समाचारं

यदा सुलिवन् बीजिंगनगरम् आगतः तदा द्वौ लेखौ अन्तर्जालद्वारा प्रकाशितौ

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
तान् एकत्र द्रष्टुं रोचकम् अस्ति।
विगतदिनेषु अमेरिकादेशस्य राष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अस्माकं देशे चीन-अमेरिका-देशयोः मध्ये रणनीतिकसञ्चारस्य नूतनं दौरं चालयति |.
भ्राता गेङ्ग झी अवलोकितवान् यत् सुलिवन् २७ दिनाङ्के बीजिंगनगरम् आगत्य चीनदेशस्य त्रिदिवसीययात्रायाः आरम्भात् पूर्वमेव ब्रिटिश "फाइनेन्शियल टाइम्स्" इति पत्रिकायां एकः लेखः प्रकाशितः, यः सुलिवन् इत्यस्य चीनदेशस्य भ्रमणार्थं प्रेरणाम् दातुम् इच्छति इव आसीत् अमेरिकादेशः जनमतस्य गतिं निर्माय वक्तुं अधिकारं गृह्णाति।
भ्राता गेङ्ग इत्यनेन एतत् उक्तं यतोहि यद्यपि अस्मिन् लेखे चीन-अमेरिका-देशयोः पूर्वं वियना-माल्टा-बैङ्कॉक्-नगरयोः आयोजितानां त्रयाणां "रणनीतिकसञ्चार"-समागमानाम् समीक्षा कृता, चीन-अमेरिका-सम्बन्धानां स्थिरीकरणे एतेषां समागमानाम् महत्त्वं च पुष्टिः कृता, तथापि एषः लेखः वस्तुतः अस्ति आधिकारिक अमेरिकी दृष्ट्या लिखितम्। अतः अस्मिन् लेखे न केवलं अमेरिकीसर्वकारस्य बहु प्रचारः अस्ति, अपितु चीनदेशः "अबोधगम्यः" इति विश्वासं कृत्वा प्रमुखद्वयेषु विषयेषु चीनदेशेन सह अमेरिकादेशस्य असन्तुष्टिः अपि प्रकटिता अस्ति
एतौ प्रमुखौ विषयौ ताइवान-प्रकरणः, चीन-अमेरिका-सम्बन्धेषु अमेरिकी-देशस्य गुणात्मक-दृष्टिकोणः च ।
फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनात् न्याय्यं चेत् अमेरिका असन्तुष्टः अस्ति यत् तेषां प्रतिनिधिभिः चीनदेशाय बहुवारं उक्तं यत् "अमेरिका ताइवानजलसन्धिं पारं युद्धं प्रेरयितुं न इच्छति", परन्तु चीनदेशः कदापि एकस्मिन् समये न क्रीतवन् the us representatives are still unacceptable to china अमेरिका चीन-अमेरिका-सम्बन्धानां लक्षणं "प्रतिस्पर्धात्मकसम्बन्ध" इति कृत्वा चीनेन सह किञ्चित् सहकार्यं विकसितुं आशास्ति, यत् शिरोवेदना अस्ति।
परन्तु रोचकं तत् अस्ति यत् फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​अतिरिक्तं हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन सुलिवन् इत्यस्य पूर्ववरिष्ठस्य अमेरिकीराजनयिकस्य भ्रमणस्य पूर्वसंध्यायां लेखः प्रकाशितः यः तत्कालीनस्य अमेरिकीराष्ट्रपतिस्य रिचर्ड निक्सनस्य प्रतिनिधिमण्डलस्य मुख्याधिकारीरूपेण कार्यं कृतवान् चीनदेशं प्रति चार्ल्स फ्रीमैन् (चीनीनाम फू लिमिन्) इत्यनेन सह अनुवादितम्।
गेङ्गः भ्राता फू लिमिन् इत्यस्य साक्षात्कारस्य वर्णनार्थं रोचकं प्रयुक्तवान् इति कारणं अस्ति यत् चीनस्य अमेरिकादेशस्य आधिकारिकदृष्ट्या अमेरिकादेशं "न अवगत्य" इति शिकायतुं फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​लेखः वस्तुतः अमेरिकनकूटनीतिकस्य वरिष्ठेन व्यक्तिना फू लिमिन् इत्यनेन लिखितः आसीत् circle., एकैकं कारणानि स्पष्टतया व्याख्यास्यामि।
यथा, ताइवान-विषये यद्यपि अमेरिका-देशः दावान् करोति यत् ते "ताइवान-जलसन्धिं पारं युद्धं प्रेरयितुं न इच्छन्ति" तथापि फू लिमिङ्ग् इत्यनेन उक्तं यत् सः मन्यते यत् अमेरिका-देशस्य ताइवान-नीतिः निरन्तरं जलसन्धि-पार-सङ्घर्षं वर्धयति, संचारं मेलनं च प्रोत्साहयितुं न अपितु - विशेषतः ताइवानस्य प्रति संयुक्तराज्यस्य शस्त्रविक्रयस्य शस्त्रीकरणस्य च दृष्टिकोणम्।
सः चिन्तया अपि दर्शितवान् यत् अमेरिकादेशे बहवः जनाः ताइवान-अधिकारिषु केचन जनाः अपि ताइवान-प्रकरणं "शुद्धसैन्य-प्रकरणं" कृतवन्तः
अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशे ब्रूकिङ्ग्स्-संस्थायाः अमेरिका-देशस्य ताइवान-नीतेः विषये आयोजिता "विमर्शः" अपि फू-लाइमिंग्-महोदयस्य चिन्तानां किञ्चित्पर्यन्तं पुष्टिं कृतवती यतः अस्मिन् "विमर्शे" भागं गृहीत्वा कतिपये अमेरिकनविशेषज्ञाः अमेरिकीसर्वकारेण ताइवानदेशस्य "सैन्यरूपेण पुनः एकीकरणं" कर्तुं बीजिंग-देशः कथं निवारयितव्यः इति विषये केन्द्रीकृताः, परन्तु जलसन्धि-पार-समस्यानां शान्तिपूर्वकं समाधानं कथं कर्तव्यमिति कोऽपि उल्लेखं न कृतवान् यदा समस्यायाः समाधानं कथं करणीयम् इति विषयः आगच्छति तदा ते वा "ताइवान-देशस्य शस्त्रीकरणं बीजिंग-देशस्य निरोधः च ताइवान-प्रकरणस्य शान्तिपूर्ण-समाधानस्य पूर्वापेक्षाः" इति वाक्पटुतां प्रयुञ्जते, अथवा विषयं परिवर्त्य ताइवान-देशस्य "जनमतम्" अवश्यमेव ग्रहीतव्यम् इति वदन्ति विचारः - यद्यपि एतत् " "जनमतम्" द्वीपे प्रचण्डेन मुख्यभूमिविरोधिना प्रचारेन, तथैव चीनस्य अन्तर्राष्ट्रीयप्रतिबिम्बस्य, राजनैतिकव्यवस्थायाः, सामाजिकस्य जनानां आजीविकायाः ​​इत्यादीनां निरन्तरं दानवीकरणेन, लेपनेन च अमेरिकादेशस्य निरन्तरं विकृतं जातम् अस्ति पक्षाः ।
अतः यदा अमेरिकादेशः "ताइवानजलसन्धिं पारं युद्धं प्रेरयितुं न इच्छति" इति व्यङ्ग्यं बहिः क्षिपति तदा चीनदेशः तत् कथं अवगन्तुं शक्नोति? त्वं कम् मूर्खं करोषि ?
द्वितीयं, फू लिमिन् अपि स्वस्य अनन्यसाक्षात्कारे अतीव स्पष्टं कारणं दत्तवान् यत् चीन-अमेरिका-सम्बन्धः "प्रतिस्पर्धात्मकः सम्बन्धः" इति अमेरिकी-दावान् किमर्थं स्वीकुर्वितुं न शक्नोति परन्तु अद्यापि चीन-देशेन सह सहकार्यं कर्तुं आशास्ति
सः उल्लेखितवान् यत् चीनदेशः यदा स्वस्य विपण्यं उद्घाटयति, अन्यैः देशैः सह सहकार्यस्य विषये चर्चां करोति तदा अमेरिकादेशः निरन्तरं स्वस्य राष्ट्रियसुरक्षां सामान्यीकृत्य विश्वव्यापारसङ्गठनस्य अन्तर्राष्ट्रीयव्यापारव्यवस्थां क्षीणं करोति। तस्मिन् एव काले अमेरिकादेशः एव, न तु चीनदेशः, यः व्यापारयुद्धानि प्रौद्योगिकीयुद्धानि च सक्रियरूपेण प्रेरयति ।
अतः चीन-देशः चीन-अमेरिका-सम्बन्धानां अमेरिका-देशस्य अपेक्षया इच्छित-लक्षणं कथं स्वीकुर्यात् ? मम हितस्य उल्लङ्घनस्य समये मया मौनेन सहितव्यं, सहकार्यं कर्तुं मया भवतः स्वागतं स्मितेन कर्तव्यम्?
वस्तुतः आगन्तुकस्य सुलिवन् इत्यस्य सम्मुखे चीनदेशेन स्वस्य वचनं अतीव स्पष्टं कृतम् अस्ति।
ताइवानविषये चीनदेशेन स्पष्टं कृतम् अस्ति यत् "ताइवानदेशः चीनदेशस्य अस्ति, चीनदेशः च अवश्यमेव पुनः एकीकरणं करिष्यति। 'ताइवानस्वतन्त्रता' ताइवानजलसन्धिस्य पारं शान्तिं स्थिरतायाः च बृहत्तमं जोखिमम् अस्ति। अमेरिकादेशेन समर्थनं न कर्तुं स्वप्रतिबद्धतां कार्यान्वितव्यम् 'ताइवान-स्वतन्त्रता' तथा एक-चीन-सिद्धान्तस्य पालनं च चीनस्य च अमेरिका-देशेन ताइवान-देशस्य शस्त्रीकरणं त्यक्तुं चीनस्य शान्तिपूर्ण-पुनर्मिलनस्य समर्थनार्थं च त्रीणि संयुक्त-विज्ञप्तिः जारीकृतानि।”.
देशानाम् सम्बन्धस्य विषये चीनस्य स्थितिः अस्ति यत् “सर्वदेशानां सुरक्षा सामान्या, व्यापका, सहकारी, स्थायित्वं च भवितुमर्हति is more important to define it scientifically in the economic fields संयुक्तराज्यसंस्थायाः आर्थिक-व्यापार-प्रौद्योगिकी-क्षेत्रेषु चीन-देशस्य दमनं त्यक्तव्यं, संरक्षणवादं कर्तुं बहानारूपेण 'अतिक्षमता' इत्यस्य उपयोगं त्यक्तव्यम्, यत् केवलं वैश्विक-हरित-विकासस्य हानिं करिष्यति तथा च विश्वस्य आर्थिकवृद्धिं प्रभावितं कुर्वन्ति।"
अतः यदि अमेरिकी-सर्वकारः निश्छलतया "ताइवान-जलसन्धिं पारं युद्धं प्रेरयितुम् इच्छति" तथा च चीन-देशेन सह चीन-अमेरिका-सम्बन्धस्य स्पष्टं स्थितिं प्राप्तुं निश्छलतया आशास्ति तर्हि अमेरिकी-प्रतिनिधिभिः स्वपूर्ववर्ती फू-लाइमिंग्-देशस्य, चीन-देशस्य च वचनं पठितव्यम् कथनम् अस्मिन् समये चीनस्य आग्रहान् न अवगन्तुं अभिनयं कर्तुं स्थाने।
अन्यथा केवलं दर्शयितुं शक्नोति यत् अमेरिकादेशः खलु एकप्रकारस्य आत्मकेन्द्रितस्य, "नार्सिसिस्टिकशैल्या" पतितः यथा चीनदेशस्य सुप्रसिद्धः अन्तर्राष्ट्रीयसम्बन्धविद्वान् याङ्ग जिमियनः स्वस्य साक्षात्कारे फू लिमिन् इत्यनेन उक्तवान्, स्वीकृतवान् च of future history"; अन्यदेशैः सह सहानुभूतिक्षमता नष्टा ।
प्रतिवेदन/प्रतिक्रिया