समाचारं

ज़ेलेन्स्की - ओकुर्स्कविरुद्धं मिशनं कार्यान्वितं भवति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्थानीयसमये २९ अगस्तदिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् सः युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह युक्रेनदेशस्य सशस्त्रसेनायाः महासेनापतिना च बालजिलेविच् इत्यनेन सह अग्रपङ्क्तौ वर्तमानस्थितेः विषये वार्तालापं कृतवान् , तथा अग्रपङ्क्तिक्षेत्रेषु वर्तमानस्थितेः विषये प्रतिवेदनं श्रुतवान्, विशेषतः पोक्रोव्स्क्-टोरेट्स्कयोः दिशि युद्धस्थितेः विषये।

तदतिरिक्तं जेलेन्स्की इत्यनेन उक्तं यत्,रूसस्य कुर्स्कक्षेत्रे परिचालनस्य विषये पृथक् चर्चा भविष्यति, परन्तु तत्सम्बद्धानि कार्याणि कार्यान्विताः सन्ति

तस्मिन् दिने ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवानिदेशकेन, युक्रेनदेशस्य सामान्यरक्षागुप्तचरसेवानिदेशकेन, सामरिकउद्योगमन्त्रिणा च सह वार्तालापः कृतः सः प्रासंगिकसमागमविवरणं न प्रकटितवान्। युक्रेनदेशः दीर्घदूरपर्यन्तं सशस्त्रक्षमतानां निर्माणं कुर्वन् अस्ति इति ज़ेलेन्स्की अवदत्। (मुख्यालयस्य संवाददाता डोङ्ग वेइ)

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया