समाचारं

हुवावे महती वार्ता अस्ति! मोबाईलफोनविक्रयः प्रथमस्थानं पुनः प्राप्तवान्, तथा च हाङ्गमेङ्ग चीनस्य विपण्यभागः एप्पल् इत्यस्य ios इत्येतत् अतिक्रान्तवान्!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के हुवावे इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिचालनपरिणामाः प्रकाशिताः ।समग्रं परिचालनं स्थिरं आसीत् तथा च परिणामाः अपेक्षायाः अनुरूपाः आसन् । वर्षस्य प्रथमार्धे हुवावे-संस्थायाः विक्रयराजस्वं ४१७.५ अरब युआन्, वर्षे वर्षे ३४.३% वृद्धिः, शुद्धलाभमार्जिनं १३.२% च प्राप्तम् । एतस्याः गणनायाः आधारेण २०२४ तमस्य वर्षस्य प्रथमार्धे हुवावे इत्यस्य शुद्धलाभः ५५.११ अरब युआन् भविष्यति, यत् वर्षे वर्षे १८% अधिकं वृद्धिः भविष्यति, प्रथमवारं ५० अरबस्य चिह्नं भङ्गयति

हुवावे-सङ्घस्य घूर्णन-अध्यक्षः जू ज़िजुन् अवदत् यत्, "समूहस्य समग्रं परिचालन-प्रदर्शनं अपेक्षाभिः सह सङ्गतम् अस्ति । वयं पूर्ण-प्रक्रियायाः 'उच्चगुणवत्ता-युक्तं' निगम-रणनीतिं कार्यान्विष्यामः, उद्योग-विभागस्य अनुकूलनं निरन्तरं करिष्यामः, विकासस्य लचीलापनं वर्धयिष्यामः, समृद्धस्य निर्माणं करिष्यामः औद्योगिकपारिस्थितिकीतन्त्रं, तथा ग्राहकानाम् अधिकप्रतिस्पर्धात्मकानि उत्पादानि योगदानं ददति।”

चीनदेशे मोबाईलफोनविक्रयः प्रथमस्थानं पुनः प्राप्तवान्, उपभोक्तृविद्युत्व्यापारः पूर्णतया पुनः स्वस्थः अभवत्

२०२४ तमस्य वर्षस्य प्रथमार्धे हुवावे-कम्पनीयाः उपभोक्तृ-इलेक्ट्रॉनिक्स-व्यापारेण पुनर्प्राप्त्यर्थं क्लारियन्-आह्वानं ध्वनितम् । आईडीसी-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य स्मार्टफोन-बाजारे हुवावे-कम्पनी पुनः प्रथमस्थानं प्राप्तवान् प्रथम-द्वितीय-त्रिमासे मोबाईल-फोन-शिपमेण्ट्-वृद्धेः दरः क्रमशः ११०%, ५०.२% च अग्रणी आसीत् वृद्धि दरे उद्योगः . यद्यपि बाह्यप्रतिबन्धाः निरन्तरं कठिनाः भवन्ति तथापि हुवावे-संस्थायाः आपूर्तिक्षमतासु निरन्तरं सुधारः भवति तथा च एप्पल्-सहितं ४,००० युआन्-उपरि विपण्यां अन्तरं निरन्तरं संकुचितं भवति

हुवावे इत्यस्य मोबाईलफोनविक्रयः किमर्थं द्रुतगत्या कूर्दितुं शक्नोति? बीजिंग-अकादमी-सामाजिक-विज्ञानस्य सहायक-शोधकः वाङ्ग-पेङ्गः सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् - "हुवावे-संस्थायाः अनुसंधान-विकास-शक्तिः तस्य मूल-लाभः अस्ति, विशेषतः 5g, कैमरा-प्रौद्योगिकी, कृत्रिम- इत्यादिषु संचार-प्रौद्योगिकीषु तस्य नवीनताः बुद्धिमत्ताप्रौद्योगिकी, येन हुवावे मोबाईलफोनाः प्रदर्शने, छायाचित्रे च श्रेष्ठाः भवन्ति, बुद्धिमान् अनुभवे च उद्योगस्य अग्रणीः भवन्ति” इति ।

कैयुआन् सिक्योरिटीज रिसर्च रिपोर्ट् इत्यनेन उक्तं यत् हुवावे-सम्बद्धानां प्रौद्योगिकीनां सफलतायाः कारणात् मेट् ६०, पुरा ७० श्रृङ्खलायाः, मेट् एक्स५ फोल्डिंग् स्क्रीन् श्रृङ्खलायाः च विमोचनेन हुवावे इत्येतत् घरेलु उच्चस्तरीयमोबाइलफोनबाजारे पुनः आनयत् सम्प्रति मेट् ६०, पुरा ७० च श्रृङ्खला अद्यापि लोकप्रियाः सन्ति, तथा च घरेलु उच्चस्तरीयाः दूरभाषाः पुनः विक्रयस्य शिखरं प्राप्तवन्तः ।

२०२४ तमे वर्षे द्वितीयत्रिमासे हुवावे-कम्पनी पुरा ७० श्रृङ्खलां विमोचितवती, यस्य मूल्यं ५,४९९ युआन्/यूनिट् तः १०,९९९ युआन्/यूनिट् पर्यन्तं भवति । techinsights इत्यनेन उक्तं यत् द्वितीयत्रिमासे huawei इत्यस्य कुलशिपमेण्ट् इत्यस्मिन् pura and mate इति श्रृङ्खलायाः अनुपातः वर्षे वर्षे महतीं वृद्धिं प्राप्तवान्, येन huawei इत्यस्य मोबाईलफोनस्य औसतविक्रयमूल्यं वर्धयितुं साहाय्यं कृतम्।

techinsights इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे हुवावे इत्यस्य मोबाईलफोनस्य थोकस्य औसतविक्रयमूल्यं (asp) थोकराजस्वं च अभिलेख उच्चतमं स्तरं प्राप्तवान्, मुख्यतया उच्चस्तरीयमाडलस्य (mate, pura series and folding screen series) बृहत् अनुपातस्य कारणतः . चीनीयविपण्यं हुवावे-कम्पनीयाः मूलविपण्यं वर्तते, यस्य वैश्विकस्मार्टफोन-शिपमेण्ट्-मध्ये ८९% भागः अस्ति ।

तस्मिन् एव काले फोल्डिंग् स्क्रीन मोबाईलफोनस्य उष्णविक्रयेण हुवावे इत्यस्य औसतमोबाइलफोन-आयः अपि नूतन-उच्चतां प्राप्तुं साहाय्यं कृतम् अस्ति । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे हुवावे इत्यस्य पुस्तकशैल्याः मेट् एक्स श्रृङ्खलायाः, क्लैम्शेल् पॉकेट् श्रृङ्खलायाः च विक्रयः क्रमशः ४००%, ५०% च वर्षे वर्षे वर्धितः

मोबाईलफोनस्य उष्णविक्रयस्य कारणात् चीनदेशे होङ्गमेङ्ग-प्रचालनतन्त्रस्य विपण्यभागः २०२४ तमस्य वर्षस्य प्रथमार्धे १७.२% यावत् वर्धितः, वर्षे वर्षे ६६.७% वृद्धिः, ios-अतिक्रम्य, एण्ड्रॉयड्-पश्चात् द्वितीयस्थाने च२०२४ तमे वर्षे जूनमासे huawei developer conference 2024 इत्यस्मिन् harmony os next (अर्थात् hongmeng galaxy edition) इत्यनेन विकासकानां कृते बीटा संस्करणं प्रारब्धम् एण्ड्रॉयड् इत्यनेन सह संगतम्।

"स्वकीयं अनुप्रयोगपारिस्थितिकीतन्त्रं निर्माय हुवावे उपयोक्तृ-अनुभवं अधिकतया नियन्त्रयितुं शक्नोति तथा च उपयोक्तृभ्यः अधिकानि व्यक्तिगत-बुद्धिमान् सेवानि प्रदातुं शक्नोति। हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य निर्माणेन वैश्विकबाजारे हुवावे-कम्पन्योः प्रतिस्पर्धां वर्धयितुं वैश्विक-उपस्थितिं च प्रदातुं साहाय्यं भविष्यति। वयं उच्चस्तरीयमोबाइलफोनबाजारे अधिकशेयरं प्राप्तुं प्रयत्नार्थं समर्थनं प्रदास्यति" इति फुजियान् हुएसे ब्राण्ड् पोजिशनिंग् कन्सल्टिङ्ग् इत्यस्य संस्थापकः झान् जुन्हाओ इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे साक्षात्कारे उक्तम्।

मोबाईलफोनस्य अतिरिक्तं हुवावे-कम्पन्योः उपभोक्तृ-इलेक्ट्रॉनिक्स-व्यापारे अन्येषु उत्पादेषु अपि दृढवृद्धिः अभवत् ।२०२४ तमस्य वर्षस्य प्रथमार्धे हुवावे-कम्पन्योः टैब्लेट्-प्रवाहः वर्षे वर्षे ७७% वर्धितः, ४२ लक्षं यूनिट्-पर्यन्तं, यत् विपण्यभागस्य २८% भागं कृतवान्, पीसी-शिपमेण्ट्-मध्ये वर्षे वर्षे १५% वृद्धिः अभवत्, २१ लक्षं यूनिट्-पर्यन्तं च , मार्केट्-भागस्य १२% भागं धारयति स्म;

वाहनव्यापारः लाभप्रदतां प्राप्तवान् अस्ति तथा च अनेकैः वाहनकम्पनीभिः सह गहनतया "हस्तं" अस्ति ।

वाहनव्यापारस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन प्रायः १९४,२०० वाहनानि विक्रीताः, येषु वेन्जी ब्राण्ड् सर्वाधिकं उत्कृष्टं प्रदर्शनं कृतवान्, समग्रविक्रयस्य ९०% अधिकं भागं कृतवान्

हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्टकार् सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् वेन्जी इत्यनेन विगतवर्षद्वये ४,००,००० तः अधिकानि वाहनानि वितरितानि, येन स्मार्ट लग्जरी कार ब्राण्ड् इत्यस्य विकासस्य प्रवृत्तिः निर्मितवती।new record. तेषु नूतनेन m5 इत्यनेन २०,००० तः अधिकाः यूनिट्, नूतनेन m7 इत्यनेन २४०,००० तः अधिकाः यूनिट्, नूतनेन m9 इत्यनेन १२०,००० तः अधिकाः यूनिट् वितरिताः तदतिरिक्तं zhijie तथा xiangjie इत्येतयोः अपि विपण्यस्य अनुकूलता अभवत् xiangjie s9 इत्यस्य संख्या तस्य प्रक्षेपणस्य २० दिवसेषु ८,००० यूनिट् अतिक्रान्तवती ।

तदतिरिक्तं वर्षस्य प्रथमार्धे प्रथमवारं huawei automotive bu इत्यनेन लाभप्रदता प्राप्ता । डक्सिन लेखा फर्म (विशेष सामान्य साझेदारी) द्वारा जारी वक्तव्यस्य अनुसारम्shenzhen yinwang intelligent technology co., ltd. (पूर्व huawei auto bu इति नाम्ना प्रसिद्धः, अतः "yinwang company" इति उच्यते)२०२२ तमे वर्षे २०२३ तमे वर्षे च वित्तीयविवरणानि तथा २०२४, २०२३ तमस्य वर्षस्य प्रथमार्धस्य अनुकरणीयवित्तीयविवरणानि ।यिनवांग कम्पनी२०२२ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं मूलकम्पन्योः कारणं शुद्धलाभः क्रमशः -७.५८७ अरब युआन्, -५.५९७ अरब युआन्, २.२३१ अरब युआन् च अस्ति ।

सम्प्रति अनेके कारकम्पनयः पूर्वमेव इक्विटीसहकारेण हुवावे इत्यनेन सह "हस्तं हस्तं" कृत्वा कम्पनीयां निवेशं कृतवन्तः ।अगस्तमासस्य २५ दिनाङ्के साइरसः घोषितवान् यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी साइरस ऑटोमोटिव् कम्पनी लिमिटेड् इत्यनेन ११.५ अरब युआन् इत्यस्य लेनदेनमूल्येन नगदं दत्त्वा यिनवाङ्ग कम्पनी इत्यस्मिन् हुवावे इत्यस्य १०% भागं क्रेतुं योजना कृता अस्ति

१९ अगस्त दिनाङ्के चङ्गन् ऑटोमोबाइल इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः संयुक्तोद्यमः अविता टेक्नोलॉजी (चोङ्गकिंग) कम्पनी लिमिटेड् (अतः परं "अविता टेक्नोलॉजी" इति उच्यते) चोङ्गकिंग इत्यस्मिन् हुवावे इत्यनेन सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कर्तुं योजनां करोति morning of august 20 , अविटा टेक्नोलॉजी हुवावे द्वारा धारितस्य यिनवाङ्ग कम्पनीयाः इक्विटी इत्यस्य १०% भागं क्रीणाति इति सहमतिः अभवत्, यस्य लेनदेनस्य राशिः ११.५ अरब आरएमबी अस्ति

सिक्योरिटीज टाइम्स् इत्यस्य संवाददातृणा सह साक्षात्कारे चाइना फाइनेन्शियल थिंक टैंक इत्यस्य विशेषरूपेण आमन्त्रितः शोधसहकारिणः यू फेङ्गहुई इत्यनेन उक्तं यत् शुद्धव्यापारसहकार्यस्य तुलने इक्विटीसहकार्यस्य अर्थः गहनतरं सामरिकं बाध्यं भवति तथा च द्वयोः पक्षयोः हितं अधिकं सुसंगतं भवति। इदं प्रतिरूपं भागिनानां मध्ये विश्वासं वर्धयितुं साहाय्यं करोति, प्रौद्योगिकीसाझेदारीम् संसाधनानाम् इष्टतमविनियोगं च प्रवर्धयति, तथा च विपण्यप्रतिस्पर्धायाः जोखिमानां च संयुक्तरूपेण सामना कर्तुं अनुकूलं भवति

"हुवावे इत्यस्य मोटर वाहनस्य बीयू इत्यस्य स्वतन्त्रप्रगतेः तस्य आशाजनकसफलताकथानां च सह अधिकानि कारकम्पनयः समानसहकार्यमाडलद्वारा स्वप्रतिस्पर्धां सुदृढां कर्तुं विचारयितुं शक्नुवन्ति। हुवावे इत्यस्य वाहनव्यापारस्य अपि फलस्वरूपं उद्योगसमर्थनं सुदृढं भविष्यति।

सम्पादकः ये शुयुन्

प्रूफरीडिंग : लियू ज़िंगिंग




प्रतिलिपि अधिकार कथन




securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।


पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया securities times इत्यस्य सहायकं wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु


अंत

प्रतिवेदन/प्रतिक्रिया