समाचारं

सामूहिक डुबकी ! ए-शेयर्स् अद्य महत् विपर्ययम् अकरोत्, कारणं च प्राप्तम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रातरः भगिन्यः, अद्यतनविपण्ये महत् विपर्ययः अभवत्! बैंकः "पतति" रसीदः च "पूर्णः" भवति!

किं जातम् इति पश्यामः ।

२९ अगस्त दिनाङ्के ए-शेयर-बृहत्-लघु-सूचकाङ्कानां प्रवृत्तिः दुर्बलतया उतार-चढावः अभवत्, शेन्झेन्-घटक-सूचकाङ्कः च न्यूनतया उद्घाटितः, उच्चतरः च अभवत् सत्रस्य कालखण्डे १% अधिकेन वृद्धिः अभवत् । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.५%, शेन्झेन्-घटकसूचकाङ्के ०.९४%, चिनेक्स्ट्-सूचकाङ्के च ०.६५% वृद्धिः अभवत् ।

व्यक्तिगत-समूहानां पतने अपेक्षया अधिकं वृद्धिः अभवत् ।

तन्तुपट्टिकानां अवधारणा सामूहिकरूपेण विस्फोटिता ।

प्रकाशविद्युत्क्षेत्रं तीव्ररूपेण पुनः उत्थापितवान् ।

एप्पल् उद्योगशृङ्खला पुनः सुदृढा भवति।

अद्यतनविपण्यस्य बृहत्तमं मुख्यविषयं तत् अस्तिशैली स्विच, पूर्वं नूतनं उच्चतमं स्तरं प्राप्यमाणाः बङ्क-समूहाः प्रमुखसमायोजनस्य आरम्भं कृतवन्तः, यत्र प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां भागमूल्यानि प्रायः ४% इत्येव न्यूनानि अभवन् तदतिरिक्तं उच्चलाभांशबोनसक्षेत्रेषु अपि सामूहिकरूपेण पतनं जातम् ।

विपण्यविश्लेषणस्य पृष्ठे द्वौ प्रमुखौ कारणौ स्तः ।

सर्वप्रथमं, विपण्यां अफवाः सन्ति यत् संस्थागतनिवेशकाः सम्प्रति चतुर्णां प्रमुखबैङ्कानां, सिनोपेक् इत्यादिषु ब्लू-चिप्-स्टॉकेषु एकत्र समूहीकृताः सन्ति, एषः व्यवहारः न केवलं सामरिकः विषयः, अपितु तस्य नामधेयेन अनुमानस्य एकः प्रकारः अपि अस्ति समूहीकरणम् । विपण्यविश्लेषणस्य अनुसारं ए-शेयरशैल्याः स्विचिंग् इत्यत्र अयं खण्डः उत्प्रेरकभूमिकां निर्वहति स्म, येन बैंकसमूहस्य पतनम् अभवत् ।

द्वितीयं, केषाञ्चन बैंक-समूहानां प्रदर्शनं आदर्शं नास्ति ।

२८ अगस्तस्य सायंकाले प्रमुखेषु राज्यस्वामित्वयुक्तेषु बैंकेषु अन्यतमः बैंक् आफ् कम्युनिकेशन्स् इत्यनेन प्रथमवारं स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । २०२४ तमस्य वर्षस्य प्रथमार्धे, बैंकेन १३२.३४७ अरब युआन् परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे ३.५१% न्यूनता अभवत्; १.६३% । रिपोर्टिंग् अवधिमध्ये संचारस्य बैंकेन ८४.२३४ अरब युआन् शुद्धव्याज-आयः प्राप्तः, शुद्धशुल्के वर्षे वर्षे २.२४% वृद्धिः, आयोग-आयः च २१ अरब युआन्, वर्षे वर्षे १४.५६% न्यूनता अभवत्

ज़ियामेन् बैंक् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम् । अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ज़ियामेन्-बैङ्केन २.८९२ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं १.२१४ अरब-युआन्-रूप्यकाणि आसीत्; वर्षे १५.०३% न्यूनता।

तदतिरिक्तं बैंक-समूहाः स्वस्य हानिः तीव्ररूपेण पूरयन्ति स्म, तथा च बैंक-क्षेत्रात् बहिः प्रवहन्तः धनराशिः अन्यक्षेत्रेषु व्यक्तिगत-स्टॉकेषु च प्रत्यागतवन्तः, येन मार्केट्-मध्ये लघु-मध्यम-आकारस्य स्टॉक्-पुनरुत्थानस्य अवसराः प्राप्यन्ते स्म!

अद्यतनस्य विपण्यविश्लेषणस्य कृते एव!