समाचारं

एनवीडिया इत्यस्य अर्जनस्य प्रतिवेदनस्य प्रकाशनानन्तरं २०० अरब अमेरिकी डॉलरं वाष्पितम् अभवत् तस्य कारणं किम्?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये बहुप्रतीक्षितः एआइ-विशालकायः एनवीडिया-कम्पनी द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणां कृतवती । यद्यपि वित्तीयप्रतिवेदनं वालस्ट्रीट्-अपेक्षां अतिक्रान्तवती तथा च त्रि-अङ्कीय-राजस्व-वृद्धेः क्रमशः चत्वारि त्रैमासिकानि प्राप्तवती, विक्रयः ३० अरब-अमेरिकीय-डॉलर्-अधिकः अभवत्, लाभः च दुगुणाधिकः अभवत्, तथापि तस्मिन् दिने विपण्यस्य बन्दीकरणानन्तरं एनवीडिया-समूहस्य मूल्ये प्रायः ७% न्यूनता अभवत्, तस्य विपण्यमूल्यं च २०० अरब डॉलर वाष्पीकरणम् अभवत् ।

वित्तीयप्रतिवेदनस्य सुसमाचारः स्टॉकमूल्ये अधिकवृद्धिं प्रवर्धयितुं कठिनं भवति, यत् निवेशकानां उच्चापेक्षां अपि प्रतिबिम्बयति तथा च एनवीडियायाः अतिशयेन उच्चशेयरमूल्यात् "दूरं तिष्ठन्तु"।

एनवीडिया संस्थापकः मुख्यकार्यकारी च जेन्सेन् हुआङ्गः यदा पृष्टः यत् एतासां अपेक्षाणां दबावं अनुभवति वा इति तदा अवदत् यत् "वयं केवलं स्वकार्यं सम्यक् कर्तुं शक्नुमः। सर्वे भविष्यं प्रति धावन्ति, अस्माकं दायित्वं च विश्वस्य भविष्यस्य साक्षात्कारे साहाय्यं कर्तुं सः अपि बलं दत्तवान् , त्वरितगणना एकं महत्त्वपूर्णं बिन्दुं प्राप्तवान्, एनवीडिया चिप्स् इत्यत्र निवेशः "तत्कालं प्रतिफलं" दातुं शक्नोति ।

निवेशकानां अपेक्षां पूरयितुं असमर्थः

२०२२ तमस्य वर्षस्य अन्ते यावत् एनवीडिया इत्यस्य शेयरमूल्यं प्रायः ९ गुणाधिकं वर्धितम्, तस्य विपण्यमूल्यं च ३ खरब अमेरिकी-डॉलर्-अधिकं जातम् । एतेन अमेरिकी-शेयर-बजारे एनवीडिया-संस्थायाः महत्त्वं असाधारणं भवति । बेस्पोक् इन्वेस्टमेण्ट् ग्रुप् इत्यनेन २८ अगस्तदिनाङ्के एकस्मिन् प्रतिवेदने लिखितम् यत् "एनवीडिया इत्यस्य अर्जनप्रतिवेदनं विश्वस्य महत्त्वपूर्णं वित्तीयवार्ताकार्यक्रमं जातम्" इति ।

अस्मिन् वर्षे एतावता एनवीडिया इत्यस्य शेयरमूल्यं प्रायः १६०% अधिकं वर्धितम् अस्ति, एस एण्ड पी ५०० इत्यस्य लाभस्य चतुर्थांशाधिकं एनवीडिया इत्यस्य वृद्ध्या चालितम् अस्ति । परन्तु अस्मिन् वर्षे जूनमासे तस्य शेयरमूल्यं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् इति कारणतः विगतमासद्वये एनवीडिया इत्यस्य विपण्यमूल्यं प्रायः ३०% संकुचितं जातम् ।

विश्लेषकाः मन्यन्ते यत् एनवीडिया इत्यस्य विषये निवेशकानां वर्तमानाः अपेक्षाः “सिद्धता” इति मूल्यं भवन्ति । संस्थागत बर्न्स्टीन् विश्लेषिका स्टेसी रास्गोन् इत्यनेन एकस्मिन् प्रतिवेदने लिखितम् यत् एनवीडिया इत्यस्य मार्गदर्शनं विश्लेषकाणां अपेक्षाभ्यः महत्त्वपूर्णतया अधिकं कर्तव्यं भविष्यति यत् स्टॉकमूल्ये अधिका वृद्धिः द्रष्टुं शक्यते।

अद्यापि रास्गोन् चिप्निर्मातृणां भागक्रयणस्य अनुशंसा करोति । सः मन्यते यत् एनवीडिया जीपीयू इत्यस्य माङ्गल्यं न्यूनीभवति इति कोऽपि संकेतः नास्ति । "जीपीयू अद्यापि एआइ मॉडल् विकसितुं चालयितुं च मूलभूतसंरचना अस्ति सः अवदत् यत्, "अद्यापि विपण्यमागधा महती अस्ति।"

"वित्तीयप्रतिवेदनं अपेक्षां अतिक्रान्तवती, परन्तु जनानां अपेक्षाः अतीव अधिकाः आसन्, ऑनलाइनव्यापारमञ्चस्य tastytrade इत्यस्य अध्यक्षः जे.जे.

कृत्रिमबुद्धिचिप्सस्य उच्छ्रितमागधा एनवीडिया इत्यनेन अनेकत्रिमासानां कृते सहमतिविश्लेषकाणां अपेक्षाः पराजयितुं साहाय्यं कृतम्, एषा प्रवृत्तिः निवेशकाः कम्पनीयाः लाभमार्जिनस्य निरन्तरसुधारस्य अपेक्षां कर्तुं प्रेरितवती अस्ति

परन्तु वित्तीयप्रतिवेदनात् न्याय्यं चेत् एनवीडिया इत्यस्य सकललाभमार्जिनं द्वितीयत्रिमासे ७५.१% इत्येव न्यूनीभूतं यत् पूर्वत्रिमासे ७८.४% आसीत्, परन्तु गतवर्षस्य समानकालस्य ७०.१% इत्यस्मात् अपि अधिकम् आसीत् कम्पनी अपेक्षां करोति यत् तस्याः पूर्णवर्षस्य सकललाभमार्जिनं ७०% परिमितम् एव तिष्ठति, परन्तु विश्लेषकाणां ७६.४% अपेक्षायाः अपेक्षया न्यूनम् ।

एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य विषये मार्केट् इत्यस्य प्रतिक्रियायाः प्रतिक्रियारूपेण डीबीएस चाइना इन्वेस्टमेण्ट् रणनीतिनिदेशकः डेङ्ग ज़िजियान् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "बहवः निवेशकाः मन्यन्ते यत् एनवीडिया इत्यस्य शेयरमूल्येन पूर्वमेव वित्तीयप्रतिवेदनं प्रतिबिम्बितम् अस्ति, अतः अपेक्षितापेक्षया उत्तमम् अपि अस्ति अद्यापि पर्याप्तं न उत्तमम् अपि च, पूर्वत्रिमासे ६२८% वर्षे वर्षे लाभवृद्धेः तुलने महत्त्वपूर्णं मन्दता अभवत्, अतः लाभग्रहणं स्वीकृतम्” इति ।

सः अपि उल्लेखितवान् यत् निवेशकाः चिन्तिताः सन्ति यत् एनवीडिया इत्यस्य अग्रिमपीढीयाः एआइ चिप् ब्ल्याक्वेल् विलम्बः भवितुम् अर्हति, येन भविष्ये लाभवृद्धिः प्रभाविता भविष्यति। परन्तु एनवीडिया इत्यनेन उक्तं यत् ब्ल्याक्वेल् अस्मिन् वर्षे चतुर्थे त्रैमासिके निर्यातं करिष्यति तथा च अस्मिन् वर्षे राजस्वं "अर्ब-डॉलर्" यावत् भविष्यति इति अपेक्षा अस्ति।

"मम मतं यत् एनवीडिया इत्यस्य स्टॉकमूल्ये महत्त्वपूर्णं प्रीमियमं नास्ति, तस्य चिप्स् इत्यस्य विपण्यमागधा अपि न्यूनीभूता नास्ति।" एनवीडिया इत्यस्य प्रतिस्पर्धात्मकं लाभम् अद्यापि स्पष्टम् अस्ति।"

एआइ-मध्ये निवेशस्य प्रतिफलं स्थायित्वं भवति वा ?

निवेशकानां कृते अन्यत् चिन्ता अस्ति यत् एनवीडिया इत्यस्य बृहत्ग्राहकानाम् कृत्रिमबुद्धिमूलसंरचनायाः निवेशः स्थायित्वं प्राप्नोति वा इति। अर्जनस्य आह्वानस्य समये संस्थागतविश्लेषकाः एनवीडिया-कार्यकारीभ्यः ग्राहकानाम् निवेशः लाभप्रदः अस्ति वा इति प्रश्नान् पृच्छितुं त्वरितम् आगतवन्तः ।

अस्मिन् विषये एनवीडिया इत्यनेन पुनः उक्तं यत् कम्पनीयाः एआइ चिप्स् इत्यत्र निवेशं कृत्वा "तत्कालं प्रतिफलं प्राप्तुं शक्यते" इति । एनवीडिया चिप्स् इत्यत्र निवेशितस्य प्रत्येकं $१ कृते क्लाउड् सेवाप्रदातारः चतुर्वर्षेषु ५ डॉलरं अर्जयितुं शक्नुवन्ति इति कम्पनी अवदत्।

हुआङ्ग रेन्क्सुन इत्यनेन अर्जन-आह्वानस्य उपरि बलं दत्तं यत् यतः जनरेटिव् एआइ अधिकं कोडिंग् कर्तुं आरभुं शक्नोति, मेटा इत्यादीनि कम्पनयः एनवीडिया-चिप्स्-इत्यस्य उपयोगं कृत्वा अनुशंस-प्रणालीनां निर्माणं कुर्वन्ति येन व्यय-बचनां प्राप्तुं शक्यते

हुआङ्ग रेन्क्सुन् इत्यनेन उक्तं यत् एआइ आधारभूतसंरचनायां निवेशः सम्प्रति निवेशस्य सर्वाधिकं प्रतिफलं प्राप्य आधारभूतसंरचनानिवेशः अस्ति। एकः महत्त्वपूर्णः पृष्ठभूमिः अस्ति यत् गणना सामान्यगणनातः त्वरितगणनायाः कृते गच्छति । huang renxun इत्यनेन एतत् बोधितं यत् nvidia इत्यस्य चिप्स् न केवलं ai chatbots इत्यस्य समर्थनं प्रदास्यन्ति, अपितु विज्ञापनस्थाननिर्धारणप्रणालीनां, अन्वेषणयन्त्राणां, रोबोट्, सामाजिकमाध्यमानां च पृष्ठतः अनुशंसायाः एल्गोरिदम् इत्यस्य समर्थनं अपि प्रदास्यन्ति

"अधिक cpu आधारभूतसंरचनायां निवेशं कर्तुं इदानीं कोऽपि अर्थः नास्ति। ai चिप्स् इत्यत्र निवेशस्य लाभः अस्ति यत् भवान् डाटा प्रोसेसिंग् इत्यत्र धनं रक्षितुं शक्नोति, यथा एल्गोरिदम् अनुशंसनप्रणालीनां उपयोगेन, "तथा च भवता निर्मितं सर्वं किराये भविष्यति , यतः बहुशः कम्पनयः जननात्मकं एआइ निर्मान्ति" इति हुआङ्गः अवदत्, भवतः क्षमता तत्क्षणमेव किराये भवति तथा च निवेशस्य प्रतिफलं अतीव उत्तमम् अस्ति। " " .

सः अपि अवदत् यत् कोऽपि उद्यमः अग्रिमसीमायाः निर्माता भवितुम् आशास्ति तथा च अन्ततः स्वस्य अन्तर्जालसेवाः अग्रिमपीढीयाः विज्ञापनव्यवस्थायाः अथवा अनुशंसायाः अन्वेषणव्यवस्थायाः वा लाभं प्राप्तुं अनुमन्यते, अतः जननात्मककृत्रिमबुद्धिः अपि निवेशस्य शीघ्रं प्रतिफलं भवति। “सङ्गणकस्य त्वरिततां जनयति इति प्रकारेण सर्वं निर्मातुं सर्वोत्तमः उपायः अस्ति” इति सः अवदत् ।

अमेरिकी-समूहस्य वर्धनस्य एषः दौरः एआइ-क्षेत्रे प्रौद्योगिकी-विशालकायस्य निवेशेन बहुधा चालितः अस्ति । पूर्वस्मिन् अर्जनप्रतिवेदने मेटा इत्यनेन उक्तं यत् पूर्णवर्षस्य पूंजीव्ययः ३७ अरब डॉलरतः ४० अरब डॉलरपर्यन्तं भविष्यति, यत् पूर्वत्रिमासे मार्गदर्शनस्य निम्नतमस्य अन्तात् २ अरब डॉलरस्य वृद्धिः अस्ति माइक्रोसॉफ्ट इत्यनेन अपि उक्तं यत् २०२५ वित्तवर्षे पूंजीव्ययः २०२४ तमे वर्षे ५६ अरब डॉलरात् अधिकः भविष्यति इति अपेक्षा अस्ति । गूगलस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे प्रतित्रिमासे पूंजीव्ययः १२ अरब डॉलरं "प्राप्स्यति वा अतिक्रमयिष्यति वा" इति ।

परन्तु केचन विपण्यविश्लेषकाः अवदन् यत् एनवीडिया इत्यस्य शेयरमूल्ये अस्थिरतायाः वर्धनस्य एकं कारणं अस्ति यत् कम्पनीयाः राजस्वस्य बृहत् भागः अल्पसंख्याकानां ग्राहकानाम् उपरि निर्भरं भवति, मुख्यतया बृहत् मेघसेवाप्रदातृषु। अस्मिन् वर्षे अर्जनस्य ऋतौ निवेशकाः तान् टेक्-कम्पनीनां शेयरान् विक्रीतवन्तः येषां परिणामाः उच्चमूल्याङ्कनस्य औचित्यं न ददति, कृत्रिमबुद्धि-इन्धन-प्रेरितस्य स्टॉक-मूल्य-लाभस्य तरङ्गस्य विश्वासः अन्तिमेषु सप्ताहेषु कम्पितः अस्ति।

गूगल-मेटा-योः कार्यकारीणां द्वयोः अपि अद्यैव स्वीकृतं यत् ते एआइ-अन्तर्निर्मित-संरचनायाः निर्माणे अधिकं व्ययम् कुर्वन्ति स्यात्, निवेशकाः च चिन्तिताः सन्ति यत् एतेषां प्रमुखानां एआइ-क्रीडकानां पूर्वमेव विशालः व्ययः वर्धते वा यतः ते उदयमान-एआइ-प्रौद्योगिकी-क्षेत्रे वर्चस्वार्थं स्पर्धां कुर्वन्ति | . गतमासे माइक्रोसॉफ्ट-गूगल-योः अर्जन-रिपोर्ट्-समयात् आरभ्य माइक्रोसॉफ्ट्-गूगल-योः शेयर्स् पतन्तः सन्ति । परन्तु एते प्रौद्योगिकीदिग्गजाः अपि अवदन् यत् - "अल्पनिवेशस्य जोखिमः अतीव महत् अस्ति, अतः तेषां सक्रियपरिहाराः कर्तव्याः सन्ति।"

शोधसंस्थायाः गार्टनर् इत्यस्य विश्लेषकः शेङ्ग् लिङ्घाई इत्यनेन पत्रकारैः उक्तं यत् कृत्रिमबुद्धिचिप्सस्य पूर्वविपण्यमाङ्गस्य अपेक्षाः अत्यधिकाः आसन्, वास्तविकमागधा च तावत् महती न भवेत्। "विपण्यस्य अपेक्षाः सर्वदा अतीव आशावादीः भवन्ति, परन्तु महतीं मात्रां माङ्गं सदायै निर्वाहयितुं न शक्यते, एआइ-मध्ये विशालनिवेशस्य अपेक्षितप्रतिफलस्य च मध्ये अपि एकः निश्चितः अन्तरः अस्ति।

अर्जन-आह्वानस्य समये चिप्-माङ्गस्य विषये वदन् हुआङ्ग् रेन्क्सन् इत्यनेन उक्तं यत् एनवीडिया-संस्थायाः वर्तमान-पीढीयाः एआइ-चिप्-हॉपर-इत्यस्य माङ्गं "प्रबलं वर्तते" तथा च अग्रिम-पीढीयाः ब्लैकवेल्-इत्यस्य माङ्गं "आपूर्तिं दूरं अतिक्रमयिष्यति" इति “जनरेटिव एआइ इत्यस्मिन् गतिः त्वरिता भवति इति वयं पश्यामः” इति हुआङ्ग् अवदत् । कम्पनी आगामिवर्षे स्वस्य आँकडा-केन्द्रस्य राजस्वस्य "महत्त्वपूर्णतया" वृद्धिः भविष्यति इति अपेक्षां करोति ।

परन्तु एनवीडिया इत्यस्य विश्वासः भविष्ये पूंजीविपण्यं निरन्तरं उत्तेजितुं शक्नोति वा इति उत्तरं दातुं समयः स्यात्।