समाचारं

सिनो-ओशन-समूहस्य हानिः वर्षस्य प्रथमार्धे संकुचिता अभवत्, यत् "अद्यापि स्थावरजङ्गम-विपण्ये प्रमुखाः आव्हानाः सन्ति" इति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु ऋणानां पुनर्गठनं प्रवर्धयन् चीन-ओशन-समूहः वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य आँकडान् प्रकटितवान् ।
चीन-महासागरस्य २८ अगस्तदिनाङ्के घोषणानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे समूहस्य सहमतविक्रयः १८.३३ अरब युआन् आसीत्, यत् वर्षे वर्षे ४९% न्यूनता अभवत्; ३६% इत्यस्य सकललाभः २९७ मिलियन युआन् आसीत्, तथा च सकललाभस्य मार्जिनः केवलं २ % आसीत्, यत् मूलभूतं क्षीणं च हानिम् आसीत् प्रतिशेयरं ०.७०७ युआन् आसीत् ।
वर्षस्य प्रथमार्धे वर्षे वर्षे हानिषु न्यूनतायाः कारणस्य विषये चीन-महासागरसमूहेन उक्तं यत् मुख्यतया वर्षस्य प्रथमार्धे सम्पत्तिपरियोजनानां कृते हानिप्रावधानस्य न्यूनतायाः न्यूनतायाः च कारणम् अस्ति संयुक्तोद्यमैः तत्सम्बद्धैः कम्पनीभिः च साझाहानिषु।
चीन-महासागरस्य मुख्यव्यापारः अद्यापि अचलसंपत्तिविकासः अस्ति पूर्वचीन, दक्षिणचीन च ।
अतः अचलसम्पत्विपण्यस्य प्रवृत्तेः तस्य कार्यप्रदर्शने महत्त्वपूर्णः प्रभावः भवति । चीन-महासागर-समूहस्य दृष्ट्या केन्द्रसर्वकारेण वर्षस्य प्रथमार्धे नीति-उपायानां संकुलं प्रवर्तयितम्, विद्यमान-अचल-सम्पत्त्याः क्रयणार्थं, भण्डारणार्थं च राज्य-स्वामित्व-उद्यमानां उपयोगं प्रोत्साहितम्, नीतिषु सकारात्मकाः परिवर्तनाः अभवन्, परन्तु विपण्यस्य उद्धर्तुं समयः स्यात्। अचलसम्पत्कम्पनयः सामान्यतया विक्रयप्रतिफलनस्य न्यूनतायाः, सम्पत्तिनिस्तारणस्य पुनर्वित्तपोषणस्य च कष्टैः प्रभाविताः भवन्ति, अधिकजोखिमानां, आव्हानानां च सामनां कुर्वन्ति, उद्योगस्य परिसमापनं च निरन्तरं भवति
युआन्याङ्गः अपि उपर्युक्तस्थितेः सम्मुखीभवति । घरेलु-अचल-सम्पत्तौ समग्र-मन्दतायाः प्रभावेण, वर्षस्य प्रथमार्धे चीन-महासागरस्य तस्य संयुक्त-उद्यमानां, तत्सम्बद्धानां च कम्पनीनां कुल-अनुबन्धित-विक्रयः १८.३३० अरब-युआन् आसीत्, यत् वर्षे वर्षे प्रायः ४९% न्यूनता अभवत् औसतविक्रयमूल्यं प्रायः ९% न्यूनीकृत्य प्रतिवर्गमीटर् १३,४०० युआन् यावत् अभवत्, मुख्यतया अचलसम्पत्बाजारस्य कारणतः पुनर्प्राप्तिः अपेक्षितापेक्षया न्यूना अस्ति, समग्रविक्रयमूल्यानि पतन्ति तथा च प्रथमस्तरीयनगरेषु विक्रयणार्थं न्यूनानि नवीनपरियोजनानि प्रारब्धाः सन्ति
विक्रयः मन्दः अस्ति, चीन-ओशनस्य भूमिबैङ्कः अपि संकुचितः अस्ति । वर्षस्य प्रथमार्धे चीन-महासागरः तस्य संयुक्तोद्यमाः, तत्सम्बद्धाः च कम्पनयः नूतनानि भूमिं न क्रीतवन्तः तदनुसारं १७.९८३ मिलियन वर्गमीटर् यावत् पतितः ।
लाभप्रदतायाः दृष्ट्या वर्षस्य प्रथमार्धे चीन-महासागरसमूहस्य सकललाभः २९७ मिलियन युआन् आसीत्, यत्र सकललाभमार्जिनः प्रायः २% आसीत् अस्मिन् अवधिमध्ये सकललाभः महत्त्वपूर्णं पुनर्प्राप्तिं अभिलेखयितुं असफलः अभवत्, मुख्यतया यतोहि समग्रतया घरेलु-अचल-सम्पत्-बाजारस्य भावना मन्दं एव अभवत्, समूहस्य राजस्वं न्यूनीकृतम्, उद्योगस्य सकललाभ-मार्जिनं च महत्त्वपूर्णं सुधारं न दर्शितवान्
तदतिरिक्तं, वर्षस्य प्रथमार्धे चीन-महासागरस्य अन्यहानिः (शुद्ध) ४७९ मिलियन युआन् आसीत्, यत्र मुख्यतया लाभहानिः तथा सहायककम्पनीषु व्याजविक्रये हानिः च माध्यमेन वित्तीयसम्पत्तौ उचितमूल्ये वित्तीयदेयतासु च उचितमूल्यहानिः आसीत् वित्तीयसम्पत्तौ शुद्धहानिः अभिलेखिता आसीत् राशिः 297 मिलियन युआन आसीत् विक्रयणार्थं धारितानां सम्पत्तिषु 1.707 अरब युआन हानिः अभिलेखिता, यत् संयुक्तोद्यमे समूहस्य इक्विटी-ऋण-अधिकारस्य विक्रय-व्यवस्थायाः कारणम् आसीत्
व्ययस्य न्यूनीकरणार्थं वर्षस्य प्रथमार्धे चीन-महासागरसमूहस्य कर्मचारिणां संख्यायां महती न्यूनता अभवत्, यदा २०२३ तमस्य वर्षस्य अन्ते १३,९४२ कर्मचारिणः आसन् कर्मचारिणां संख्या मुख्यतया मुख्यविकासव्यापारसम्बद्धानां कर्मचारिणां निरन्तरं सुव्यवस्थितीकरणस्य कारणेन आसीत् । अस्मिन् काले समूहस्य कर्मचारीवेतनव्ययः अपि १.१८२ अरब युआन् यावत् न्यूनीकृतः, यस्य तुलने २०२३ तमस्य वर्षस्य समानकालस्य १.१८७ अरब युआन् अभवत्, मुख्यतया विकासव्यापारक्षेत्रे कर्मचारिणां वेतनव्ययस्य न्यूनतायाः कारणात्
सम्पत्ति-देयता-विषये प्रतिवेदनकालस्य अन्ते चीन-महासागरसमूहस्य शुद्धऋणानुपातः ६५०% यावत् आसीत्, तथा च २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के ४३८% आसीत् शुद्धऋणानुपातस्य वृद्धिः मुख्यतया वर्षस्य प्रथमार्धे अचलसम्पत्बाजारस्य गहनसमायोजनस्य कारणेन अभवत् , समग्ररूपेण उद्योगस्य लाभः क्षीणः अभवत्, पूंजीनिष्कासनस्य गतिः च अद्यापि मन्दः आसीत्, यस्य परिणामेण शुद्धः ऋणस्य अनुपातः वर्धितः ।
तस्मिन् एव काले समूहस्य कुलनगदसंसाधनं (नगदं नगदसमतुल्यञ्च, प्रतिबन्धितबैङ्कनिक्षेपं च सहितम्) अवधिसमाप्तेः कुलम् ४.७०९ अरब युआन् आसीत् सिनो-ओशन इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे यथा यथा अचलसम्पत्विपण्यं उत्तेजितुं घरेलुनीतयः एकैकस्य पश्चात् अन्यस्याः प्रवर्तन्ते तथा तथा समूहः ऋणजोखिमानां सक्रियरूपेण समाधानं निरन्तरं करिष्यति, सम्पत्तिविकासपरियोजनानां भुक्तिसङ्ग्रहे निरन्तरं ध्यानं दास्यति, तथा च शुद्धऋणानुपातं सुधारयति।
उपर्युक्तस्थितीनां आधारेण चीन-महासागरः स्पष्टतया स्वीकृतवान् यत् समूहस्य आन्तरिकनिधिः क्रमेण संकुचति इति कारणतः निर्माणपरियोजनानां वित्तपोषणार्थं बाह्यपूञ्जीप्राप्त्यर्थं सीमितमार्गाणां कारणात् सः तरलतायाः दबावस्य अपि सामनां कुर्वन् अस्ति समूहस्य पूर्वापेक्षया अधिकानि आव्हानानि भवितुमर्हन्ति यत् परिचालननगदप्रवाहं जनयितुं वा सुरक्षितनोट्, निगमबन्धनानि तथा च बैंकादिऋणानि पुनर्वित्तपोषणं कर्तुं शक्यते।
लेखापरीक्षकाः अवदन् यत् ते सिनो-ओशनस्य अन्तरिमवित्तीयविवरणेषु निष्कर्षं न व्यक्तवन्तः। लेखापरीक्षकः अवदत् यत् २०२४ तमस्य वर्षस्य मध्यभागे चीन-महासागरस्य शुद्धहानिः प्रायः ५.३२ अरब युआन् अभवत्, यत्र कुलऋणं प्रायः ९६.६७ अरब युआन् अभवत्, यस्मिन् वर्तमानऋणं प्रायः ५८.७१ अरब युआन् आसीत्, यदा तु नकदं नगदसमकक्षं च केवलं आसीत् लगभग 1.71 अरब युआन तदतिरिक्तं, अनेके देयऋणानि, परियोजनावितरणस्य विलम्बः, मुकदमानां प्रकरणाः च सूचयन्ति यत् महत्त्वपूर्णाः अनिश्चितताः सन्ति ये निरन्तरसञ्चालनस्य विषये महत्त्वपूर्णं संशयं जनयितुं शक्नुवन्ति।
सम्प्रति चीन-महासागरस्य यत् तात्कालिकं प्रचारार्थं आवश्यकं तत् विदेशेषु ऋणपुनर्गठनस्य विषयः अस्ति । २०२४ तमस्य वर्षस्य जुलै-मासस्य १८ दिनाङ्के चीन-महासागरेन समग्रऋणप्रबन्धनप्रस्तावस्य घोषणा कृता, यत्र विद्यमानाः सिण्डिकेट्-ऋणाः, विद्यमानाः द्विपक्षीय-ऋणाः, केचन विद्यमानाः विदेशीय-अमेरिकी-डॉलर-प्रतिभूतिः च सन्ति the outstanding principal the total निधिराशिः प्रायः ५.६३६ अरब अमेरिकीडॉलर् अस्ति, विदेशऋणस्य समग्रपुनर्गठनस्य प्रवर्धनस्य दृष्ट्या ।
घोषणायाम् उक्तं यत् एतत् पुनर्गठनं स्वतन्त्रपरिसमापनविश्लेषणसेवा एजेन्सीद्वारा जारीकृतस्य परिसमापनविश्लेषणप्रतिवेदनस्य मसौदे आधारितम् अस्ति, यत् ऋणदातृभ्यः चतुर्षु वर्गेषु विभजति तथा च निर्धारितप्रमाणानुसारं नवीनऋणं वा नोटं वा (नवऋणं) आवंटयति। नवीनऋणस्य कटौतीं कृत्वा अवशिष्टस्य ऋणस्य कृते ऋणदातारः द्विवर्षीयं अनिवार्यपरिवर्तनीयबाण्ड् (mcbs) अथवा 1% व्याजयुक्तानि नवीनशाश्वतप्रतिभूतिपत्राणि (शाश्वतप्रतिभूति) निर्गन्तुं चयनं कर्तुं शक्नुवन्ति
पुनर्गठनयोजनायाः सफलकार्यन्वयनानन्तरं चीन-महासागरसमूहः कुलमूलधनराशिः २.२ अरब अमेरिकी-डॉलर्-रूप्यकाणां नूतनं ऋणं निर्गच्छति, यस्य अवधिः ८ वर्षाणि भविष्यति, तथा च तृतीयवर्षात् आरभ्य ८ वर्षपर्यन्तं भिन्न-भिन्न-अनुपातेन परिशोधनं भविष्यति . परन्तु विशिष्टपरियोजनानां प्रतिफलनस्य समूहस्य कार्यप्रदर्शनस्य च आधारेण विस्तारतन्त्रम् अस्ति, तथा च चीन-महासागरसमूहः चतुर्थवर्षात् आरभ्य १० वर्षपर्यन्तं ऋणं परिशोधयिष्यति
२०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कपर्यन्तं क समूहस्य ऋणस्य ७२.५% भागं धारयन्तः धारकाः पुनर्गठनसमर्थनसम्झौते सम्मिलिताः इति सूचना अस्ति । "कम्पनीयाः अवगमनानुसारं अन्ये बहवः ऋणदातारः पुनर्गठनयोजनायाः समर्थनं कुर्वन्ति तथा च पुनर्गठनसमर्थनसमझौते सम्मिलितुं आन्तरिकप्रक्रियाः प्रचलन्ति पुनर्गठनसमर्थनसम्झौते यथाशीघ्रं सम्मिलितुं।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया