समाचारं

"युक्रेन-देशस्य एफ-१६ इत्यनेन प्रथमं वायुयुद्धविजयं प्राप्तम्" ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशेन २६ तमे स्थानीयसमये युक्रेनदेशस्य विरुद्धं बृहत्रूपेण वायुप्रहारः कृतः ।


एफ-१६ युद्धविमानस्य क्षेपणास्त्रप्रक्षेपणस्य स्क्रीनशॉट् (दत्तांशमानचित्रम्)


अमेरिकी "व्यापार अन्तःस्थः" इति जालपुटे अगस्तमासस्य २७ दिनाङ्के उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने अवदत् यत् युक्रेनस्य नवीनतमाः एफ-१६ युद्धविमानाः उड्डयनमिशनं कुर्वन्ति तथा च रूसीविमानप्रहारेन आगच्छन्तः क्षेपणानि पातयन्ति।


समाचारानुसारं ज़ेलेन्स्की इत्यनेन २७ दिनाङ्के कीवनगरे आयोजिते "२०२४ युक्रेन-स्वतन्त्रता-मञ्चे" पुष्टिः कृता यत् युक्रेन-वायुसेना रूसी-आक्रमणानां प्रतिरोधाय अमेरिकन-निर्मित-एफ-१६-युद्धविमानानाम् उपयोगं करोति स्म सः अवदत् यत् युद्धविमानानि "सुष्ठु प्रदर्शनं कृतवन्तः, अनेकानि क्षेपणास्त्राणि निपातयितुं च साहाय्यं कृतवन्तः" इति ।


अस्मिन् युद्धे अद्यावधि “बृहत्तमेषु वायुप्रहारेषु अन्यतमम्” इति अपि प्रतिवेदने उक्तम् a target. युक्रेनदेशेन उक्तं यत् रूसस्य आक्रमणेषु युक्रेनदेशे अनेकेषु स्थानेषु विशेषतः ऊर्जासुविधासु विविधानि महत्त्वपूर्णानि आधारभूतसंरचनानि लक्षितानि सन्ति ।


युक्रेन-वायुसेनाद्वारा सुसज्जिताः एफ-१६ युद्धविमानाः (फोटोस्रोतः: युक्रेन-वायुसेना)


कियन्तः एफ-१६ युद्धविमानाः स्क्रैम्बल् कृताः, कति क्षेपणास्त्राः पातिताः इति विषये ज़ेलेन्स्की इत्यनेन अधिकविवरणं न दत्तम् । परन्तु "बिजनेस इनसाइडर" इत्यस्य मतं यत् एफ-१६ युद्धविमानानाम् युद्धे स्थापनं युक्रेनदेशस्य कृते "महत्त्वपूर्णः क्षणः" अस्ति । यदा एफ-१६ युद्धविमानानि युक्रेनदेशम् आगतानि तदा छायाचित्रेषु ज्ञातं यत् ते केवलं वायुतः वायुपर्यन्तं क्षेपणास्त्रैः सुसज्जिताः आसन्, येन सूचितं यत् तेषां मूलप्रयोजनं विमानविरोधीयुद्धम् आसीत्, यत् अस्मिन् नवीनतम-आक्रमण-परिक्रमे अपि सिद्धम् अभवत्


युक्रेनदेशस्य एफ-१६ इत्यनेन रूसीक्षेपणास्त्रस्य निपातनस्य विषये अमेरिकी "फोर्ब्स्" इति जालपुटेन २७ दिनाङ्के एकस्मिन् प्रतिवेदने विश्वासः कृतः यत् एतत् "प्रथमवारं युक्रेनदेशस्य एफ-१६ युद्धविमानेन वायुयुद्धविजयं प्राप्तम्" इति


समाचारानुसारं यूक्रेन-वायुसेना वायुरक्षा-मिशनं कर्तुं एफ-१६ युद्धविमानानि प्रेषयिष्यति इति प्रारम्भिकानि संकेतानि सन्ति । मार्गदर्शित वायु-वायु-क्षेपणास्त्र-उड्डयनम् । यद्यपि युक्रेनदेशस्य एफ-१६ युद्धविमानानि युक्रेनदेशेन प्राप्तैः पाश्चात्यनिर्मितविकिरणविरोधीक्षेपणैः, जीपीएस-ग्लाइड्-निर्देशितबम्बैः च सङ्गतानि सन्ति तथापि तेषु कदापि वायुतः भूमौ शस्त्राणि न वहन्ति



समीक्षा |

सम्पादक |

प्रूफरीडिंग |

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु