समाचारं

अधिग्रहणस्य षड्वर्षेभ्यः अनन्तरं फ्रांसदेशस्य महिलावस्त्रब्राण्ड् कार्वेन् संघर्षं कुर्वन् अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् झीहे इत्यस्य स्वामित्वस्य महिलावस्त्रब्राण्ड् इत्यस्य कार्वेन् इत्यस्य भण्डारः ताइको ली दक्षिणमण्डले, सैन्लितुन्, बीजिंग इत्यत्र बन्दः अस्ति बीजिंग एसकेपी इत्यस्मिन् पूर्वः भण्डारः अपि अस्मिन् वर्षे बन्दः आसीत् । न केवलं, कार्वेन् इत्यनेन अस्मिन् वर्षे आरभ्य सदस्यताबिन्दुव्यवस्था अपि स्थगितवती, सर्वाणि नवीनपुराणानि च उत्पादनानि छूटेन विक्रीयन्ते । उद्योगस्य अन्तःस्थैः दर्शितं यत् कार्वेन् फ्रान्सदेशस्य अस्ति, मुख्यतया यूरोपीयविपण्यं लक्ष्यं करोति केवलं स्वस्य गृहविपण्ये स्वस्य प्रभावं पुनः स्थापयित्वा एव चीनदेशे तस्य विकासः कर्तुं शक्यते। परन्तु प्रौढफैशनविपण्ये फ्रान्सदेशे संघर्षशीलस्य कार्वेन् इत्यस्य पुनरुत्थानं कठिनं भवति वर्तमानकाले ब्राण्डस्य परिमाणं न्यूनीकर्तुं युक्तियुक्तं भवेत्।

बिन्दवः स्वच्छाः, सम्बन्धितभण्डारैः सह सम्बद्धाः च

chanel ब्राण्ड् इत्यस्य प्रायः समानसमये एव जन्म प्राप्य कार्वेन् भण्डारं बन्दं कृत्वा छूटं ददाति । अगस्तमासस्य २९ दिनाङ्के बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता आगत्य ज्ञातवान् यत् पूर्वं ताइकू-ली-दक्षिणमण्डले, सान्लितुन्-नगरे स्थितः कार्वेन्-भण्डारः बन्दः अस्ति अधुना सानलितुन् व्यापारमण्डलस्य समायोजनेन अनेके किफायती विलासिनीमहिलवस्त्राणि निवृत्तानि सन्ति, यथा सैण्ड्रो, माजे, सेल्फ्-पोर्ट्रेट् च परन्तु कार्वेन् इत्यस्य कृते एषः एव भण्डारः नास्ति यत् सः अद्यैव बन्दः अभवत् ।

तदतिरिक्तं उपभोक्ता xiao ai (छद्मनाम) इत्यनेन xiaohongshu इत्यत्र प्रासंगिकाः स्क्रीनशॉट् स्थापिताः, यत् अस्मिन् वर्षे आरम्भे carven इत्यनेन सदस्येभ्यः पाठसन्देशः जारीकृतः यत्, “३० जनवरी २०२४ तः आरभ्य carven सदस्यताबिन्दुप्रणालीं, अफलाइनरूपेण, स्थगयिष्यति भण्डारस्य उपभोगः, ऑनलाइन-शॉपिङ्ग् च उपर्युक्तस्य कस्यापि उपभोगस्य कृते कोऽपि बिन्दुः न उत्पद्यते” इति । क्षियाओ ऐ बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् ततः परं सा कदापि ब्राण्ड् न क्रीतवती अस्ति तथा च तस्याः बिन्दवः स्वच्छाः अभवन्।

कार्वेन् पैलेस् सेण्ट्रल् भण्डारस्य प्रबन्धकः बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे व्याख्यातवान् यत् “बिन्दून् स्थगयितुं उपर्युक्तः पाठसन्देशः वार्षिकबिन्दुसमाशोधनव्यवस्था अस्ति” इति वर्तमानकाले क्रीतानाम् उत्पादानाम् उपरि अंकं अर्जयितुं शक्यते वा इति विषये भण्डारप्रबन्धकः अवदत् यत् १०% तः न्यूनतया छूटयुक्तानि उत्पादानि अंकं दातुं न शक्यन्ते इति रिपोर्टरः भण्डारे दृष्टवान् यत् भण्डारस्य अधिकांशः उत्पादाः अन्त्य-अन्तं गच्छन्ति -ऋतुक्रियाकलापाः, तथा च २०२४ मॉडल् ३०% छूटः अस्ति । भण्डारस्य लिपिकः अपि अवदत् यत् यदि भवन्तः पुरातनमाडलानाम् आवश्यकतां अनुभवन्ति तर्हि अधिकाः छूटाः भविष्यन्ति, परन्तु भण्डारे प्रदर्शनं नास्ति, भवन्तः मालस्य समायोजनं कर्तुं शक्नुवन्ति। कार्वेन् इत्यस्य tmall प्रमुखभण्डारस्य आधिकारिकग्राहकसेवा पत्रकारैः अवदत् यत् "बिन्दुव्यवस्था जुलैमासे समाप्तवती, तदनन्तरं ऑनलाइनभण्डारः बिन्दुव्यवस्थां रद्दं करिष्यति" इति।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता कार्वेन् इत्यस्य मूलकम्पनी zhihe kafen group इत्यनेन सह दूरभाषेण भण्डारस्य बन्दीकरणस्य कारणानि अन्येषां साक्षात्कारप्रश्नानां विषये च संवादं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

फ्रांसीसी-ब्राण्ड् २०१८ तमस्य वर्षस्य मे-मासे दिवालियापनस्य दाखिलं कृतवान्, ततः क्रेतारं अन्वेष्टुं होल्डिङ्ग्-कम्पनी पेरिस्-वाणिज्यिकन्यायालये समर्पितवान् । आपूर्तिकर्तानां अभावस्य कारणात् २०१८ तमस्य वर्षस्य आरम्भे कार्वेन् उत्पादनविलम्बस्य कारणेन बहु-कोटि-यूरो-वसन्त/ग्रीष्मकालीन-२०१८ संग्रहस्य आदेशान् रद्दं कर्तुं बाध्यः अभवत् २०१७ तमे वर्षे कार्वेन् इत्यस्य राजस्वं २१.५ मिलियन यूरो यावत् न्यूनीकृतम्, तथापि तस्य ऋणं ४० मिलियन यूरो यावत् अपि आसीत् । २०१८ तमस्य वर्षस्य अक्टोबर्-मासे शङ्घाई-झिहे-फैशन-इण्डस्ट्रियल-ग्रुप्-कम्पनी-लिमिटेड्-संस्थायाः फ्रांस-देशस्य सहायक-कम्पनीद्वारा गभीर-ऋण-संकट-ग्रस्तं कार्वेन्-इत्यस्य अधिग्रहणं ४२ लक्ष-यूरो-रूप्यकेन कृतम्, ततः २०२० तमे वर्षे पेरिस्-नगरे मुख्यालयं कृत्वा झीहे-कार्वेन्-समूहे पुनर्गठनं कृतम्

प्राप्तुं सुलभं किन्तु संचालनं कठिनम्

अधिग्रहणानन्तरं कार्वेन् अधिकं सावधानं न्यूनकुंजीं च प्रतिबिम्बं स्वीकृतवान् । अधिग्रहणयोजनायाः अनुसारं कार्वेन् ब्राण्ड्-कर्मचारिणां अधिकांशः एव तिष्ठति, परन्तु सृजनात्मकनिर्देशकः सर्ज् रुफीक्सः अत्र न समाविष्टः । २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य ५ दिनाङ्के ruffieux इत्यनेन आधिकारिकतया इन्स्टाग्राम-माध्यमेन स्वस्य त्यागपत्रस्य घोषणा कृता, ततः ब्राण्ड्-इत्यस्य स्वस्य डिजाइन-स्टूडियो-इत्यनेन सृजनात्मकं कार्यं स्वीकृतम् । ततः परं वर्षेषु झीहे काफेन् समूहेन कार्वेन् इत्यस्य उपयुक्तं प्रतिस्थापनं न प्राप्तम्, कार्वेन् इत्यस्य पुनर्ब्राण्डिंग् इत्यस्य दिशा अपि न निर्धारिता ।

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे एव ब्राण्ड् इत्यनेन ब्रिटिश-डिजाइनरं लुईस् ट्रॉटर् इत्येतम् नूतनं सृजनात्मकनिर्देशिकारूपेण घोषितम् । सा पूर्वं लाकोस्टे इति अन्यस्य फ्रेंच-फैशन-ब्राण्ड्-इत्यस्य सृजनात्मकनिर्देशिका आसीत्, कार्वेन्-प्रवेशानन्तरं तस्याः प्रथमा श्रृङ्खला २०२३ तमस्य वर्षस्य सितम्बर-मासे पेरिस्-फैशन-सप्ताहस्य समये प्रदर्शिता भविष्यति । ब्राण्ड् इत्यस्य नूतनानि २०२४ उत्पादानि अपि लुईस् ट्रॉटर् इत्यनेन डिजाइनं कृतम् अस्ति यत् डिजाइनरं परिवर्त्य उत्पादाः न्यूनतमशैल्यां केन्द्रीभवन्ति।

परन्तु उपभोक्तृप्रतिक्रियायाः आधारेण नूतनाः डिजाइनरः मूलप्रशंसकानां हृदयं न गृहीतवन्तः। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता क्षियाओहोङ्गशु इत्यत्र कार्वेन् इत्यस्य अन्वेषणं कृत्वा ज्ञातवान् यत् अनेके उपभोक्तारः आक्रोशन्ति यत् डिजाइनरं परिवर्त्य शैली, डिजाइनं च पूर्ववत् उत्तमम् नास्ति इति। ग्वाङ्गझौनगरस्य एकः सुश्री वाङ्गः (छद्मनाम) पत्रकारैः सह स्पष्टतया अवदत् यत्, "मूलतः एषः ब्राण्ड् 'लघुजनानाम्' स्वर्गः आसीत्, परन्तु अधुना शैली साधारणा अभवत्। विक्रेता मम कृते गतवर्षस्य पुरातनं मॉडलं ५०% छूटेन सह अनुशंसितवान्, परन्तु सुन्दरशैल्याः सर्वे गता:”।

भण्डारविस्तारस्य दृष्ट्या २०१९ तमे वर्षे फैशननेटवर्क् इत्यस्य प्रतिवेदनानुसारं झीहे कार्वेन् समूहः आगामिवर्षद्वये चीनीयविपण्ये कार्वेन् इत्यस्य कृते ४० नूतनानि भण्डाराणि उद्घाटयितुं योजनां करोति। यद्यपि ब्राण्डस्य आधिकारिकजालस्थले अद्यापि भण्डारस्य विशिष्टा संख्या न घोषिता, तथापि वास्तविकस्थित्याः आधारेण कार्वेन् इत्यस्य अनेके भण्डाराः नास्ति अधिग्रहणस्य अनन्तरं वर्षद्वये केवलं चेङ्गडु इत्यादिषु उच्चस्तरीयशॉपिङ्ग् मॉलेषु त्रीणि भण्डाराणि उद्घाटितानि ifs तथा shenzhen mixc. एकदा कार्वेन् फ्रांस् इत्यस्य मुख्याधिकारी भण्डारस्य उद्घाटनस्य वेगस्य विषये अवदत् यत्, "भवता शॉवर इव विस्तारं कर्तुं पूर्वं सम्पूर्णं चीनीयविपण्यं स्पष्टतया स्थापयितव्यम्" इति। अधुना चीनदेशे कार्वेन् इत्यस्य विस्तारस्य दरः वर्धमानस्य स्थाने मन्दः भवति सम्प्रति बीजिंगनगरस्य वाङ्गफू सेण्ट्रल् इत्यत्र केवलं एकः एव भण्डारः अस्ति ।

किं प्रीमियमीकरण एव एकमात्रः अवसरः ?

कार्वेन्-नगरस्य विकास-इतिहासस्य कालखण्डे अस्य लघु-फैशन-ब्राण्ड्-इत्यस्य अनेकाः अशान्तिः अभवत् । २००८ तमे वर्षे फ्रांसीसीव्यापारी हेनरी सेबाउन् इत्यनेन निजीइक्विटीकोषेण सह कार्वेन् इत्यस्य अधिग्रहणं संयुक्तरूपेण कृतम्, परन्तु ततः २०१५ तमे वर्षे १०५ वर्षीयायाः श्रीमती कार्वेन् इत्यस्याः निधनं जातम्, ततः ब्राण्ड् इत्यनेन स्वस्य पुरुषाणां वस्त्रपङ्क्तिः स्थगितवती, तस्य अधिग्रहणं च कृतम् एकेन हाङ्गकाङ्ग-विलासिता-एजेण्टेन बहुमतं भागं ब्लूबेल्-समूहेन क्रीतम्, यत् शीघ्रमेव कार्वेन्-समूहस्य आर्थिकसमर्थनं त्यक्त्वा ब्राण्ड्-अल्पप्रदर्शनस्य आविष्कारं कृत्वा विक्रयं प्राप्तुं आरब्धवान् स्वामिनः पुनः पुनः परिवर्तनेन एतत् ब्राण्ड्, यत् प्रायः chanel इत्यस्य समानसमये आरब्धम्, तस्य महत्त्वं फैशन उद्योगे chanel इत्यस्मात् दूरं न्यूनं जातम् ।

याओके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झोउ टिङ्ग् इत्यनेन दर्शितं यत् कार्वेन् इत्यस्य भण्डारस्य बन्दीकरणस्य छूटस्य च ब्राण्ड् इमेजे अतीव नकारात्मकः प्रभावः भविष्यति, यस्य अर्थः अस्ति यत् ब्राण्ड् इत्यनेन वर्तमानस्य ब्राण्ड् रणनीत्याः असफलता स्वीकृता अस्ति "लघुविलासिताशैली मूलतः छद्म-अवधारणा अस्ति। व्यय-प्रभावी-मार्गं ग्रहीतुं मूलं कार्यात्मक-आवश्यकतानां पूर्तये आधारितम् अस्ति। विलासिता-ब्राण्ड्-भवनस्य मूलं जीवनशैल्याः नेतृत्वं कृत्वा अतिरिक्त-मूल्यं निर्मातुं भवति। लघुविलासितायाः क्षयः ब्राण्ड्-विलासिता-ब्राण्ड्-सदृशं स्वीकुर्वितुं तेषां असमर्थता च उच्च-भाडा-व्ययः अनिवार्यः परिणामः अस्ति” इति ।

विदेशेषु ब्राण्ड्-संस्थाः चीनीय-विपण्ये उत्तमं विकासं प्राप्तुं शक्नुवन्ति वा इति विदेशेषु ब्राण्ड्-प्रतिबिम्बस्य उपरि निर्भरं भवति, तस्य आपूर्तिशृङ्खला सुदृढा अस्ति वा इति च। "अद्यापि विदेशीयब्राण्ड्-समूहानां चीन-प्रवेशस्य उत्तमः समयः अस्ति, परन्तु चीनीय-ब्राण्ड्-भ्यः स्पर्धा, तथैव चीनीयग्राहकैः चीनीयसंस्कृतेः च अनुकूलनं परिचितता च ब्राण्ड्-समूहानां कृते बृहत्तमानि आव्हानानि भविष्यन्ति। उच्च-अन्तीकरणं एकमात्रः अवसरः अस्ति and way out for international brands to enter china, सफलविलासिताब्राण्डानां विषये ज्ञातुं सर्वोत्तमः उपायः अस्ति," इति झोउ टिंग् मन्यते।

utabrand yang dayun इत्यनेन स्पष्टतया उक्तं यत्, "कार्वेन् ब्राण्ड् फ्रान्सदेशात् उत्पन्नः, यूरोपीयविपण्यं प्रति उन्मुखः अस्ति। यूरोपीय-अन्तर्राष्ट्रीय-विपण्येषु स्वस्य प्रभावं पुनः स्थापयित्वा एव चीनीय-विपण्ये वर्धयितुं शक्यते। तथापि फ्रान्स्-देशे वार्षिक-सहिताः बहवः कम्पनयः सन्ति यूरो-देशे लघुमध्यम-उद्यमानां कृते कार्वेन्-इत्यस्य प्रभावं पुनः स्थापयितुं महती दबावः अस्ति, तथा च परिणामान् प्राप्तुं अधिग्रहणकर्तृभ्यः दशकशः निवेशस्य आवश्यकता भविष्यति

याङ्ग दयुन् इत्यनेन अग्रे दर्शितं यत् कार्वेन् इत्यादीनां ब्राण्ड्-समूहानां लोकप्रियता, प्रभावः, ब्राण्ड्-स्थायित्वं च दुर्बलम् अस्ति । अतः चीनीयविपण्ये "श्वेतपत्तेः" आरम्भस्य तुल्यम् अस्ति, यस्य कृते राजधानीतः दीर्घकालं यावत् निवेशस्य, ऊष्मायनस्य च आवश्यकता भवति, परन्तु सम्पूर्णस्य समूहस्य प्रदर्शनं अधः कर्षितुं अपि भवितुम् अर्हति "फ्रांस्-सदृशे परिपक्वे फैशन-विपण्ये संघर्षशीलस्य कार्वेन्-इत्यस्य पुनरुत्थानम् अतीव कठिनम् अस्ति । सम्प्रति ब्राण्ड्-परिमाणं न्यूनीकर्तुं चयनं युक्तियुक्तं कदमः इति भाति।

बीजिंग बिजनेस डेली संवाददाता लिन् युवेई

प्रतिवेदन/प्रतिक्रिया