समाचारं

दूरभाषस्य पृष्ठतः जनानां लाभस्य भावः : ताइवानदेशस्य शिक्षकाः बीजिंग-नागरिक-हॉटलाइन-केन्द्रे प्रविशन्ति |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त २९ (सम्वादकः झू हे) "नागरिकहॉटलाइनस्य कार्याणि तस्य जनमतं प्रतिबिम्बयितुं समस्यानां समाधानं च पूर्वं न अवगच्छामि स्म। अस्मिन् समये मम सहजः अनुभवः अस्ति २८ अगस्त दिनाङ्के अहं बीजिंग १२३४५ इत्यस्य अनुसरणं कृतवान् चोङ्गकिङ्ग् सिटी विज्ञानप्रौद्योगिकीविश्वविद्यालये ताइवानदेशस्य शिक्षकः ज़ोङ्ग रेन्वेन् नागरिकहॉटलाइनसञ्चालकस्य संयोजनप्रक्रियायाः शोकं कृतवान्

तस्मिन् एव दिने मुख्यभूमिचीनदेशस्य प्रायः ३० ताइवानदेशस्य शिक्षकाः ये बीजिंगनगरे एकीकृतविकासविषयकप्रशिक्षणक्रियाकलापयोः भागं गृह्णन्ति स्म, ते हॉटलाइनस्य विकासस्य इतिहासस्य, बीजिंगस्य तत्कालीनस्य च विषये ज्ञातुं यिझुआङ्ग आर्थिकविकासक्षेत्रे स्थिते बीजिंगनागरिकहॉटलाइनसेवाकेन्द्रे आगतवन्तः शिकायतां निबन्धनम् ।

बीजिंग-नगरस्य १२३४५ नागरिक-हॉटलाइन्-इत्यस्य इतिहासः ३० वर्षाणाम् अधिकः अस्ति । १९८७ तमे वर्षे यदा "मेयरस्य दूरभाषः" केवलं एकया रेखायाः त्रयः संचालकाः च स्थापिताः तदा आरभ्य अधुना अस्य ७५० आसनानि १७०० तः अधिकाः संचालकाः च सन्ति, दूरभाषः, अन्तर्जालः, वीचैट्, वेइबो इत्यादीनां बहुचैनलव्यापकसेवानां साक्षात्कारं कृतवान् २०१९ तमे वर्षात् बीजिंग-देशेन शिकायतां तत्क्षणं नियन्त्रयितुं सुधारं कार्यान्वितुं हॉटलाइनस्य, तस्य ऑनलाइन-मञ्चस्य च मुख्यचैनलरूपेण उपयोगः कृतः, येन बहवः जनानां तात्कालिक-कठिन-चिन्तन-समस्यानां समाधानं जातम्

सायं ४ वा सततं अद्यतनं भवति ताइवान शिक्षकाः तेषां प्रतिनिधिमण्डलं च प्रणाल्याः कार्यात्मकनिर्माणस्य व्यावहारिकप्रयोगस्य च विषये ज्ञातवन्तः। नागरिकैः प्रतिवेदितानां समस्यानां वर्गीकरणं कृत्वा दृश्यते यत् विपण्यप्रबन्धनम्, आवासः, सामाजिकप्रशिक्षणसंस्थाः इत्यादयः तत्सम्बद्धाः विषयाः अग्रणीः सन्ति "सेवाहॉटलाइन् नागरिकानां समस्याः वस्तूनि विभज्य प्रत्येकं कार्यान्वितं करोति। एतस्य लघुकटस्य माध्यमेन वयं मुख्यभूमिस्य जनोन्मुखनगरशासनस्य अवधारणां द्रष्टुं शक्नुमः।

हॉटलाइन-स्वागत-भवने गुआंगक्सी-सामान्य-विश्वविद्यालयस्य राजनीति-लोक-प्रशासन-विद्यालयस्य सहायक-प्रोफेसरः वाङ्ग-मेङ्ग्युन्-इत्यनेन चलच्चित्रस्य टिकट-पतेः परिवर्तने सहायतायाः अनुरोधः कृतः इति आह्वानं श्रुतम् संचालकः मृदुभाषया नागरिकानां समाधानं ज्ञातुं साहाय्यं कृतवान्

"एतत् कार्यं सरलं प्रतीयते, परन्तु एतत् सुलभं नास्ति। एतत् न केवलं व्यावसायिकतायाः धैर्यस्य च परीक्षणं करोति, अपितु अनेकेषां विभागानां सहकार्यस्य अपि आवश्यकता वर्तते यदा सः प्रथमवारं नागरिकहॉटलाइनसञ्चालकस्य कार्यस्य विषये ज्ञातवान् तदा वाङ्ग मेङ्ग्युन् गभीररूपेण आसीत् touched, "नागरिकसेवा न सुकरम्। लघुवस्तूनि, लघु दूरभाषाः जनानां जीवनयापनं, कल्याणं च वहन्ति।”

आह्वानभवने गलियारे गच्छन् एकस्य पश्चात् अन्यस्य आह्वानस्य श्रूयते स्म, बैनरस्य पश्चात् बैनराः जनानां कष्टानां समाधानानन्तरं तेषां आनन्दं वदन्ति स्म। बीजिंग-नागरिक-हॉटलाइनस्य सेवा-प्रतिबद्धता - "एकं कार्यं सम्यक् कुरु, हृदयं तापयतु; सहस्राणि कार्याणि सम्यक् कुरु, नगरं तापयतु" इति गुआङ्ग्सी-युलिन्-सामान्य-विश्वविद्यालयस्य पूर्णकालिक-शिक्षकस्य पान-बैनियनस्य मनसि अङ्किता अस्ति सः अवदत् यत् हॉटलाइनेन जनान् सर्वकारस्य समीपं गतं, नागरिकानां सुखस्य लाभस्य च भावः प्रायः एतेषु "मुख्यलघुविषयेषु" प्रतिबिम्बितः भवति। (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया