समाचारं

अर्धवार्षिकप्रतिवेदनेन गलतदस्तावेजः प्रेषितः? cnooc इत्यस्य प्रतिक्रिया

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ दिनाङ्के सायं सीएनओओसी इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनस्य सारांशः प्रकटितः, यत्र वित्तीयदत्तांशादिषु मूलसामग्रीषु बृहत् अन्तरं दृश्यते ।

cnooc इत्यस्य अर्धवार्षिकप्रतिवेदनस्य सारांशस्य अद्यतनीकरणात् पूर्वं स्क्रीनशॉट्

"v view financial report" इत्यनेन २९ दिनाङ्के cnooc बोर्डसचिवं निवेशकरूपेण आहूतम्, ततः कर्मचारिणः उत्तरं दत्तवन्तः यत् -अर्धवार्षिकप्रतिवेदनस्य अपलोड् करणात् पूर्वं कठोरसमीक्षाप्रक्रियाः कृताः सन्ति, दस्तावेजस्य सामग्री च सम्पूर्णा समीचीना च अस्ति ।

पूर्वोक्तदण्डेन उक्तं यत्,"अस्माभिः पुष्टिः कृता यत् एषा जालस्थलस्य पृष्ठभागस्य सॉफ्टवेयर् मध्ये प्रारूपरूपान्तरणस्य समस्या अस्ति, यया असामान्यं सञ्चिकाप्रदर्शनं जातम्। वयं गतरात्रौ यथाशीघ्रं तस्य आविष्कारं कृत्वा समाधानं कृतवन्तः।

अर्धवार्षिकप्रतिवेदने ज्ञायते यत् सीएनओसी चीनस्य बृहत्तमः अपतटीय-कच्चा-तेल-प्राकृतिक-गैस-उत्पादकः अस्ति तथा च विश्वस्य बृहत्तमेषु स्वतन्त्रेषु तैल-गैस-अन्वेषण-उत्पादन-कम्पनीषु अन्यतमः अस्ति अस्य मुख्यः व्यवसायः कच्चे तैलस्य प्राकृतिकस्य च अन्वेषणं, विकासः, उत्पादनं, विक्रयणं च अस्ति गैसः ।

२०२४ तमे वर्षे प्रथमार्धे cnooc इत्यस्य प्रदर्शने वृद्धिः अभवत् : परिचालन-आयः २२६.७७ अरब युआन् यावत् अभवत्, यत् मूल-कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे १८% वृद्धिः अभवत्; २५% इत्यस्य । संचालकमण्डलेन २०२४ तमस्य वर्षस्य कृते प्रतिशेयरं (करसहितः) ०.७४ हाङ्गकाङ्ग डॉलरस्य अन्तरिमलाभांशं वितरितुं निर्णयः कृतः ।

वर्षस्य प्रथमार्धे cnooc इत्यस्य प्रदर्शनं दुगुणं जातम् स्रोतः : वायुः

सीएनओसी इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे कम्पनी मूल्य अन्वेषणस्य अभिमुखीकरणस्य पालनम् करिष्यति, प्रमुखेषु मूलक्षेत्रेषु ध्यानं दास्यति, तथा च भण्डारं वर्धयितुं उत्पादनं च कर्तुं संसाधनानाम् आधारं सुदृढं करिष्यति , "द्वौ सुधारौ एकं च न्यूनीकरणं" इत्यत्र ध्यानं दत्तुं, उत्पादनक्षमतानिर्माणं च अधिकं वर्धयितुं वार्षिकोत्पादनस्य संचालनस्य च लक्ष्यस्य सफलसमाप्तिः सुनिश्चित्य गुणवत्तायां दक्षतायां च सुधारः दुबलाप्रबन्धनं सुदृढं कर्तुं, लागतप्रतिस्पर्धात्मकलाभान् निरन्तरं सुदृढं कर्तुं, निरन्तरं सुधारं कर्तुं च मूल्यनिर्माणक्षमता।

२९ अगस्तदिनाङ्के cnooc इत्यस्य ए तथा एच् इत्यस्य शेयर्स् डुबकी तः पुनः उत्थापिताः, प्रेससमये १.८९% पतित्वा हाङ्गकाङ्गस्य स्टॉक्स् ०.७०% न्यूनीकृत्य २१.१५ हॉगकॉन्ग डॉलर यावत् अभवन्;