समाचारं

वर्षस्य प्रथमार्धे प्रोया इत्यस्य राजस्वं ५ अरब युआन् अतिक्रान्तम् मस्तिष्कस्य निष्कासनस्य समस्यायाः समाधानं कथं करणीयम्?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा घरेलुसौन्दर्यविपण्ये परिवर्तनं भवति तथा तथा प्रमुखः घरेलुसौन्दर्यब्राण्डः प्रोया (603605.sh) अन्तर्राष्ट्रीयबृहन्नामानां चुनौतीं दातुं "बृहद्ब्राण्ड्प्रतिस्थापनस्य" उपभोक्तृप्रवृत्तेः लाभं लभते।

२७ अगस्तस्य सायंकाले प्रोया इत्यनेन निरन्तरं वृद्ध्या सह मध्यावधिः "उत्तरपत्रं" समर्पितं: २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं प्रथमवारं ५ अरब युआन्-अङ्कं अतिक्रान्तवान्, वर्षे ५.००१ अरब युआन्-रूप्यकाणि यावत् अभवत् । वर्षे ३७.९०% वृद्धिः, तथा च मूलकम्पनीयाः कारणीयः शुद्धलाभः ७०२ मिलियनयुआन्, वर्षे वर्षे ४०.४८% वृद्धिः, ६७९ मिलियनयुआनस्य अशुद्धलाभस्य कटौतीं कृत्वा, ४१.७८% वर्षे वर्षे वृद्धिः

मुख्यब्राण्ड् प्रोया इत्यनेन प्रतिनिधित्वं कृतस्य त्वचासंरक्षणपट्टिकायाः ​​अतिरिक्तं, कम्पनीयाः स्वस्य ब्राण्ड् यथा कैटाङ्ग्, युएफुटी, ऑफ एण्ड रिलैक्स इत्यादीनि अपि नियोजितानि, येन स्किनकेयर, मेकअप, शरीरस्य परिचर्या इत्यादिषु बहुषु पटलेषु आधारितं ब्राण्ड् मैट्रिक्सं निर्मितम् अस्ति

ज्ञातव्यं यत् मुख्यब्राण्ड् प्रोया इत्यस्य अतिरिक्तं, यत् ३.९८१ अरब युआन् राजस्वेन सह कुलराजस्वस्य ८०% भागं निरन्तरं धारयति, मेकअप ब्राण्ड् कैटाङ्गः अपि प्रयासं कर्तुं आरब्धवान्, यत्र ५८२ मिलियन युआन् राजस्वं भवति, योगदानं ददाति राजस्वस्य १०% अधिकं, तथा च कम्पनी द्वितीयवृद्धिवक्रः भवितुम् अर्हति इति अपेक्षा अस्ति ।


कैताङ्गः द्वितीयः वृद्धिवक्रः भवति

२०२४ तमस्य वर्षस्य प्रथमार्धे प्रोया ५.००१ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे ३७.९०% वृद्धिः, मूलकम्पनीयाः कारणं शुद्धलाभः ७०२ मिलियन युआन्, वर्षे वर्षे ४०.४८% वृद्धिः, तथा च ६७९ मिलियन युआन् कटौतीं कृत्वा गैर-शुद्धलाभः, वर्षे वर्षे ४१.७८% वृद्धिः त्रयः मूलसूचकाः सर्वे द्वि-अङ्कीय-वृद्धिं निर्वाहितवन्तः ।

अस्मिन् एव काले कम्पनीयाः सकलविक्रयलाभमार्जिनं ६९.८२% आसीत्, यत् २०२१ तः २०२३ पर्यन्तं ६६.४६%, ६९.७०%, ६९.९३% च स्थिरं प्रदर्शनं निरन्तरं कृतवान्

ब्राण्ड्-विषये मुख्यः ब्राण्ड् प्रोया सदैव "प्रदर्शनस्य उत्तरदायी" अस्ति विगतत्रिवर्षेषु (२०२१ तः २०२३ पर्यन्तं वृद्धि-दरः क्रमशः २८.२५% आसीत्) , ३७.४६%, ३६.३६%), तत्र स्पष्टा अधोगतिप्रवृत्तिः नास्ति, तथा च कार्यप्रदर्शनं स्थिरं इति वक्तुं शक्यते

राजस्वयोगदानस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे मुख्यब्राण्डस्य राजस्वं ७९.७१% आसीत् । २०२१ तः २०२३ पर्यन्तं मुख्यब्राण्ड् क्रमशः ३.८२९ बिलियन युआन्, ५.२६४ बिलियन युआन्, ७.१७७ बिलियन युआन् च राजस्वं प्राप्तवान्, यत्र राजस्वस्य अनुपातः क्रमशः ८२.८७%, ८२.७४%, ८०.७३% च अभवत्

उत्पादरणनीत्याः दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे मुख्यब्राण्ड् प्रोया "बृहत् एकल उत्पादरणनीतिः" पालनं करिष्यति तथा च "रूबी श्रृङ्खला" तथा "युआन्ली श्रृङ्खला" इत्येतयोः मूल एकल उत्पादानाम् उन्नयनं करिष्यति

कम्पनीयाः अन्येषु स्वस्वामित्वयुक्तेषु ब्राण्ड्-मध्ये बृहत्तमः मेकअप-ब्राण्ड् कैटाङ्ग् अस्ति, यः २०२४ तमस्य वर्षस्य प्रथमार्धे ५८२ मिलियन युआन्-रूप्यकाणां राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ४०.५७% वृद्धिः अभवत्

कैटाङ्ग इत्यस्य स्थापना २०१४ तमे वर्षे सेलिब्रिटी मेकअप आर्टिस्ट् ताङ्ग यी इत्यनेन कृता ।२०१९ तमे वर्षे प्रोया इत्यनेन स्वस्य भागीदारब्राण्ड् कैटाङ्ग इत्यस्य आरम्भः कृतः, यत् सम्प्रति "चीनीमुखानाम् अनुकूलितव्यावसायिकमेकअप आर्टिस्ट् ब्राण्ड्" इति रूपेण स्थितम् अस्ति

तुलने कैटाङ्ग ब्राण्ड् २०२१ तः २०२३ पर्यन्तं क्रमशः २४६ मिलियन युआन्, ५७२ मिलियन युआन्, १.००१ बिलियन युआन् च राजस्वं प्राप्तवान्, यद्यपि वृद्धिदरः क्रमशः १०३.४८%, १३२.०४%, ७५.०६% च अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धं ४०.५७ % आसीत् पूर्वस्य तुलने मन्दं जातम्, परन्तु समग्ररूपेण सौन्दर्य-उद्योगे दुर्बल-पुनर्प्राप्तेः पृष्ठभूमितः कैटाङ्ग-ब्राण्डस्य प्रदर्शनं उल्लेखनीयम् अस्ति

तदतिरिक्तं कैटाङ्ग-ब्राण्डस्य राजस्वभागः निरन्तरं वर्धमानः अस्ति, २०२१ तः २०२३ पर्यन्तं २०२४ तमस्य वर्षस्य प्रथमार्धे च क्रमशः ५.३३%, ८.९९%, ११.२६%, ११.६६% च भवति

कैटाङ्ग् ब्राण्ड् इत्यस्य अतिरिक्तं लघुराजस्वमात्रायुक्तौ युएफुटी, ऑफ एण्ड रिलैक्स इति द्वौ ब्राण्ड् अपि १० कोटियुआन्-अङ्कं पारितवन्तौ, यत्र २०२४ तमस्य वर्षस्य प्रथमार्धे क्रमशः १६१ मिलियन युआन्, १३८ मिलियन युआन् च राजस्वं प्राप्तम्


मूलप्रतिभानां हानिः इति समस्या

यद्यपि तस्य प्रदर्शनेन स्थिरवृद्धिः अभवत् तथापि प्रोया गुप्तचिन्ताभिः विना नास्ति ।

सार्वजनिकसूचनायाः अपूर्णआँकडानां अनुसारं प्रोया इत्यस्य मुख्यविपणनपदाधिकारी (सीएमओ) ये वी मुख्यवैज्ञानिकपदाधिकारी वेई जिओलान् च 2024 तः अवकाशं त्यजन्ति इत्यादीनां मूलप्रतिभानां संख्या अस्ति वा एतेन कम्पनीयाः ब्राण्डस्य दीर्घकालीनविकासः प्रभावितः भविष्यति वा उद्योगस्य अन्तः बहिश्च ध्यानस्य केन्द्रं भवन्ति।

अस्मिन् वर्षे जुलैमासे प्रोया-संस्थायाः मुख्यवैज्ञानिकपदाधिकारिणः वी क्षियाओलान् इत्यस्य त्यागपत्रस्य वार्ता अभवत् ।

प्रोयातः एकः प्रासंगिकः व्यक्तिः सार्वजनिकरूपेण प्रतिक्रियाम् अददात् यत्, "वेई जिओलान् इत्यनेन पुष्टिः कृता यत् सा राजीनामा दत्तवती। तदनन्तरं अनुसंधानविकासविभागः कम्पनीयाः सहसंस्थापकस्य काओ लिआङ्गगुओ इत्यस्य प्रभारी भविष्यति।

वेई जिओलान् २०२२ तमस्य वर्षस्य सितम्बरमासे प्रोया-सङ्घस्य सदस्यः अभवत्, ततः सः कम्पनीयाः अनुसंधानविकासदलस्य नेता अभवत् । अतः पूर्वं वेई जिओलान् इत्यस्याः सौन्दर्यप्रसाधनक्षेत्रे अनुसंधानविकासस्य प्रायः २० वर्षाणां अनुभवः आसीत् २०१८ तमे वर्षे सा सौन्दर्यविशालकायस्य कोटीसमूहस्य एशियाप्रशान्तक्षेत्रस्य अनुसंधानविकासस्य उपाध्यक्षारूपेण कार्यं कृतवती ।

संयोगवशम् अस्मिन् वर्षे जनवरीमासे प्रोया इत्यस्य मुख्यविपणनपदाधिकारी (cmo) ये वेइ इत्यनेन राजीनामा दत्तः, अनन्तरं अन्येन घरेलुसौन्दर्यनेतृणा शङ्घाई जाहवा (600315.sh) इत्यनेन ब्राण्ड् मार्केटिंग् सल्लाहकाररूपेण नियुक्तः

ये वेई २०१८ तमे वर्षे प्रोया-सङ्घं सम्मिलितवान्, तस्मिन् समये प्रोया-संस्थायाः परिवर्तन-नोड्-रूपेण स्वस्य विशालस्य एकल-उत्पाद-रणनीत्याः प्रचारार्थं, ऑनलाइन-विषये च ध्यानं दत्तवान् ।

ततः पूर्वं २०२२ तमे वर्षे प्रोया-संस्थायाः मुख्य-अनुसन्धान-विकास-अधिकारी जियांग् लिगाङ्ग् इत्यनेन राजीनामा दत्तः तदनन्तरं सः घरेलुसौन्दर्य-ब्राण्ड् पेचोइन्-इत्यत्र नूतनं पदं स्वीकृतवान्, पेचोइन्-संस्थायाः अनुसंधान-विकास-दले मुख्य-अनुसन्धान-विकास-अधिकारीरूपेण सम्मिलितवान् ।

जियांग् लिगाङ्गः १४ वर्षाणि यावत् प्रोया इत्यस्य कृते कार्यं कुर्वन् अस्ति ।

केचन जनाः मन्यन्ते यत् एतेषां प्रमुखप्रतिभानां हानिः अनिवार्यतया प्रोया-ब्राण्ड्-इत्यस्य अन्वेषण-विकासस्य अथवा विपणनस्य प्रचारार्थं प्रथम-गति-लाभस्य हानिः भविष्यति , न तु व्यक्तिगतव्यावसायिकप्रबन्धकाः तत् नियन्त्रयितुं शक्नुवन्ति, उद्योगे प्रतिभायाः प्रवाहः च तुल्यकालिकरूपेण सामान्यः अस्ति” इति ।

मस्तिष्कस्य निष्कासनस्य आव्हानस्य सम्मुखे प्रोया इत्यस्य अनुसंधानविकासनिवेशेन बहु ध्यानं आकृष्टम् अस्ति ।

२०२४ तमे वर्षे प्रथमार्धे प्रोया इत्यस्य अनुसंधानविकासव्ययः ९५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ३.३८% वृद्धिः अभवत्, यत् राजस्वस्य १.८९% भागः अभवत् ।

२०२१ तः २०२३ पर्यन्तं प्रोया इत्यस्य अनुसंधानविकासव्ययः क्रमशः ७७ मिलियन युआन्, १२८ मिलियन युआन्, १७४ मिलियन युआन् च आसीत्, यत् वर्षे वर्षे ६.०७%, ६७.१५%, ३५.५९% च वृद्धिं प्रतिनिधियति तथापि समग्रतया तस्य अनुसंधानविकासनिवेशस्य भागः अभवत् कुलराजस्वस्य १०% अनुपातः न्यूनः, केवलं १.६५%, २.००%, १.९५% च ।

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं प्रोया-नगरे ३२२ अनुसंधानविकासकर्मचारिणः सन्ति, यत् वर्षे वर्षे ४०.६१% वृद्धिः अभवत् ।