समाचारं

बोइङ्ग्-रिपोर्ट् : चीनदेशः विश्वस्य बृहत्तमः विमानयात्रा-विपण्यः भविष्यति इति अपेक्षा अस्ति, आगामिषु २० वर्षेषु प्रायः ९,००० नूतनानां विमानानाम् आवश्यकता भविष्यति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता जेन् क्षियाङ्ग] अमेरिकन बोइङ्ग् कम्पनी २७ दिनाङ्के स्वस्य नवीनतमं "व्यापारविपण्यदृष्टिकोणं" प्रकाशितवती। २०४३ तमे वर्षे चीनस्य नागरिकविमानयानस्य आकारः द्विगुणाधिकः ९,७४० विमानाः यावत् भविष्यति इति प्रतिवेदने भविष्यवाणी कृता अस्ति । कम्पनी भविष्यवाणीं करोति यत् चीनदेशः विश्वस्य बृहत्तमः विमानयात्राविपण्यः भविष्यति, विश्वस्य बृहत्तमः विस्तृतशरीरयुक्तः बेडाः अपि भविष्यति इति अपेक्षा अस्ति। अनेके विदेशीयमाध्यमाः अस्मिन् विषये ध्यानं दत्त्वा "चीनस्य पर्यटनस्य उल्लासः विमानस्य माङ्गं दुगुणं करिष्यति" इति शीर्षकेण तस्य विषये निवेदितवन्तः ।

बोइङ्ग्अनुमानं भवति यत् आगामिषु २० वर्षेषु चीनदेशे ८,८३० नूतनानि विमानानि योजयितुं आवश्यकता भविष्यति, येषु प्रायः ४०% पुरातनविमानानाम् स्थाने शेषं ६०% यात्रिकविमानस्य आवश्यकतां पूर्तयितुं विमानसेवाभिः नवक्रीतविमानानि भविष्यन्ति एतेषु नूतनविमानमागधासु १५७५ विस्तृतशरीरविमानाः सन्ति ।

बोइङ्ग् वाणिज्यिकविमाननस्य विपणनस्य उपाध्यक्षः होडारेन् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "आर्थिकवृद्ध्या विमानसेवानां च घरेलुमार्गजालस्य निरन्तरनिर्माणेन चालितः चीनस्य यात्री-मालवाहक-नागरिकविमान-विपण्यस्य विस्तारः निरन्तरं भविष्यति इति बोइङ्ग्-कम्पनी चीनस्य वार्षिकयात्रीवृद्धेः भविष्यवाणीं करोति दरः ५.९% अधिकः भविष्यति, यत् वैश्विकसरासरीवृद्धिदरेण ४.७% इत्यस्मात् अधिकम् अस्ति ।

ज्ञातव्यं यत् पूर्वप्रतिवेदनस्य तुलने नवीनतमपूर्वसूचनादत्तांशः सुदृढः अभवत्, यत् चीनीयविपण्यस्य क्षमतायाः विषये बोइङ्ग्-संस्थायाः अधिकं आशावादं अपि प्रतिबिम्बयति अस्मिन् वर्षे मेमासे बोइङ्ग् चीनस्य अध्यक्षः लियू किङ्ग् इत्यनेन मीडियासञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् बोइङ्ग् चीनीयविपण्यं "शीर्षप्राथमिकता" इति मन्यते, आगामिषु २० वर्षेषु वर्धमानमागधायाः सह चीनीयविपण्यस्य विषये आशावादी अस्ति।

पूर्वं यूरोपीयविमाननिर्मातृकम्पनी एयरबस् इत्यनेन प्रकाशितेन वैश्विकविमानसेवाविपण्यपूर्वसूचना अपि दर्शितवती यत् चीनदेशः आगामिषु २० वर्षेषु विश्वस्य बृहत्तमः विमानसेवाविपणनः भविष्यति इति अपेक्षा अस्ति।

चीनदेशस्य विमानसेवाभिः अस्मिन् वर्षे २०१९ तमस्य वर्षस्य अन्तर्राष्ट्रीयक्षमतायाः ८९% भागः पुनः स्थापितः इति विमाननउद्योगविश्लेषणसंस्थायाः सिरिअम् इत्यस्य सूचना अस्ति । चीनदेशस्य नागरिकविमाननउद्योगविकाससांख्यिकीयबुलेटिन् अस्मिन् वर्षे मेमासे प्रकाशितेन २०२३ तमे वर्षे अयं उद्योगः ६१९.५७६४ मिलियनयात्रिकाणां परिवहनं करिष्यति, यत् पूर्ववर्षस्य अपेक्षया १४६.१% अधिकम् अस्ति २०२३ तमे वर्षे अन्ते नागरिकविमानन-उद्योगे परिवहनविमानानाम् संख्या ४,२७० आसीत्, यत् पूर्ववर्षस्य अन्ते १०५ अधिकम् आसीत् तेषु ४७३ विस्तृतशरीरयात्रीविमानाः ३,२७६ संकीर्णशरीरयात्रीविमानाः च सन्ति ।

बोइङ्ग् इत्यनेन अपि उक्तं यत् चीनस्य मालवाहकविमानस्य बेडाः प्रायः त्रिगुणाः भविष्यन्ति, यत् तस्य वर्धमानेन ई-वाणिज्य-उद्योगेन चालितं भविष्यति, चीनस्य विमानन-विपण्ये ७८० अरब-डॉलर्-मूल्यानां माङ्गल्यस्य आवश्यकता भविष्यति इति, बैरोन्-संस्थायाः सूचना अस्ति, वर्धमानस्य बेडानां समर्थनार्थं प्रायः ४३०,००० नूतनानां कर्मचारिणां च।

"गुणवत्ता-उत्पादन-समस्यानां श्रृङ्खलायाः अनन्तरं व्याकुलः विमाननिर्माता परिवर्तनं कर्तुं संघर्षं कुर्वन् अस्ति।" २०२४ तमस्य वर्षस्य आरम्भात् एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं चीन-विमानसेवाभ्यः बोइङ्ग्-कम्पनी-संस्थायाः कुलम् २२ विमानानि प्रदत्तानि इति आँकडानि दर्शयन्ति । जुलैमासे बोइङ्ग्-कम्पनी अधुना एव चीनदेशं प्रति स्वस्य ७३७ max विमानस्य वितरणं पुनः आरब्धवान् । "बैरोन्स्" इत्यस्य मतं यत् चीनस्य उल्लासपूर्णस्य विमानविपणनस्य एतत् नवीनतमं पूर्वानुमानं बोइङ्ग् इत्यस्य नूतनानां आदेशानां द्वारं उद्घाटयितुं शक्नोति।