि पूरयितुं न शक्नोति "सांस्कृतिकपर्यटन-उद्योगः बृहत्तायाः लोभं कृत्वा पूर्णतां अन्वेष्टुं न शक्नोति। तस्य ऊर्ध्वाधरविभाजनस्य अनुसरणं करणीयम्। सर्वक्षेत्रपर्यटनस्य व्यापकतां न अन्वेषयति, परन्तु तस्य स्वकीयाः विशिष्टाः लक्षणाः भवेयुः, लक्षणं विक्रयबिन्दुरूपेण परिणमयितुं, अनुरूपं डिजाइनं च अन्वेष्टुम् अर्हति स्थानीयस्थितीनां कृते।"
फैन हाङ्गः अवदत् यत् नगरीयसांस्कृतिकपर्यटनेन लघुविडियो लाइव प्रसारणमञ्चानां संचारसेवालाभानां पूर्णं क्रीडां दातव्यं, सांस्कृतिकपर्यटनस्य आपूर्तिमागधापक्षयोः मध्ये संचारमञ्चस्य निर्माणं करणीयम्, उपभोक्तृप्रतिक्रियायाः आधारेण सांस्कृतिकपर्यटनसेवानां उत्पादानाञ्च निरन्तरं पुनरावृत्तिः कर्तव्या, तथा च अन्तर्जालयातायातस्य संसाधनं परिणमयति ये स्थानीयविकासं प्रवर्धयन्ति लाभांशः सांस्कृतिकपर्यटनउद्योगस्य उच्चगुणवत्तायुक्तं स्थायिविकासं च प्रवर्धयति तथा च जनसामान्यस्य कृते उत्तमसांस्कृतिकपर्यटनजीवनस्य निर्माणे सहायकं भवति।
फैन हाङ्गः सुझावम् अयच्छत् यत् सर्वेषां स्थानीयतानां स्थानीयप्राकृतिकदृश्यानां, इतिहासस्य संस्कृतिस्य च, लोकरीतिरिवाजानां अन्यसंसाधनानाञ्च गभीरं खननं करणीयम्, तथा च सांस्कृतिकपर्यटनस्य अन्योद्योगानाम् एकीकरणं प्रवर्धयितुं, विविधानां विकासाय च लघु-वीडियो-लाइव-प्रसारणस्य उपयोगः करणीयः पर्यटनस्य उत्पादाः, यथा ग्रामीणकृषेः अनुभवाः , लोकसंस्कृतेः शिक्षा इत्यादयः पारिस्थितिकपर्यावरणसंरक्षणं सांस्कृतिकसंसाधनानाम् स्थायिरूपेण उपयोगं च केन्द्रीक्रियते, पर्यावरणसंरक्षणसंकल्पनाः सांस्कृतिकविरासतां च प्रवर्धयन्ति, नगरीयग्रामीणसांस्कृतिकपर्यटनस्य हरितविकासं च प्रवर्धयन्ति (आर्थिक दैनिक संवाददाता हुआङ्ग ज़िन्)
(स्रोतः आर्थिक दैनिकः)
प्रतिवेदन/प्रतिक्रिया