समाचारं

निङ्गबो व्यापकरूपेण परिसरस्य खाद्यसुरक्षानिरीक्षणं करोति तथा च ४७० विद्यालयस्य भोजनालयस्य नवीनीकरणं उन्नयनं च कृतम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : निङ्गबो व्यापकरूपेण परिसरस्य खाद्यसुरक्षानिरीक्षणं करोति तथा च ४७० विद्यालयस्य भोजनालयस्य नवीनीकरणं उन्नयनं च सम्पन्नम् अस्ति

चीन निंगबो नेट रिपोर्टर वांग लैन प्रशिक्षु जू जिंगबो संवाददाता झांग केजी जियांग ज़िचाओ

"घटाः लोटाः च जङ्गमयुक्ताः सन्ति चेत् तेषां उपयोगः न भवति यावत् तेषां सम्यक् उपचारः न भवति।"

"खाद्यभण्डारकक्षस्य अन्तः स्क्रीनजालकानि भवेयुः येन शुष्कता, वायुप्रवाहः च सुनिश्चितः भवति।"

"कर्मचारिभिः प्रशिक्षणं प्रबन्धनं च सुदृढं कर्तव्यम्।"

……

२८ अगस्तदिनाङ्के प्रातःकाले संवाददातारः निङ्गबोबाजारनिरीक्षणब्यूरोतः कानूनप्रवर्तनपदाधिकारिणां अनुसरणं कृत्वा निङ्गबोबोयी वरिष्ठ उच्चविद्यालयं (हुआमाओ विदेशीयभाषाविद्यालयं), हैशुमण्डलं गाओकियाओनगरमध्यप्राथमिकविद्यालयं इत्यादिषु स्थानेषु परिसरभोजनस्य स्थलनिरीक्षणं कृतवन्तः खाद्यसुरक्षा।

कानून प्रवर्तन निरीक्षण

अस्मिन् ग्रीष्मकाले निङ्गबो इत्यनेन ४७० विद्यालयस्य भोजनालयानाम् नवीनीकरणं उन्नयनं च सम्पन्नं कर्तुं ७५ मिलियन युआन् अधिकं निवेशः कृतः ।

एतेन नवीनीकरणेन सुधारेण च एतेषां विद्यालयस्य भोजनालयानाम् एकं सर्वथा नूतनं रूपं प्राप्तम् अस्ति । यदा वयं निंगबो बोयी वरिष्ठ उच्चविद्यालयस्य भोजनालये आगच्छामः तदा भण्डारणक्षेत्रं, सफाईक्षेत्रं, शीतकरणक्षेत्रं, पाकक्षेत्रं च भिन्न-भिन्न-कक्षेषु स्थापितं भवति | procedures, which can not only improve cooking efficiency , अपि च खाद्यसुरक्षायां अन्यं "सुरक्षातालं" योजयति।

कानूनप्रवर्तनपदाधिकारिणः विद्यालयस्य खाद्यसुरक्षायाः मुख्यदायित्वस्य पूर्तये, परिसरस्य खाद्यसुरक्षायाः "त्रयः निवारणस्य" उपायाः, त्रिस्तरीयखाद्यसुरक्षाप्रबन्धनव्यवस्था, कर्मचारीस्वास्थ्यप्रबन्धनं, खाद्यकच्चामालप्रमाणीकरणं चालानं च, लेजरं च इति विषये केन्द्रीकृतवन्तः management, and tableware decontamination and cleaning , खाद्यभण्डारणं प्रसंस्करणं च, खाद्यनमूनानां धारणं, तथा च "सूर्यप्रकाशस्य पाकशाला" निर्माणस्य संचालनस्य च कार्यान्वयनम्।

समग्रतया निरीक्षितविद्यालयानाम् खाद्यसुरक्षास्थितिः सामान्यतया उत्तमः अस्ति, तथा च हार्डवेयरसुविधासु, नियमविनियमेषु, कार्मिकप्रशिक्षणप्रबन्धनप्रबन्धनादिषु महत् सुधारः अभवत्

कानूनप्रवर्तनपदाधिकारिभिः अस्मिन् निरीक्षणकाले केचन सम्भाव्यसुरक्षाविषयाः अपि आविष्कृताः, यथा माध्यमिकपरिवर्तनकक्षे भोजननिर्माणकक्षे च अपर्याप्तसुविधाः उपकरणानि च, पराबैंगनीप्रकाशकीटाणुनाशकस्य अपर्याप्तमानकीकरणं तथा खाद्यनमूनाधारणलेजरलेखानां अपर्याप्तमानकीकरणं, तथा च अन्नगोदामम् ।

एतावता नगरस्य विपण्यपरिवेक्षणविभागेन २११ विद्यालयभोजनागारस्य निरीक्षणार्थं ४०० तः अधिकाः कानूनप्रवर्तनाधिकारिणः प्रेषिताः, विश्वविद्यालयेषु, प्राथमिकमाध्यमिकविद्यालयेषु, नगरे बालसंरक्षणसंस्थासु च भोजनालयानाम् निरीक्षणस्य मार्गदर्शनस्य च पूर्णकवरेजं प्राप्तुं योजना अस्ति २० सितम्बर।

अस्मिन् ग्रीष्मकालीनावकाशे मार्केट् पर्यवेक्षणविभागेन विद्यालयान् मार्गदर्शनं कृतवान् यत् ते दोषाणां दुर्बलतानां च अधिकं पूर्तिं कर्तुं भोजनालयस्य नवीनीकरणं उन्नयनकार्याणि च कुर्वन्तु, तथा च केषुचित् अयुक्तप्रक्रियाविन्यासः, अनियमितकार्यात्मकविभागाः, अपूर्णसुविधाः उपकरणानि च इत्यादीनां समस्यानां समाधानार्थं प्रयतन्ते स्म कैन्टीन्स्, तथा परिसरस्य खाद्यसुरक्षानिरीक्षणं सुधारणं च गभीरं समेकयितुं च विशेषकार्याणां परिणामाः।

ज्ञातं यत् मार्केट् पर्यवेक्षणविभागः अस्मिन् वर्षे नगरात् १८० प्राथमिक-माध्यमिक-विद्यालय-भोजनागारानाम् चयनं करिष्यति यत् "हार्डवेयर-प्रदर्शनम्, रङ्ग-लेबल-प्रदर्शनं, कार्ड-स्थान-प्रदर्शनं, अनुबन्ध-प्रदर्शनं च" इति समूहस्य निर्माणार्थं प्रान्तीय-जन-आजीविका-परियोजनानां निर्माण-एककरूपेण भविष्यति । परिसरस्य भोजनालयाः।

(चीन निंगबो नेट) २.

प्रतिवेदन/प्रतिक्रिया