समाचारं

मोदी २०४७ तमवर्षपर्यन्तं भारतं विकसितदेशं कर्तुम् इच्छति।भारतीयविशेषज्ञाः-विकसितदेशः भवितुम् महिलाविरुद्धं भेदभावं उन्मूलनं कर्तव्यम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स विशेष संवाददाता बाई युआन् भारते ग्लोबल टाइम्स विशेष संवाददाता मी जिओया] अमेरिकी उपभोक्तृसमाचार एण्ड बिजनेस चैनल (cnbc) इत्यनेन २६ तमे दिनाङ्के ज्ञापितं यत् भारतीयप्रधानमन्त्री मोदी २०३० तमे वर्षे भारतस्य आर्थिकसमुच्चयं ५% यावत् वर्धयितुम् इच्छति खरब अमेरिकी डॉलरः , the goal of becoming a developed country by 2047. केचन भारतीया अर्थशास्त्रज्ञाः मन्यन्ते यत् यदि भारतस्य महिलाश्रमबलसहभागितायाः दरं न वर्धते तर्हि एतत् लक्ष्यं प्राप्तुं कठिनं भविष्यति। गतवर्षे भारतस्य महिलाश्रमबलसहभागितायाः दरः प्रायः ३३% आसीत्, यत् १० वर्षपूर्वस्य २७% अपेक्षया अधिकम् अस्ति, परन्तु अद्यापि चीन, अमेरिका, जापान इत्यादिदेशेभ्यः पृष्ठतः अस्ति एतेषु चतुर्षु देशेषु महिलाश्रमबलसहभागितायाः दराः सर्वे ५०% तः उपरि सन्ति ।

भारतीय प्रधानमन्त्री मोदी स्रोतः दृश्य चीन

टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​समाचारः अस्ति यत् यदि भारतं २०४७ तमे वर्षे ३० खरब-अमेरिकीय-डॉलर्-अर्थव्यवस्थायाः लक्ष्यं प्राप्तुम् इच्छति तर्हि तस्य महिला-श्रम-बल-सहभागितायाः दरं दुगुणं कर्तुं, अथवा ७०% यावत् प्राप्तुं आवश्यकता वर्तते वर्तमानविकासप्रवृत्त्यानुसारं २०४७ तमे वर्षे भारते केवलं ११ कोटिः कार्यरताः महिलाः भविष्यन्ति, विकासलक्ष्यं प्राप्तुं च अतिरिक्तं १४५ मिलियनं श्रमिकमहिलानां आवश्यकता भविष्यति

सीएनबीसी इत्यनेन इण्डिया ऑब्जर्वर रिसर्च फाउण्डेशन इत्यस्य वरिष्ठस्य शोधकर्तुः कुमारस्य उद्धृत्य उक्तं यत् यद्यपि भारतीयमहिलानां साक्षरतादरः वर्धितः, प्रजननदरः न्यूनः अभवत्, नगरीकरणस्य उन्नतिः निरन्तरं भवति, अर्थव्यवस्था च वर्धिता, तथापि एतेषां सीमितं भवति भारते महिलाश्रमबलसहभागितायाः दरं वर्धयितुं प्रभावः। सा अवदत् यत् सार्वजनिकस्थानेषु सुरक्षायाः अभावः भारते महिलाश्रमबलसहभागितायाः न्यूनतायाः महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति। यथासम्भवं यौन-उत्पीडनं वा आक्रमणं वा न कर्तुं बहवः युवतयः केवलं स्वगृहसमीपस्थेषु विपण्येषु वा स्थानेषु वा गन्तुं शक्नुवन्ति, ते च गृहात् बहुदूरं गन्तुं न शक्नुवन्ति भारतस्य "व्यापारमानकेन" ज्ञापितं यत् भारतीयमूलस्य अन्तर्राष्ट्रीयमुद्राकोषस्य प्रथमा उपाध्यक्षा गीतागोपीनाथः अवदत् यत् भारते महिलाश्रमबलसहभागितायाः दरं वर्धयितुं महिलानां सुरक्षां सुनिश्चित्य अतीव महत्त्वपूर्णम् अस्ति।

केचन विश्लेषकाः मन्यन्ते यत् महिलाश्रमबलसहभागितायाः न्यूनतायाः कारणं भारतस्य सांस्कृतिकसामाजिकवातावरणात् अविभाज्यम् अस्ति । नेहरू विश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापिका जयति घोषः अवदत् यत् भारतीयसमाजस्य मध्ये महिलाविरुद्धः भेदभावः गभीररूपेण निहितः अस्ति यदि भारतं विकसितदेशः भूत्वा स्वस्य स्थापितान् आर्थिकलक्ष्यान् साधयितुम् इच्छति तर्हि एताः अवधारणाः निर्मूलिताः, व्यवस्थिताः लैङ्गिकभेदस्य बाधाः अपि निवारयितव्याः। स्त्रीरोगविशेषज्ञः कोतवालः अवदत् यत् भारतीयसामाजिकव्यवस्था संस्कृतिश्च महिलानां द्वितीयश्रेणीनागरिकाणां व्यवहारं करोति, अस्याः अवधारणायाः परिवर्तनार्थं दशकशः प्रयत्नाः आवश्यकाः भविष्यन्ति।

भारते "ग्लोबल टाइम्स्" इति विशेषसम्वादकस्य अवलोकनस्य अनुसारं भारते अधिकांशः मध्यमवर्गीयपरिवाराः आशां कुर्वन्ति यत् महिलाः स्वपतिपरिचर्यायै, विवाहानन्तरं बालकानां पालनाय च गृहे एव तिष्ठितुं शक्नुवन्ति। मध्य-उत्तर-प्रदेशेषु "माचो-चौविनिज्म" इत्यस्य सामान्यप्रवृत्तिः अस्ति ।

विवाहानन्तरं येषु उद्योगेषु महिलाः कार्यं कर्तुं शक्नुवन्ति, ते मूलतः चिकित्सा, शिक्षा, वस्त्रं, सौन्दर्यं च इत्यादिषु अनेकक्षेत्रेषु केन्द्रीकृताः सन्ति यतो हि वैद्याः एकः सुसम्मानितः व्यवसायः अस्ति, तस्मात् परिवाराः लाभं प्राप्नुवन्ति, शिक्षा बालकानां आवश्यकतां पूरयति, वस्त्र-सौन्दर्य-उद्योगेषु च महिलाग्राहकाः प्रधानाः सन्ति तत्सह नगरेषु ये महिलाः सुशिक्षिताः सन्ति, ये ग्राम्यक्षेत्रात् नगरम् आगच्छन्ति, ते मुख्यतया हस्तकार्यं कर्तुं शक्नुवन्ति, यथा दासीत्वं, सफाई, निर्माणस्थलेषु इष्टकावाहनं च