समाचारं

बैंकस्य स्टॉक् सामूहिकरूपेण पतितः, भविष्ये ते तस्य व्याख्यां कथं करिष्यन्ति?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिप्स् अन्ततः शिथिलाः भवन्ति!

अद्य प्रातःकाले व्यापारे "६०१" इति कोडस्य नेतृत्वे विपण्यां ब्लू-चिप्-समूहाः सर्वत्र पतिताः । विवादास्पदं बैंकक्षेत्रं अद्यतनकाले एव पतति, चीनस्य कृषिबैङ्कस्य ४% अधिकं न्यूनता अभवत्, चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः, संचारबैङ्कः, चीनस्य डाकबचतबैङ्कः च न्यूनाः अभवन् ३% अधिकम् । चीनशक्तिनिर्माणं, चीनपरमाणुशक्तिः, सिनोपेक्, चीनपेट्रोलियमः, डाकिन् रेलवे इत्यादयः सर्वे दुर्बलाः अभवन् । लाभांश ईटीएफ स्पष्टतया स्थानात् बहिः अस्ति।

तस्मिन् एव काले वयं इदमपि द्रष्टुं शक्नुमः यत् सम्पूर्णे विपण्ये व्यक्तिगत-समूहानां प्रदर्शनं किञ्चित्कालपूर्वस्य अपेक्षया बहु उत्तमम् अस्ति, यत्र प्रारम्भिकव्यापारे प्रायः ४,००० स्टॉक्-समूहाः वर्धन्ते केवलं २ स्टॉक्स् न्यूनसीमायुक्ताः सन्ति, यदा तु ४६ स्टॉक्स् दैनिकसीमां प्राप्तवन्तः । अतः, किं कारणं यत् विपण्यां ब्लू-चिप्-समूहाः सर्वत्र दुर्बलाः भवन्ति? किं एतत् विक्रयणं शैल्यां अन्यं परिवर्तनं आनयिष्यति ?

गजाः फलकस्य पारं पतन्ति

अद्यत्वे प्रारम्भिकव्यापारे बैंकस्य स्टॉक् सामूहिकरूपेण पतितः । अधुना षट् प्रमुखाः बङ्काः येषां विषये विपणेन उष्णतया चर्चा कृता अस्ति, तेषां अपि सामूहिकरूपेण पतनं जातम्, यत्र सामान्यतः ३% अधिकः क्षयः अभवत्, येषु चीनस्य कृषिबैङ्कः ४% अधिकं न्यूनः अभवत्

ज्ञातव्यं यत् अद्य न केवलं बैंक-समूहानां क्षयः अभवत्, अपितु चीन-शीर्षकस्य अधिकांशः स्टॉकः अपि महतीं दुर्बलः अभवत् । चीनशेनहुआ, सिनोपेक्, पेट्रोचाइना, चीनपरमाणुशक्तिः, चीनविद्युत्निर्माणं, चीनसञ्चारनिर्माणं, चीनरेलवेनिर्माणं, चीन एमसीसी इत्यादयः अपि सर्वत्र पतिताः। लाभांश ईटीएफ इत्यनेन स्थानात् बहिः गमनस्य स्पष्टा प्रवृत्तिः अपि दर्शिता अस्ति ।

क्षयस्य प्रत्यक्षकारणात् न्याय्यं चेत् मुख्यकारणद्वयं स्तः ।

प्रथमं, केषाञ्चन कम्पनीनां प्रदर्शनं अद्यतनकाले दबावेन गतं, येन विपण्यचिन्ता उत्पद्यते। उदाहरणार्थं, पावरचाइना इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने कुलसञ्चालनआयः २८५.३८३ अरब युआन् दृश्यते, यत् मूलकम्पनीयाः कारणीभूतं शुद्धलाभं ६.३३८ अरब युआन् अस्ति, यत् वर्षे वर्षे ६.४९ न्यूनता अस्ति % मूलभूतं eps 0.35 युआन् अस्ति, तथा च औसतं roe 3.87% अस्ति। एतेषां तत्सम्बद्धक्षेत्राणां विषये विपण्यचिन्ता उत्पन्ना अस्ति ।

द्वितीयं, जनमतस्य अद्यतनपरिवर्तनं विपण्यां ब्लू-चिप्-स्टॉकस्य निरन्तरप्रदर्शनाय अनुकूलं न भवति । केचन जनाः मन्यन्ते यत् ए-शेयर्स् इत्यस्मिन् मूल्यनिवेशः केवलं ब्लू-चिप् स्टॉक्स् इत्यत्र एव न प्रतिबिम्बितः भवति । तदतिरिक्तं राज्यस्वामित्वयुक्तानां बङ्कानां स्टॉक् कोषबन्धनानां सदृशः अस्ति, परन्तु कोषबन्धनानां अपि नियमनस्य कारणेन अद्यतनकाले उच्चस्तरात् पतितः अस्ति अपि च, यथा यथा विपण्यतरलता संकुचति तथा तथा बोनसक्षेत्राणां वृत्तं अपि संकुचति, अधिकांशनिधिः अत्यल्पसंख्यायां स्टॉकेषु प्रवहति, यस्य परिणामेण विपण्यां स्पष्टः साइफन् प्रभावः भवति, तथा च व्यक्तिगत-स्टॉकस्य समग्रं प्रदर्शनं तुल्यकालिकरूपेण निराशाजनकं भवति

लाभांशस्य भविष्यं बनाम शैल्यां परिवर्तनम्

अतः अद्यतनस्य क्षयस्य अनन्तरं भविष्ये लाभांशसम्पत्त्याः प्रदर्शनं कथं भविष्यति?

विश्लेषकाः मन्यन्ते यत् व्यापारदृष्ट्या सम्पत्तिक्षयस्य मुख्यकारणं प्रायः चिप्सस्य उच्चजनसङ्ख्या भवति । बैंक आफ् चाइना सिक्योरिटीज इत्यस्य परिमाणात्मकसंशोधनस्य अनुसारम् अस्य विक्रयणस्य पूर्वं लाभांशशैल्याः भीडः २०१६ तः सर्वोच्चस्थाने आसीत् एतत् २०२१ तमे वर्षे वसन्तमहोत्सवस्य अनन्तरं उपभोक्तृक्षेत्रस्य प्रवृत्तिः इति निर्दिष्टुं शक्यते ।

परन्तु लाभांशसम्पत्तयः भिन्नाः सन्ति: प्रथमं, यतोहि निवेशस्य सारः वस्तुतः लाभांशस्य पूंजीव्याजभेदस्य च अनुसरणं भवति, अतः लाभांशः अपि निवेशस्य उद्देश्येषु अन्यतमः अस्ति, उपभोक्तृक्षेत्रस्य पूर्वसमूहीकरणे च एतत् विशेषता न प्राप्तम् ;द्वितीयं, in आर्थिकमन्दतायाः समये निवेशकानां जोखिमस्य भूखः न्यूनीभवति तथा च ते कोषबन्धनसदृशानां सम्पत्तिनां अनुसरणं कर्तुं प्रवृत्ताः भविष्यन्ति अतः विगतवर्षद्वये कोषबन्धनेषु अतीव तीव्रः वृद्धिः अभवत्, तथा च ये स्टॉकाः अद्यतनकाले समूहीकृताः सन्ति कोषबन्धसदृशलक्षणं भवति। यदि आर्थिकमन्दी विपर्ययितुं न शक्यते तर्हि एतादृशी सम्पत्तिः अद्यापि अनुसृत्य भवितुं शक्नोति ।

तदतिरिक्तं, बृहत्-टोपी-नील-चिप्-स्टॉकस्य क्षयेन आनयितस्य पूंजी-प्रसार-प्रभावस्य अपेक्षाभिः विपण्यं पूर्णम् अस्ति । अद्यतनविपण्यं अपि एकस्य प्रतिरूपस्य व्याख्यां कुर्वन् अस्ति यत् बृहत्-कैप-ब्लू-चिप्-स्टॉक्स्-मध्ये पतनं जातम्, यदा तु लघु-मध्य-कैप्-स्टॉक्स्-मध्ये वृद्धिः अभवत् । तद्विपरीतम् । अतः, किं बृहत्-कैप-ब्लू-चिप्-स्टॉक्स्-मध्ये न्यूनता वास्तवमेव लघु-मध्य-कैप्-स्टॉक्स्-मध्ये समग्र-वृषभ-भावनाम् उत्तेजितुं शक्नोति? विश्लेषकाः मन्यन्ते यत्, समग्रतया, एषा अतीव सुचारु तार्किकव्युत्पत्तिः नास्ति । यद्यपि लघु-मध्य-कैप्-समूहानां मूल्याङ्कनं अधिकं नास्ति तथापि तेषां लाभवृद्धिः स्पष्टतया सीमितः अस्ति, तेषां भविष्यस्य अपेक्षाः च अस्पष्टाः सन्ति ज्ञातव्यं यत् वर्तमानवातावरणे आख्यानतर्कः (कृत्रिमबुद्धिसहितम्) अपि विरामं प्राप्तवान् । अवश्यं, विपण्यं पुनः अधिकं सजीवं भवितुम् अर्हति, शेन्झेन् हुआकियाङ्ग इत्यादयः केचन स्टॉक्स् अधिकवारं बहिः आगमिष्यन्ति, परन्तु अधिकांशनिवेशकानां कृते धननिर्माणप्रभावः अत्यधिकं प्रमुखः न भविष्यति।

विपण्यस्य मौलिकसमस्यानां समाधानार्थं अस्माभिः तरलतायाः आरम्भः करणीयः । प्रायः ५०० अरब युआन् इत्यस्य लेनदेनस्य परिमाणं विपण्यस्य अतिदूरं गमनस्य समर्थनार्थं पर्याप्तं नास्ति, यद्यपि एते वर्धमानाः स्टॉकाः सर्वे लघुमताः सन्ति। अद्यतनविपण्ये बहु विमोचनं भवितुमर्हति, परन्तु केवलं बृहत्-कैप-समूहेषु विशाल-चरणस्य पृष्ठभूमितः एव । अतः अस्य स्तरस्य आयतनस्य स्थायित्वं अधिकं अवलोकनीयम् । आगामिषु कतिपयेषु दिनेषु ए-शेयर-अर्धवार्षिक-रिपोर्ट्-पत्राणि एकस्य पश्चात् अन्यस्याः प्रकटिताः भविष्यन्ति तदतिरिक्तं एमएससीआई-संस्थायाः अन्यत् प्रमुखं पदसमायोजनं भविष्यति ।

वस्तुतः वस्तुनिष्ठरूपेण ए-शेयरस्य (हाङ्गकाङ्ग-स्टॉक्-सहितं) वर्तमानं मूल्याङ्कनं न भवति यत् ते पर्याप्तं सस्ते न सन्ति, अपितु आत्मविश्वासं वर्धयितुं आवश्यकम् अस्ति अधुना एव सिटीबैङ्क एशिया-प्रशान्तस्य प्रमुखः अवदत् यत् चीनस्य वृषभविपण्यस्य अग्रिमः दौरः दीर्घकालं यावत् स्थास्यति, महती च वृद्धिः भविष्यति, परन्तु तस्य पक्वीकरणाय किञ्चित् समयः स्यात्

सर्वाणि वस्तूनि पुनर्जन्म प्राप्नुवन्ति, पुनः पुनः आरभ्य। आर्थिकचक्रम् एवम् अस्ति तस्मात् मुक्तिं प्राप्तुं कोऽपि उपायः नास्ति। अस्मिन् क्षणे विपण्यं व्यक्तिश्च ऊर्जासञ्चयस्य अवस्थायां भवितुं शक्नोति । गर्तस्य अनन्तरं अन्ते ऊर्ध्वारोहः भविष्यति ।