समाचारं

टिप्पणी |."शुल्कदण्डः" अन्येषां स्वस्य च हानिम् करोति: चीनेन सह व्यावहारिकसहकार्यं अमेरिकी-अर्थव्यवस्थायाः तत्कालं आवश्यकता अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयः अस्य मासस्य अन्ते चीनदेशे अमेरिकादेशेन चीनदेशे आरोपितस्य नूतनधारा ३०१शुल्कस्य अन्तिमनिर्णयस्य घोषणां करिष्यति इति अपेक्षा अस्ति। तत्र सम्बद्धाः चीनीय-उत्पादाः सर्वे वाशिङ्गटन-द्वारा परिभाषिताः “रणनीतिक-उद्योगाः” सन्ति । अतिरिक्तशुल्कं मूलतः अगस्तमासस्य प्रथमदिनात् चरणबद्धरूपेण प्रभावी भवितुं निश्चितम् आसीत् ।वाशिङ्गटनं ३०१ अन्वेषणस्य "प्रभावशीलता" इति विषये अत्यन्तं विश्वसिति स्म तथापि उद्योगस्य विरोधस्य कारणात् करकार्याणि स्थगितवती
सम्प्रति अमेरिकादेशे यथा यथा सामान्यनिर्वाचनं समीपं गच्छति तथा तथा अमेरिकी-चीन-आर्थिकव्यापारसम्बन्धानां "राजनैतिकीकरणस्य" प्रमाणं चरमपर्यन्तं प्राप्तम्, तथा च यत्किमपि "दुर्बलतायाः चिह्नं" राजनैतिकसमस्यां जनयितुं शक्नोति एतत् मनसि कृत्वा शुल्कं निरन्तरं न वर्धयितुं निर्णयः सुलभः न भविष्यति। वर्तमान अमेरिकीनिर्वाचनप्रचारः प्रायः चीन-बशिंग्-प्रतियोगितायां परिणतः अस्ति, कस्यापि दलस्य कोऽपि उम्मीदवारः जनसामान्यं जनयितुं साहसं न करोति यत् तेषां चीन-देशेन सह स्पर्धां कर्तुं साहसं नास्ति |.
प्रथमं वर्तमानराष्ट्रपतिः बाइडेन् चीनदेशेन सह व्यवहारे स्वस्य "दुर्बलतायाः" उपरि ट्रम्पस्य आक्रमणस्य प्रतिक्रियारूपेण "चीनविरुद्धं कठोरताम्" दर्शितवान् । अधुना बाइडेन् वर्तमानस्य उपराष्ट्रपतिस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च हैरिस् इत्यस्मै लाठिं पारितवान्। उत्तरार्द्धः बाइडेन् इत्यस्मात् कठिनतरं प्रतिबिम्बं प्रक्षेपयितुं प्रयतते, अस्य कृते च अधिकाधिकं दबावं प्राप्नोति ।
अमेरिकीप्रतिनिधिसदनस्य रिपब्लिकनपक्षस्य अध्यक्षः माइक जॉन्सन् एकदा सार्वजनिकरूपेण हैरिस् इत्यनेन सह प्रश्नं कृतवान् यत्, "बाइडेन् इत्यस्य तुलने अस्माकं विरोधिनः केभ्यः न्यूनाः भयभीताः सन्ति? कमला हैरिस् एव" इति ट्रम्पः अवदत् यत् सः एव वाशिङ्गटनस्य तथाकथितानां प्रतिद्वन्द्वीनां भयङ्करं कर्तुं शक्नोति। आर्थिकविदेशविषयेषु अनुभवस्य अभावस्य विषये ट्रम्पस्य तस्य समर्थकानां च आलोचनायाः प्रतिक्रियारूपेण हैरिस् इत्यनेन सम्बन्धितविषयेषु स्वस्य स्पष्टप्राथमिकतानां स्पष्टीकरणं शीघ्रं कर्तव्यम् आसीत्
यद्यपि लोकतावादी आवेगानां समक्षं वशीभूतः "शो कठिनक्रीडा" इत्यत्र भागं ग्रहीतुं प्रलोभनकरं भवति तथापि वस्तुतः अमेरिकी अर्थव्यवस्थायाः सम्मुखे वर्तमानकाले अधिकांशसमस्याः अस्याः आवेगस्य कारणेन भवन्ति तथा च आर्थिकवास्तविकतानां विपण्यनियमानां च अवहेलनायाः परिणामाः सन्ति
यथा बहवः स्तरीयाः अमेरिकन-अर्थशास्त्रज्ञाः व्यापारिजनाः च सम्यक् दर्शितवन्तः, अमेरिका-देशस्य वर्तमान-दुःखदः चीन-देशेन सह व्यापारं कृत्वा न भवति, अपितु चीन-देशेन सह सामान्य-आर्थिक-व्यापार-विनिमय-कार्यं कर्तुं नकारस्य कारणम् अस्ति
विगतदशकेषु चीन-अमेरिका-देशस्य आर्थिक-व्यापार-सम्बन्धानां स्वस्थ-विकासेन निर्विवादरूपेण सिद्धं जातं यत् यावत् वयं विपण्य-कायदानानां अनुसरणं कुर्मः, वैचारिक-रूढि-रूढि-प्रतिबन्धान् च अतिक्रमयामः तावत् यावत् द्वयोः देशयोः अर्थव्यवस्थाः समृद्धाः भविष्यन्ति |. परन्तु अद्य वयं यत् पश्यामः तत् विश्वस्य बृहत्तमयोः अर्थव्यवस्थायोः मध्ये प्रायः दुष्टतमः सम्बन्धः एव ।
पूर्वप्रतिरूपस्य अन्तर्गतं चीनदेशः वैश्विकनिर्माणाधारस्य भूमिकां निर्वहति स्म, अमेरिकादेशस्य आवश्यकतानुसारं निर्माणाधारस्य च भूमिकां निर्वहति स्म, आर्थिकव्यापारविनिमययोः च चीनदेशः कदापि यथा वर्णितः तथा न अभवत् एकपक्षीय लाभ"।
चीनस्य अत्यन्तं व्यय-प्रभाविणः निर्यात-उत्पादाः, तथैव चीन-अमेरिका-देशयोः परस्परं लाभप्रदाः परस्परनिर्भराः च आर्थिकव्यापारसम्बन्धाः अपि अमेरिकनकम्पनीनां उपभोक्तृणां च बहु लाभं कृतवन्तः केवलं चीनविरुद्धं व्यापारबाधाः दूरीकृत्य, यथा बहवः सूचितवन्तः, अमेरिकादेशः वर्षाणां उच्चमहङ्गानि, अमेरिकनव्यापारिणां उपभोक्तृणां च कृते तया कृतं वेदनां च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति।
हैरिस् "नवीनतया आरभ्य" बाइडेन्-ट्रम्पयोः भिन्नाः आर्थिकनीतीः स्वीकुर्वितुं च अभिलषति इति व्यापकाः अनुमानाः सन्ति । सा अधिका महत्त्वाकांक्षी, अग्रे-दृष्टि-आर्थिक-योजनां निर्मातुं, "मध्यमवर्गस्य कृते अवसरानां निर्माणे केन्द्रीक्रियते" इति कथ्यते । यदि एषा एव तस्याः प्राथमिकता अस्ति तर्हि केवलं आर्थिकवास्तविकतानां सम्मुखीकरणं, मूलभूतानाम् आर्थिकसामान्यबुद्धेः ग्रहणस्य प्रदर्शनं च भेदं कर्तुं शक्नोति ।
चीनदेशेन सह व्यावहारिकं न्यूनराजनैतिकप्रेरितं च आर्थिकव्यापारसम्बन्धं स्थापयितुं "उत्तमः नुस्खा" अस्ति यत् अमेरिकी-अर्थव्यवस्थायाः कृते महत् लाभाय भविष्यति
अयं लेखः अगस्तमासस्य २९ दिनाङ्के चीनदैनिकपत्रिकायाः ​​सम्पादकीयात् संकलितः अस्ति
मूलशीर्षकम् : वास्तविकता शुल्कवृद्धिः अस्ति यस्य वास्तविकलाभः नास्ति
produced by: चीन दैनिक सम्पादकीय कक्ष चीन दैनिक चीनी वेबसाइट
संकलकः तु तियान सम्पादकः ली हैपेङ्गः
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया