समाचारं

"चतुर्हृदय" सेवा "रजतकेशानां" यात्रिकाणां कृते समर्पिता अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "रजतकेशधारिणां" यात्रिकाणां कृते समर्पिता "चतुर्हृदय" सेवा
श्रमिक दैनिक-चीन उद्योग संजालस्य संवाददाता झाङ्ग शिगुआङ्ग, संवाददाता जू लियान, प्रशिक्षु लियू यिचेन्
"नमस्ते, कृपया भवतः पादयोः अधः सावधानाः भवन्तु। अहं भवतः सामानं वहिष्यामि z83 bound to qiqihar from beijing यदा टिकटपरीक्षा आरब्धा तदा किकिहारयात्रीपरिवहनविभागे बीजिंगबेडायाः विमानपरिचारकाः स्वच्छानि सुव्यवस्थितानि च कार्यवस्त्राणि परिधाय यात्रिकान् व्यवस्थितरूपेण रेलयाने आरुह्य उर्जापूर्वकं मार्गदर्शनं कृतवन्तः।
इयं रेलयानं किकिहार-बीजिंग-नगरयोः मध्ये प्रचलति, यस्याः कुलदूरता १५३७ किलोमीटर् अस्ति, अस्य चालनस्य समयः १४ घण्टाः २ मिनिट् च अस्ति । रेलयात्रिकाः मुख्यतया "रजतकेशाः" यात्रिकाः सन्ति रेलयाने सर्वेषां मृदुनिद्रायाः विशेषस्वभावस्य कारणात् बहुसंख्यकयात्रिकाणां हृदये एषा रेलयानं तेषां "मोबाइल होम" अस्ति
१८:१६ वादने बीजिंग-रेलस्थानकात् रेलयानं शनैः शनैः प्रस्थितवान्, कण्डक्टरः च प्रत्येकस्मिन् बोगे यात्रिकटिकटस्य सूचनां परीक्ष्य यात्रिकाणां सामानं व्यवस्थितवन्तौ ।
"किं भवन्तः इदानीं विश्रामं कुर्वन्ति? अहं भवद्भ्यः पर्दान् अधः आकर्षयितुं साहाय्यं करिष्यामि। यदि भवन्तः आज्ञापालनं कुर्वन्ति तर्हि भवन्तः पुरस्कृताः भविष्यन्ति पितामह्याः बाहुयुग्मे शान्ततया आलिङ्गितवान्। प्रत्येकस्य यात्रिकस्य यथासम्भवं परिचर्यायै z83 विमानदलस्य षट् समूहानां विमानसेविकाः शीघ्रमेव यात्रिकाणां आवश्यकतानां समन्वयं कृत्वा निबद्धवन्तः, धैर्यपूर्वकं प्रश्नानाम् उत्तरं च दत्तवन्तः
अस्याः रेलयानस्य सेवागुणवत्तां सुधारयितुम्, बेडाः सावधानीपूर्वकं उत्तमव्यापारयुक्तानां, दृढक्षमतायुक्तानां, उच्चगुणवत्तायुक्तानां च कर्मचारिणां चयनं कृत्वा, ६ भिन्नानां चालकदलदलानां स्थापनां कृतवान्, मार्गे प्रत्येकस्मिन् स्टेशने आरुह्य अवरोहणस्य च संगठनात्मकजोखिमानां पूर्वमेव आकलनं कृतवान्, तदनुरूपं सुरक्षानियन्त्रणपरिपाटनं निर्मितवान्, तथा च समये प्रभावी सेवासहायतां प्रदातुं मार्गे स्टेशनैः सह सेवासम्बद्धतां स्थापयति। तस्मिन् एव काले अस्मिन् रेलयाने वातानुकूलितमृदुनिद्राविभागानाम् उपयोगः भवति, येन उच्चगोपनीयता प्राप्यते । तदतिरिक्तं, रेलयानं न केवलं रेडक्रॉस्-एम्बुलेन्स-कर्मचारिभिः, अपितु "रजत-केश-युक्तानां" यात्रिकाणां व्यक्तिगत-उच्चगुणवत्तायुक्तानां यात्रा-आवश्यकतानां पूर्तये आपत्कालीन-औषध-किट्, सुविधा-सेवा-पेटिकाः इत्यादीनि वस्तूनि अपि सुसज्जितानि सन्ति
यात्री वाङ्ग फाङ्गः हर्षेण अवदत् यत् - "अहं युवावस्थायां परिश्रमं कर्तुं बहिः आगतः, मम गृहनगरं गन्तुं कदापि समयः नासीत् । अस्मिन् समये अहं स्वपत्न्या सह ईशान्यदिशि पुनः आगतः, अतः एषा इच्छा पूर्णा अभवत्
"मामा, अहं भवन्तं किञ्चित् जलं आनयामि। दीर्घयात्रा अस्ति, अतः यदि भवान् श्रान्तः अस्ति तर्हि झपकीं कुरु।"
यात्रिकौ प्रायः ८० वर्षाणि यावत् आयुः अस्ति । रेलयानस्य बीजिंग-स्थानकं गमनात् पूर्वं तेषां पुत्रः वाङ्ग-महोदयः त्वरितरूपेण ली वेइ-इत्येतत् प्राप्य स्वमातापितरौ परिचर्यायां साहाय्यं कर्तुं पृष्टवान् । ली वेई तत्क्षणमेव सहमतः अभवत्, वाङ्गमहोदयेन सह सम्पर्कसूचनायाः आदानप्रदानं च कृतवान् यत् सः कदापि वृद्धस्य स्थितिं सूचयति स्म ।
वृद्धानां टिकटं ऑनलाइन-क्रयणे, अफलाइन-यात्रायां च कष्टं भवति इति वास्तविकस्थितेः प्रतिक्रियारूपेण रेलयानेन "चतुर्हृदयसेवाविधिः" अपि प्रारब्धा, यस्य अर्थः उत्साहपूर्णसेवा, रोगीसेवा, सावधानसेवा, विचारणीयसेवा च इति तेषां यात्रिकाणां आरोहणस्य तथा अवरोहणस्य, भोजनस्य, विश्रामस्य इत्यादीनां सर्वेषु पक्षेषु वृद्धावस्था-अनुकूल-सेवा-उपायाः प्रवर्तन्ते, तथा च वृद्ध-यात्रिकाणां आरामदायक-यात्राम् अधिक-आरामदायकं, सुचारुतया च कर्तुं बाधा-रहित-सेवानां स्तरस्य निरन्तरं सुधारः कृतः अस्ति
"एषा रेलयाना 'सुखमाइल' इति अपि उच्यते। अस्माकं दायित्वं यत् पितामहपितामहीभ्यः यात्रायाः आरामं आनन्दं च आनन्दयितुं शक्यते तेषां यात्रा।" इदमपि गौरवम् अस्ति।”
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया