समाचारं

अधिकाधिकाः राज्यस्वामित्वयुक्ताः विकासकाः धनहानिम् अनुभवन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"घटविक्रयण" इत्यस्य अर्थः राज्यस्वामित्वयुक्तानां उद्यमानाम् लाभस्य संरक्षणम्, परन्तु अस्य वर्षस्य प्रथमार्धस्य अनन्तरं स्थितिः उत्तमः नास्ति ।

विगतवर्षद्वयेषु स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः भूमिं निरन्तरं प्राप्नुवन्ति स्म, निजी-अचल-सम्पत्-कम्पनयः तु ऋणपुनर्गठने फसन्ति स्म

अधुना यदा अहं राज्यस्वामित्वयुक्तानां उद्यमानाम् कार्यप्रदर्शनं पश्यामि तदा अहं भ्रमितः अस्मि ।

माओजाई २०२४ तमस्य वर्षस्य प्रथमार्धे राज्यस्वामित्वयुक्तानां विकासकानां लाभप्रदर्शनं संकलितवान्, यत् मूलतः अस्ति :

लाभः न्यूनः भवति, हानिः विस्तारं प्राप्नोति, लाभः हानितः हानिरूपेण परिणमति च । वर्षस्य प्रथमार्धे धनं प्राप्तुं सुलभं नासीत् ।

राज्यस्वामित्वयुक्ताः विकासकाः कल्पनातः दूरं दूरं धनहानिम् अनुभवन्ति ।


लाभराजा अद्यापि चीनशिपिङ्ग इति अस्ति

अचलसम्पत्-आयस्य वहनस्य विलम्बस्य कारणात् अचल-सम्पत्-कम्पनीनां वर्तमान-प्रदर्शन-रिपोर्ट्-पत्राणि प्रायः १ तः २ वर्षपूर्वं भूमि-अधिग्रहणात् प्राप्तं लाभं प्रतिबिम्बयन्ति

अचलसम्पत्कम्पनीनां प्रकाशितदत्तांशतः न्याय्यं चेत् चीनशिपिङ्ग्, चाइना रिसोर्सेस्, पोली च त्रयः लाभविशालाः सन्ति ।

वर्षस्य प्रथमार्धे "चीनबीमा" इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः क्रमशः १०.३ अरब, १०.२५ अरब, ७.४ अरब च आसीत्, यत् वर्षे वर्षे २४%-३९% न्यूनम्

लाभस्य परिमाणस्य दृष्ट्या अद्यापि चाइना ओवरसीज् प्रथमस्थाने अस्ति, परन्तु चाइना रिसोर्सेस् लैण्ड् इत्यनेन सह अन्तरं संकुचितं भवति ।

तयोः वित्तीयप्रतिवेदनानां तुलनां कृत्वा वयं द्रष्टुं शक्नुमः यत् राज्ञः राज्ञः च मध्ये अन्तरं कुत्र अस्ति : अनियंत्रितहिताः।


राजस्वस्य दृष्ट्या चीनविदेशः चीनसंसाधनात् स्पष्टतया बृहत्तरः अस्ति, परन्तु तस्य सकललाभमार्जिनं शुद्धलाभमार्जिनं च प्रदर्शनं चीनसंसाधनेन अधिकं भवति

चाइना शिपिङ्गस्य मूलकम्पनीयाः शुद्धलाभः अद्यापि चाइना रिसोर्सेजस्य अपेक्षया अधिकं भवितुम् अर्हति कारणं चाइना शिपिङ्गस्य अनियंत्रक इक्विटी इत्यस्य अनुपातः चाइना रिसोर्सेज इत्यस्य अनियंत्रित इक्विटी इत्यस्य अपेक्षया बहु लघुः अस्ति, परन्तु चीनसंसाधनस्य २.३ अर्बं धनं वर्तते ।

अन्येषु शब्देषु, सहकारीपरियोजनानां अल्पभागेन, अनियंत्रितहितैः च समूहः स्वस्य अधिकांशं लाभं धारयितुं शक्नोति ।

एतेषां त्रयाणां प्रमुखानां केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् लाभक्षयः तावत् तीव्रः न अभवत् । परन्तु अन्यत् किमपि वक्तुं कठिनम्...

minmetals real estate संकटैः परितः अस्ति

वर्षस्य प्रथमार्धे राज्यस्वामित्वयुक्तेषु विकासकेषु त्रयः अचलसम्पत्विकासकाः आसन् येषां शुद्धलाभः लाभात् हानिपर्यन्तं परिणमति स्म :


एकं मिन्मेटल्स् रियल एस्टेट्, एकं राज्यस्वामित्वयुक्तं वन्के, अपरं च बीजिंग इन्वेस्टमेण्ट् डेवलपमेण्ट् इति ।

वन्के द्वौ दिवसौ स्वस्य अन्तरिमवित्तीयपरिणामान् प्रकाशयिष्यति, तस्मिन् समये वयं तस्य विश्लेषणं करिष्यामः।


अद्य प्रातःकाले मिन्मेटल्स् रियल एस्टेट् इत्यनेन स्वस्य अन्तरिमवित्तीयपरिणामानां घोषणा कृता। राजस्वं लाभं च उभौ अपि क्षीणं जातम्, येन चिन्ता उत्पन्ना ।

राजस्वं ५.०२३ अरबं, ४०% न्यूनता, शुद्धहानिः १.०५ अरब, २७७% न्यूनता;

तदतिरिक्तं गुइमु इत्यस्य शुद्धहानिः १.०४ अर्बं आसीत्, यत् १०३२% इत्यस्य पतनम् अभवत् ।


पूर्ववित्तवर्षद्वये मिन्मेटल्स् रियल एस्टेट् इत्यस्य क्रमशः शुद्धहानिः अभवत्, अस्मिन् वर्षे अपि स्थितिः आशावादी न भवेत् ।

यदा मिन्मेटल्स् रियल एस्टेट् इत्यस्य राजस्वस्य न्यूनतायाः, लाभस्य न्यूनतायाः च सामना भवति तदा तस्य त्रयः व्ययः अद्यापि वर्धमानाः सन्ति ।

तेषु विक्रयविपणनव्ययः वर्षे वर्षे ९ कोटिः वर्धितः, प्रशासनिकव्ययः च वर्षे वर्षे ५ कोटिः वर्धितः ।

तस्मिन् एव काले मिन्मेटल्स् रियल एस्टेट् इत्यस्य अनियंत्रितभागधारकहिताः अपि कम्पनीं निरुद्धं कुर्वन्ति ।

पोली, चाइना शिपिंग, चाइना रिसोर्सेस् इत्यादीनां प्रमुखानां केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् तुलने मिन्मेटल्स् रियल एस्टेट् इत्यस्य समग्रपरिमाणं बहु लघु अस्ति


minmetals real estate इति प्रथमस्तरीयः कम्पनी minmetals group इत्यनेन सह सम्बद्धा अस्ति तथा च एकमात्रं रियल एस्टेट् मञ्चम् अस्ति ।

चीन मिन्मेटल्स् तथा एमसीसी इत्येतयोः समर्थनेन मिन्मेटल्स् रियल एस्टेट् इत्यस्य पूंजीबाजारवित्तपोषणस्य महती प्रवेशः अस्ति ।

परन्तु यदा अहं minmetals real estate इत्यस्य तुलनपत्रं पश्यामि तदा अविश्वसनीयं भवति...

भविष्ये मूलकम्पनी कीदृशं समर्थनं दास्यति इति विषये विशालं ऋणं निर्भरं भवति।

सर्वप्रथमं, minmetals real estate इत्यस्य अप्रतिबन्धितं नकदं, बैंकनिक्षेपं च केवलं २.९५९ अर्बं भवति, यत् ३ बिलियनात् न्यूनम् अस्ति ।


परन्तु एकवर्षस्य अन्तः देयानि अल्पकालीनऋणानि १५.४६६ अब्जपर्यन्तं भवन्ति ।

नकद-अल्पकालीन-ऋण-अनुपातः केवलं 0.19 अस्ति यत् वर्तमानकाले हस्ते विद्यमानं नगदं अल्पकालिक-देयतां सर्वथा आच्छादयितुं न शक्नोति ।

कुलदेयता ३५.३४५ अर्बं यावत् अभवत्, वर्षस्य प्रथमार्धे ऋणस्य न्यूनीकरणं ३.९ अर्बं च अभवत् ।


वर्तमानबाजारस्य स्थितिः अचलसम्पत्कम्पनीनां पुनर्भुक्ति-आयस्य प्रभावं कृतवती इति विचार्य minmetals real estate इत्यनेन परिश्रमः करणीयः ।

केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् शुद्धलाभप्रदर्शनस्य आधारेण मेखला-कठिनीकरणं वर्षस्य अन्ते यावत् निरन्तरं भविष्यति इति अपेक्षा अस्ति।

धनं कठिनतरं कठिनतरं भवति...

किं मन्यसे ? shuocai mao इत्यस्य अनुसरणं कुर्वन्तु तथा च गपशपं कर्तुं टिप्पणीक्षेत्रे आगच्छन्तु~

समूहचर्चायां सम्मिलितुं अधोलिखितं qr कोडं स्कैन कुर्वन्तु~

—पूर्वाङ्केभ्यः अनुशंसितं पठनम्—