समाचारं

ikea चीनस्य न्यूनमूल्यानां उत्पादानाम् विक्रयः गतवित्तवर्षे ७०% अधिकं वर्धितः, तथा च सः न्यूनमूल्यानां उत्पादेषु निवेशं निरन्तरं करिष्यति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनीविपण्यं ikea कृते सर्वदा अतीव रणनीतिकं विपण्यम् आसीत्।"
२८ अगस्तदिनाङ्के आयोजिते ikea china 2025 वित्तवर्षे (1 सितम्बर् 2024 तः अगस्त 31, 2025 पर्यन्तं) प्रारम्भसमागमे ikea china मुख्यवित्तीयपदाधिकारी ली लेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे वयं अधिकान् ग्राहकाः ikea इत्यस्य अफलाइनभण्डारं प्रति प्रत्यागच्छन्ति इति निरन्तरं द्रक्ष्यामः।
ली लेइ इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे जुलैमासस्य अन्ते यावत् २०२४ वित्तवर्षे (१ सितम्बर् २०२३ तः ३१ अगस्त २०२४ पर्यन्तं) ikea china offline stores इत्यस्य सञ्चितयात्रीयातायातस्य वर्षे वर्षे १२% वृद्धिः अभवत् भोजनस्य दृष्ट्या ikea चीनेन केषाञ्चन उत्पादानाम् व्यय-प्रभावशीलतायां सुधारः कृतः "एक-युआन् आइसक्रीम" इत्यस्य विक्रयः अपि वर्षे वर्षे २९% वर्धितः, क्लासिक-नाश्तायाः विक्रयः च वर्षे वर्षे २८% वर्धितः .
"वित्तवर्षे २०२४ तमे वर्षे तर्कसंगत उपभोगः उच्चलाभप्रदर्शनस्य च अनुसरणं उपभोगस्य मुख्यधाराप्रवृत्तिः अभवत्।" २०२५ तमे वर्षे ५०० तः अधिकाः न्यूनमूल्येन उत्पादाः निद्रासम्बद्धवर्गेषु यथा गद्दा, शय्याचतुष्कोणः, शयनगृहवस्त्रं, शयनगृहभण्डारणं अन्ये उत्पादाः च केन्द्रीकृत्य उपभोक्तृभ्यः अधिकसस्तीनां किफायतीनां च ikea उत्पादानाम् सेवानां च आनन्दं लब्धुं शक्नोति
२०२४ वित्तवर्षे आईकेईए चीनेन कच्चामालस्य परिचालनस्य च व्ययस्य न्यूनीकरणेन न्यूनमूल्येन रणनीत्याः प्रचारः करणीयः इति घोषितम्, २०२४ वित्तवर्षस्य आरम्भे ३०० तः अधिकेषु उत्पादेषु मूल्यकटनस्य घोषणां कृत्वा निवेशं करिष्यति इति घोषितवान् मूल्यनिवेशस्य विस्तारार्थं 100 मिलियन युआनतः अधिकं मूल्यं भवति ।
"मूल्यनिवेशस्य दृष्ट्या नूतनं वित्तवर्षं मूलतः २०२४ वित्तवर्षेण सह सङ्गतं भविष्यति।" मूल्यनिर्मितानि उत्पादानि अस्य निवेशस्य श्रृङ्खलायां 400 मिलियन युआनतः अधिकं निवेशः कृतः यथा उपभोक्तृभ्यः सकारात्मकप्रतिक्रियाः अपि दृष्टाः, न्यून-विक्रय-मात्रा च। मूल्योत्पादानाम् उपरि वर्षे वर्षे ७०% अधिकं वृद्धिः अभवत् ।
सोङ्ग यिंगाई इत्यनेन द पेपर इत्यस्मै उक्तं यत् वर्तमानकाले आईकेआ चीनस्य मूल्यमात्रिकायाः ​​५०% भागः न्यूनमूल्येन मूल्येन च भवति न्यूनमूल्यानां उत्पादानाम् संख्या वर्धते” इति निवेशः ikea चीनस्य दीर्घकालीनदिशा भविष्यति” इति ।
ikea इत्यस्य चीनस्थानीयकरणनिवेशयोजना बहुवर्षेभ्यः प्रचलति। २०२४ तमस्य वर्षस्य नूतनवित्तवर्षस्य आरम्भे ikea china इत्यनेन घोषितं यत् ikea china इत्यस्य सहायककम्पनी ingka group इत्यनेन आगामिषु त्रयेषु वर्षेषु 6.3 अरब युआन् निवेशस्य योजना अस्ति, मुख्यतया त्रयः प्रमुखक्षेत्राणि केन्द्रीकृत्य: गृहजीवनविशेषज्ञाः, उत्कृष्टः व्यक्तिगतः शॉपिंग-अनुभवः , तथा जैविकरूपेण वर्धितं सर्वचैनलपारिस्थितिकीतन्त्रम्। पूर्वं ikea चीनेन वित्तवर्षे २०२३ तमे वर्षे ५.३ अरब युआन् निवेशः कृतः, यत्र मुख्यतया डिजिटलीकरणस्य निरन्तरविकासः, विद्यमानसञ्चालनक्षमतासु सुधारः, नूतनानां शॉपिंगमॉल-शॉपिङ्ग्-केन्द्राणां निर्माणं च केन्द्रितम् आसीत् पूर्वं ikea चीनेन "future+" रणनीतिं प्रस्तावितं तथा च वित्तवर्षे 2020 तः 2022 पर्यन्तं चीनदेशे 10 अरब युआन् निवेशः कृतः निवेशस्य दिशा मुख्यतया चैनलविस्तारस्य, व्यापारिक इलेक्ट्रॉनिक्सस्य, ग्राहकानाम् अनुभवस्य इत्यादिषु केन्द्रितम् आसीत् तस्मिन् समये 10 अरब युआन् this ikea चीनस्य इतिहासे बृहत्तमा वार्षिकनिवेशराशिः अस्ति ।
मूल्यनिवेशस्य अतिरिक्तं ikea चीनदेशः अपि अफलाइनभण्डारस्य विकासस्य समीक्षां कुर्वन् अस्ति तथा च स्वस्य सम्पत्तिविभागस्य कार्यक्षमतां कथं सुधारयितुम् इति विचारयति। ली लेई इत्यनेन साक्षात्कारे उक्तं यत् प्रतिवर्षं ikea china व्यावसायिकविषयाणां परितः भण्डारेषु उत्पादप्रदर्शने निवेशं करोति अद्यैव समग्रं उत्पादप्रदर्शने निरन्तरं सुधारं कर्तुं बेडरूमनिद्रा सहितं बहुविधविषयेषु ५३ मिलियन युआन् निवेशं कृतवान्।
चैनल्स् इत्यस्य दृष्ट्या ikea china प्रबन्धनेन पुनः नूतनानां लघुव्यापारस्वरूपाणां अन्वेषणं कर्तुं बलं दत्तम्।
"सम्प्रति उपभोक्तृणां आइकिया-देशस्य च अन्तरक्रियायां बहु-मञ्चस्य, बहु-चैनलस्य, सर्व-मौसमस्य, सर्वकालिकस्य च लक्षणं वर्तते।" तथा बीजिंग तथा नूतनभण्डारस्य, लघुभण्डारपरीक्षणस्य अन्वेषणस्य च प्रचारं निरन्तरं कुर्वन्ति। अफलाइन, ikea चीन उपभोक्तृणां समीपं गन्तुं समुदाये प्रवेशं च कर्तुं डिजाइन-आदेश-केन्द्रेषु लघु-अफलाइन-सम्पर्क-माडलेषु च अधिकं ध्यानं दास्यति ।
"सर्वचैनल-सञ्चालनं ikea चीनं अधिकाधिकं ठोसम् करोति।" अधुना यावत् ikea चीनेन २९ नगरेषु अफलाइनसम्पर्कस्थानानि स्थापितानि सन्ति तथा च सर्वचैनलसञ्चालनद्वारा ३०६ नगरेषु क्षेत्रेषु च उत्पादाः सेवाश्च प्रदातुं शक्नुवन्ति विगतवर्षद्वये ikea चीनस्य दूरस्थसेवाकेन्द्रमपि पारम्परिकग्राहकसेवाकेन्द्रात् दूरस्थविक्रयसेवाकेन्द्रे परिणतम् अस्ति, तथा च ४,००,००० तः अधिकग्राहकानाम् सेवां कृतवान्
वित्तवर्षे २०२४ तमे वर्षे शीआन्-नगरे द्वितीयः आइकिया-भण्डारः शेन्झेन्-नगरे च आईकेईए-डिजाइन-आदेश-सेवाकेन्द्रं सफलतया प्रारब्धम्, येन आईकेआ-नगरे उपभोक्तृणां विविध-अनुभवः अधिकं समृद्धः अभवत्
लियू रुई इत्यनेन अपि सूचितं यत् २०२४ तमस्य वर्षस्य वित्तवर्षे चीनदेशे ikea इत्यस्य ऑनलाइनव्यापारस्य अनुपातः १/४ यावत् अभवत् । ऑनलाइन, ikea चीन अपि केचन नूतनाः चैनल्स् ऑनलाइन अन्वेष्टुं योजनां करोति तथा च सामाजिकमाध्यमेषु ई-वाणिज्यमञ्चेषु च सहितं डिजिटलमञ्चेषु ब्राण्डस्य एक्सपोजरं शॉपिंग-अनुभवं च निरन्तरं वर्धयितुं योजनां करोति।
"आगामिवर्षे पूर्णनिद्रा सर्वाधिकं महत्त्वपूर्णं व्यापारिकवृद्धिबिन्दुः भविष्यति। तस्मिन् एव काले वयं अस्माकं सर्वचैनलसञ्चालनव्यवस्थां गभीरं करिष्यामः तथा च सम्पूर्णगृहस्य डिजाइनं प्रति अधिकं ध्यानं दास्यामः तथा च लियू रुई इत्यनेन अग्रे उक्तं यत् आईकेआ complete sleep सम्प्रति वित्तवर्षे २०२५ मध्ये ४० तः अधिकाः श्रेणयः, प्रायः २,८०० उत्पादाः, मूलनिद्रावर्गे च ४०० तः अधिकाः नवीनाः उत्पादाः प्रदाति
स्वीडिश-देशस्य होमवेयर-विक्रेता ikea इत्यस्य स्थापना १९४३ तमे वर्षे इङ्ग्वर-कम्पराड् इत्यनेन कृता । १९९८ तमे वर्षे मुख्यभूमिचीनदेशे प्रथमं शॉपिङ्ग् मॉलं उद्घाटितस्य इङ्गा समूहः (पूर्वं ikea समूहः इति नाम्ना प्रसिद्धः) मुख्यभूमिचीनदेशे ३५ शॉपिङ्ग् मॉल्स्, २ अनुभवभण्डारः, १ डिजाइन-आर्डरिंग्-केन्द्रं, ९ हुइजु-भण्डाराः च उद्घाटितवान् इदं अवगम्यते यत् ikea "फ्रेञ्चाइज" व्यापारप्रतिरूपं स्वीकुर्वति, ingka group विशिष्टेषु देशेषु क्षेत्रेषु च ikea उत्पादानाम् खुदराव्यापारस्य उत्तरदायी अस्ति तदतिरिक्तं ingka group इत्यस्य विश्वे स्वकीयाः शॉपिंग मॉलाः विदेशीयनिवेशव्यापाराः च सन्ति
द पेपर रिपोर्टरः शाओ बिङ्ग्यान् तथा प्रशिक्षुः गुओ यिचेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया