समाचारं

"व्यावसायिकः नकलीविरोधी" इत्यनेन त्रिदिनेषु पञ्च पफरफिशभोजनं खादित्वा १० गुणानि क्षतिपूर्तिः आग्रही, परन्तु न्यायालयेन तत् अङ्गीकृतम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं त्रयः दिवसाः यावत् वुक्सी-नगरस्य एकः पुरुषः फेङ्ग् नामकः ताइक्सिङ्ग्-नगरस्य पञ्चसु होटेलेषु पफरफिश-मत्स्यं खादितवान्, ततः सर्वान् निवेदितवान् ततः सः न्यायालयं गत्वा होटेल्-इत्यस्मै एकं भोजनं प्रतिदातुं दश-क्षतिपूर्तिं कर्तुं च पृष्टवान् अद्यैव मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता ज्ञातवान् यत् ताइजौ औषध उच्चप्रौद्योगिकी औद्योगिकविकासक्षेत्रस्य जनन्यायालयेन अस्मिन् वर्षे मार्चमासे मुकदमाः श्रुत्वा "एकं प्रतिदानं दश क्षतिपूर्तिं च" इति तस्य अनुरोधः अङ्गीकृतः

न्यायालयस्य सुनवाईस्थलम्

अहं ३ दिवसेषु ५ पफर-मत्स्यभोजनं खादितवान्, तस्य सूचनां दत्त्वा क्षतिपूर्तिं प्राप्तुं मुकदमान् कृतवान् ।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के सायंकाले फेङ्गः तस्य मित्रैः सह ताइक्सिङ्ग्-नगरस्य एकस्मिन् भोजनालये भोजनार्थं गतः, ततः परं फेङ्गः गुलदाउदी-पीत-पफर-मत्स्यम्, मद्यस्य एकं शीशकं च इत्यादीनि व्यञ्जनानि आज्ञापितवान्, यत्र सः एकं व्ययम् अकरोत् कुल ५४९ युआन् । यदा पफर-मत्स्यं परोक्ष्यते स्म तदा फेङ्गः यकृत्-सदृशं किमपि दृष्टवान्, ततः परिचारकं पृष्ट्वा सः ज्ञातवान् यत् एतत् गुलदाउदी-पफर-मत्स्यस्य यकृत्, पुरुष-मत्स्य-अण्डानि च सन्ति

फेङ्गः अवदत् यत् मित्रेण स्मरणं कृत्वा सः ज्ञातवान् यत् भोजनालयेषु गुलदाउदीपफरमत्स्यस्य विक्रयणं निषिद्धम् अस्ति इति खादित्वा सः ताइक्सिङ्ग् नगरपालिकाविपण्यनिरीक्षणब्यूरो (अतः परं ताइक्सिंग् नगरपालिकापर्यवेक्षणब्यूरो इति उच्यते) इत्यस्मै तस्य सूचनां दत्तवान् अन्वेषणानन्तरं ताइक्सिङ्ग् नगरपालिका पर्यवेक्षण ब्यूरो तथ्यस्य पुष्टिं कृत्वा होटेले प्रशासनिकदण्डं दत्त्वा २८० युआन् अवैधलाभं जप्त्वा ३,००० युआन् दण्डं च आरोपितवान्

एकस्मिन् भोजनालये एकः पुरुषः पफर-मत्स्यं खादितवान्

ततः ३ दिवसेषु फेङ्गः तस्य मित्रैः सह ताइक्सिङ्ग्-नगरस्य पञ्चसु भिन्न-भिन्न-भोजनागारेषु भोजनं कृतवान्, तेषु सर्वेषु च गुलदाउदी-पीत-पफर-मत्स्यम् आज्ञापितवान्, ते अपवादं विना भोजनालयेषु एकं मेलनं कृतवान्, अन्येषु चतुर्षु भोजनालयेषु मुकदमाः कृतः by feng. कश्चन न्यायालयं गतः।

"मृत्युपर्यन्तं पफरमत्स्यं खादन्तु" केवलं १० गुणानां क्षतिपूर्तिं कर्तुं

फेङ्ग् इत्यनेन उक्तं यत् "रेडफिन् पफरप्रजननस्य सशर्तविमोचनस्य तथा अस्पष्टपफरप्रजननस्य सूचना" (नोङ्गबन्यु २०१६ क्रमाङ्कः ५३) इत्यस्य अनुसारं राज्येन सशर्तरूपेण पफरफिशप्रजातिद्वयस्य प्रजननं संचालनं च उद्घाटितम् अस्ति तथापि, विषाक्तभागान् टेट्रोडोटॉक्सिन् च स्पष्टतया दूरीकर्तुं प्रसंस्करणलिङ्केषु कठोर आवश्यकताः आरोपिताः भवन्ति (अण्डकोषः, यकृत्, प्लीहा, वृक्कः, रक्तस्य थक्का, नेत्रगोलकः, पित्ताशयः, उदरः, तैरणमूत्राशयः, आन्तराणि, हृदयं, गिल्स्, मस्तिष्कं, रक्तं च सर्वे विषाक्ताः अपशिष्टाः सन्ति ) , पफरमत्स्यस्य खाद्यभागाः, यत्र त्वचा मांसं च सन्ति (अस्थिभिः सह भवितुम् अर्हन्ति), कारखानात् निर्गन्तुं पूर्वं निरीक्षणं उत्तीर्णं कर्तव्यम्।

फेङ्गस्य मतं यत् प्रतिवादीनां कतिपये भोजनालयाः निषिद्धं गुलदाउदीपफरफिशं विक्रयन्ति तथा च पफरफिशं विषाक्तं कोड् यकृत् च कच्चामालरूपेण व्यञ्जनानां निर्माणार्थं विक्रयणार्थं च उपयुञ्जते, यत् खाद्यस्य संचालनस्य कार्यस्य निर्माणं भवति यत् देशेन विशेषावाश्यकतानां कृते उत्पादनं संचालनं च प्रतिषिद्धम् अस्ति रोगनिवारणम् । खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य १४८ इत्यस्य अनुच्छेदस्य २ अनुसारं प्रतिवादी जानाति चेत् खाद्यसुरक्षामानकान् न पूरयति इति खाद्यं संचालयति, वादी च प्रतिवादी "एकं प्रतिदानं दश क्षतिपूर्तिं च" इति नागरिकदायित्वं वहतु इति आग्रहं कर्तुं अधिकारं प्राप्नोति

न्यायालये अनेके भोजनालयाः तर्कयन्ति स्म यत् फेङ्गः त्रिदिनेषु पञ्चसु भोजनालयेषु पफरमत्स्यस्य आदेशं दत्तवान् इति तथ्यतः स्पष्टं भवति यत् सः भोजनार्थं न, अपितु "व्यावसायिकदमनार्थं" क्षतिपूर्तिं प्राप्तुं च करोति इति

फेङ्गः न्यायालये अवदत् यत् सः अल्पकाले एव पञ्चसु भोजनालयेषु भोजनं कृतवान् इति कारणं खलु विशेषतया तत्सम्बद्धानां अवैधकार्याणां निवारणार्थं पफरमत्स्यस्य आदेशं दत्तवान् तथापि यदि एतेषु भोजनालयेषु पफरमत्स्यं न विक्रयति तर्हि सः करिष्यति न आदेशं, किं पुनः होटेलस्य मुकदमा।

स्पष्टतया दैनन्दिन-उपभोगस्य व्याप्तेः परं न्यायालयः अङ्गीकृतवान्

न्यायालयेन ज्ञातं यत् अस्मिन् प्रकरणे प्रतिवादी भोजनालयः भोजनसेवाप्रदातृरूपेण खाद्यसञ्चालकरूपेण प्रासंगिकराष्ट्रीयविनियमानाम् उल्लङ्घनं कृत्वा वादीं गुलदाउदीपफरमत्स्यं विक्रीतवान्, यत् अद्यापि प्रसंस्करणाय संचालनाय च उदारीकरणं न कृतम् अस्ति तथा च यस्य उत्पादनं संचालनं च निषिद्धम् अस्ति राज्येन रोगनिवारणादिविशेषआवश्यकतानां कृते "चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य" प्रावधानानाम् उल्लङ्घनं कृतम् अस्ति तथा च विपण्यपरिवेक्षणविभागेन प्रदत्तं प्रशासनिकदण्डं स्वीकुर्वन् तदनुसारं तदनुरूपं नागरिकदायित्वं अपि वहितुं अर्हति विधिना सह । अतः वादी मुकदमान् कृत्वा दावान् अकरोत् यत् प्रतिवादी पफरफिशशाकधनं प्रत्यागच्छत्, यत् कानूनस्य अनुपालने आसीत् प्रतिवादी न्यायालये अपि स्वस्य स्वीकारं समर्थनं च प्रकटितवान्।

ताइझोउ औषध उच्चप्रौद्योगिकी औद्योगिकविकासक्षेत्रस्य जनन्यायालयेन अस्य प्रकरणस्य श्रवणं कृतम्

फेङ्गस्य दशगुणदण्डक्षतिपूर्तिदावस्य विषये । वादीनां स्वकथायाः अनुसारं उपर्युक्तः व्यवहारः "विशेषतः प्रासंगिक-अवैध-क्रियाकलापानाम् उपरि दमनं कर्तुं उद्दिष्टः" आसीत्, खलु च नकली-क्रयणस्य विषयः आसीत्

न्यायाधीशः अवदत् यत् एकतः वादीनां व्यवहारेण खाद्यसुरक्षाक्षेत्रे वस्तुनिष्ठाः अवैधसमस्याः प्रकाशिताः, तत् च समये एव विपण्यनिरीक्षणविभागाय सूचितवान्, येन प्रतिवादी सहितः संचालकाः यथायोग्यं प्रशासनिकदण्डं प्राप्नुवन्ति, तथा च बहुसंख्यकं खाद्यनिर्मातृणां शिक्षणं मार्गदर्शनं च महत्त्वपूर्णम् आसीत्, संचालकाः खाद्यसुरक्षायाः महत्त्वं ददति, कानूनानुसारं उत्पादनं कुर्वन्ति, संचालनं च कुर्वन्ति, तथा च जनानां "जिह्वाग्रे सुरक्षां" सुनिश्चितं कुर्वन्ति एतत् क्रीडितम् अस्ति एकं निश्चितं सकारात्मकं भूमिकां स्वीकृत्य च अर्हति।

अपरपक्षे, वादीनां व्यक्तिपरकप्रेरणायाः व्यवहारस्य च आधारेण यद्यपि सः गुलदाउदीपफरमत्स्यम् अपि आज्ञापयित्वा खादितवान् तथापि तत् स्पष्टतया दैनन्दिनसेवनस्य आवश्यकतायाः व्याप्तेः परं आसीत् तथा च खाद्यसुरक्षानियमस्य दण्डात्मकप्रकृतेः अनुपालनं न कृतवान् the people's republic of china , ततः प्रमाणं सङ्गृह्य तेषां अधिकारानां रक्षणं कृतवान् , विधिना प्रोत्साहयितुं प्रवर्धनं च न कर्तव्यम्। अतः तस्य १० गुणा क्षतिपूर्तिः इति दावान् समर्थितः नास्ति ।

नवीनतमा न्यायिकव्याख्या "नकलीविषये ज्ञात्वा नकलीक्रयणं" इति नियमयति ।

मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता न्यायालयात् ज्ञातवान् यत् फेङ्गः सम्प्रति न्यायालयव्यवस्थायां ७० तः अधिकेषु खाद्यसुरक्षामुकदमेषु संलग्नः अस्ति । "नकली ज्ञात्वा नकली क्रीणन्ति" इति नकलीकारानाम् एतादृशः व्यावसायिकदमनः न्यायिकव्यवहारे सर्वदा कठिनसमस्या एव अभवत् । अगस्तमासस्य २१ दिनाङ्के सर्वोच्चजनन्यायालयेन "नकलीविषये ज्ञात्वा नकलीक्रयणं" इति दुर्भावनापूर्णदावानां नियमनार्थं प्रासंगिकाः न्यायिकव्याख्याः जारीकृताः ।

अस्मिन् नियमः अस्ति यत् ये "नकली ज्ञात्वा नकली क्रीणन्ति" तेषां कृते दुर्भावनापूर्वकं उच्चराशिं दापयन्ति, तेषां दण्डात्मकक्षतिपूर्तिदावानां समर्थनं उचितजीवनोपभोगस्य आवश्यकतायाः व्याप्तेः अन्तः कानूनानुसारं भविष्यति ये "नकली ज्ञात्वा नकली क्रीणन्ति" तथा च निरन्तरक्रयणानन्तरं दावान् कुर्वन्ति, तेषां कृते एकस्यैव आहारस्य बहुवारं क्रयणस्य कुलसंख्या उचितजीवनस्य उपभोगस्य आवश्यकतायाः व्याप्तेः अन्तः समर्थिता भविष्यति ये "नकली ज्ञात्वा नकली क्रीणन्ति" तेषां कृते निरन्तरं क्रयणं कृत्वा पुनः पुनः दावान् कुर्वन्ति, तेषां कृते शेल्फ-लाइफ, साधारण-उपभोक्तृणां सामान्य-उपभोग-अभ्यासाः, क्रेतुः क्रय-आवृत्तिः इत्यादयः कारकाः व्यापकरूपेण विचारणीयाः, तेषां दण्डात्मक-क्षतिपूर्ति-दावानां समर्थनं च करणीयम् उचितजीवनोपभोगस्य आवश्यकतानां व्याप्तेः अन्तः।

संवाददाता वांग मेंग आधुनिक एक्स्प्रेस / आधुनिक + संवाददाता माओ जिओहुआ