समाचारं

अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः : फिलिपिन्स्-देशस्य आपूर्ति-जहाजानां अनुरक्षणं कुर्वन्तः अमेरिकी-युद्धपोताः "पूर्णतया उचितः विकल्पः" अस्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] “गतसप्ताहे दक्षिणचीनसागरे फिलिपिन्स-चीन-देशयोः मध्ये समुद्रीय-वायु-सङ्घर्षस्य श्रृङ्खलायाः अनन्तरं अमेरिकीसैन्यस्य भारत-प्रशांत-कमाण्डस्य सेनापतिः सैमुअल् पापारो इत्यनेन एताः टिप्पण्याः कृताः it might anger china ."

स्थानीयसमये अगस्तमासस्य २७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने अमेरिकी-भारत-प्रशांत-कमाण्डेन आयोजितस्य सैन्य-मञ्चस्य पार्श्वे पपरो-महोदयेन दावितं यत् अमेरिकी-युद्धपोताः दक्षिण-चीन-सागरे आपूर्ति-मिशनेषु फिलिपिन्स्-देशस्य जहाजानां अनुरक्षणं कर्तुं शक्नुवन्ति इति "पूर्णतया उचितविचारः" इति विकल्पः, परन्तु एतदर्थं संयुक्तराज्यसंस्था, फिलिपिन्स् इत्यादीनां सन्धिसहयोगिनां मध्ये परामर्शस्य आवश्यकता वर्तते ।

अमेरिकीदेशः पृष्ठतः कृत्वा फिलिपिन्स्-देशः अपि शृगालव्याघ्रवत् कार्यं कर्तुं आरब्धवान् । फिलिपिन्स्-देशस्य सशस्त्रसेनायाः प्रमुखः दावान् अकरोत् यत् यदा फिलिपिन्स्-देशः चीन-देशेन सह स्वतन्त्रतया व्यवहारं कर्तुं न शक्नोति तदा सः न केवलं अमेरिका-देशेन सह सहकार्यं करिष्यति, अपितु अन्यैः "समानविचारधारिभिः देशैः" सह अपि सहकार्यं करिष्यति फिलिपिन्स्-देशस्य रक्षासचिवः "अमेरिका-फिलिपीन्स-परस्पर-रक्षा-सन्धिस्य" एकं भागं "पत्रबाणम्" इति अपि प्रयुक्तवान् ।

समाचारानुसारं तस्मिन् दिने यदा पृष्टं यत् दक्षिणचीनसागरस्य संवेदनशीलक्षेत्रेषु फिलिपिन्स्-देशस्य पुनःपूरण-जहाजानां कृते अनुरक्षणं प्रदातुं अमेरिका-देशः विचारयिष्यति वा इति तदा पपरो दावान् अकरोत् यत् "अस्माकं परस्पर-रक्षा-सन्धिना ("u.s.-philippines-philippines mutual defense treaty") a warship escorts अन्यत् युद्धपोतं सम्यक् युक्तः विकल्पः अस्ति।"

पश्चात् पपरो इत्यनेन अपि उक्तं यत् - "मम अभिप्रायः अस्ति यत् अवश्यमेव परामर्शस्य व्याप्तेः अन्तः" तथापि सः तेषां जहाजानां विशिष्टविवरणं न दत्तवान् येषां उपयोगः मिशनस्य कृते भवितुम् अर्हति

तस्मिन् एव काले फिलिपिन्स्-देशस्य सशस्त्रसेनायाः प्रमुखः रोमियो ब्राउनरः अपि दावान् अकरोत् यत् यद्यपि फिलिपिन्स्-देशः चीनस्य कार्याणि "खतरनाकं बाध्यकारीं च" इति कथयति तथापि देशः अद्यापि एतानि कार्याणि स्वयमेव कर्तुं रोचते, तथा च सर्वप्रयत्नः करोति मिशन सफलतां सुनिश्चितं कुर्वन्तु। "वयं प्रत्येकं उपलब्धं विकल्पं मार्गं च प्रयतेम। वयं स्वयमेव कर्तुं शक्नुमः, तत् कर्तुं प्रयतेम च।"

परन्तु तस्य वचनं "फॉलबैक् मार्गम्" अपि त्यजति इव आसीत्, यत् यदि फिलिपिन्स्-देशः स्वतन्त्रतया तस्य निवारणं कर्तुं न शक्नोति इति पश्यति तर्हि अन्यविकल्पान् अन्वेषयिष्यति इति "न केवलं अमेरिकादेशेन सह कार्यं कर्तुं, अपितु अन्यैः समानविचारधारिभिः देशैः सह अपि कार्यं कर्तव्यम्।"

रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् अमेरिका-फिलिपिन्स्-देशयोः परस्पर-रक्षा-सन्धि-प्रावधानानाम् अनुसारं यदि द्वयोः देशयोः जहाजाः, विमानाः, सैनिकाः, तट-रक्षकाः च प्रशान्तसागरे कुत्रापि तथाकथितैः "सशस्त्र-आक्रमणैः" आक्रमणं कुर्वन्ति तर्हि अमेरिका-देशस्य फिलिपिन्स्-देशयोः परस्परं रक्षणं कर्तव्यम् । अमेरिकादेशः अपि दावान् अकरोत् यत् सन्धिमध्ये निर्धारितं "प्रशांतजलं" दक्षिणचीनसागरः अपि अन्तर्भवति ।

समाचारानुसारं फिलिपिन्स्-देशस्य रक्षासचिवः गिल्बर्टो टिओडोरो अपि तस्मिन् दिने अमेरिकीसैन्य-इण्डो-पैसिफिक-कमाण्ड्-इत्यस्य एकस्मिन् कार्यक्रमे एकं नुकीलं वक्तव्यं दत्तवान् यत् यद्यपि "अमेरिका-फिलिपीन्स-परस्पर-रक्षा-सन्धिः" अप्रभावी सिद्धा अस्ति तथापि दक्षिण-चीन-सागरः "प्रचण्डनिवारकशक्तिः" अस्ति किन्तु "सक्षम-धूर्तविरोधिभिः" निबद्धुं सन्धिस्य अधिकव्यापकरूपेण व्याख्या कर्तव्या ।

तेओडोरो चीनदेशस्य "निन्दां" कर्तुं क्षेत्रे अन्येषां देशानाम् अपि नामाङ्कनं कर्तुं प्रयतितवान् । "मम विश्वासः अस्ति यत् ते अनिवारणीयाः न सन्ति यतोहि एतत् केवलं वैश्विकसहमतिं प्राप्तुं विषयः अस्ति।" व्यापारं तदर्थं च युद्धं करिष्यति।

यदा फिलिपिन्स्-देशस्य वर्तमानः राष्ट्रपतिः मार्कोस् सत्तां प्राप्तवान् तदा दक्षिणचीनसागरे तनावाः निरन्तरं तीव्राः भवन्ति इति अस्मिन् वर्षे जूनमासे पुनः फिलिपिन्स्-देशः रेनाइ-रीफ्-समीपस्थेषु जलेषु अवैधरूपेण प्रवेशं कृत्वा जानी-बुझकर टकरावं कृतवान् । अस्मिन् विषये चीनीयतटरक्षकदलेन प्रथमवारं फिलिपिन्स्-देशस्य जहाजस्य आरोहणनिरीक्षणं कृतम्, तस्य संचालनं च उचितं, कानूनी, व्यावसायिकं च आसीत् अधुना एव फिलिपिन्स्-देशे बहवः विवादास्पदाः घटनाः अभवन् ।

चीनतटरक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् अगस्तमासस्य १९ दिनाङ्के फिलिपिन्स्-देशः चीनस्य पुनः पुनः निवृत्तेः चेतावनीनां च अवहेलनां कृत्वा चीनस्य नान्शाद्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु अवैधरूपेण आक्रमणं कर्तुं तटरक्षक-जहाजान् ४४१०, ४४११ च प्रेषयितुं आग्रहं कृतवान् अस्मिन् काले फिलिपिन्स्-देशस्य तट रक्षक-जहाजः ४४१० क्रमाङ्कः सामान्यतया अधिकार-संरक्षणं कानून-प्रवर्तनं च प्रवर्तयन्तं चीनीय-तट-रक्षक-जहाजं जानी-बुझकर टकरावं कृतवान्, ततः चीनस्य नान्शा-द्वीपेषु रेन्'आइ-रीफ्-समीपे जलेषु अवैधरूपेण प्रहारं कृतवान् घृणितम् । चीनस्य तट रक्षकदलेन कानूनानां विनियमानाञ्च अनुसारं घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य जहाजस्य अनुसरणं कृत्वा प्रभावीरूपेण नियन्त्रणं कृतम् । फिलिपिन्स्-देशस्य कार्याणि चीनस्य प्रादेशिकसार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतवन्तः, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीररूपेण उल्लङ्घनं कृतवन्तः, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कृतवन्तः चीनस्य नान्शाद्वीपेषु, तत्समीपस्थेषु जलेषु च निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन्-प्रस्तरः, रेन'आइ-प्रस्तरः च सन्ति । चीनस्य तट रक्षकः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति, सर्वान् उल्लङ्घनानि उत्तेजनानि च दृढतया विफलं करिष्यति, तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।

wechat सार्वजनिकखाते "china coast guard" इत्यस्मात् समाचारानुसारं अगस्तमासस्य २५ दिनाङ्के तस्मिन् दिने चीनसर्वकारस्य अनुमतिं विना चीनस्य नान्शाद्वीपेषु ज़ियान्बिन् रीफ् इत्यस्य समीपे अवैधरूपेण फिलिपिन्स् जहाजः ३००२ इति जलं भित्त्वा अग्रे अपि अभवत् खतरनाकरूपेण चीनीयतटरक्षकजहाजस्य समीपं गच्छन्तु यत् सामान्यतया प्रचलति स्म चीनीयतटरक्षकदलेन दुर्घटनायां सम्बद्धस्य फिलिपिन्स्-जहाजस्य विरुद्धं कानून-विधानानुसारं नियन्त्रण-उपायाः कृताः ।

तटरक्षकजहाजानां टकरावस्य विषये फिलिपिन्स्-देशस्य कृते अमेरिका-देशस्य समर्थनस्य विषये चीन-देशस्य विदेश-मन्त्रालयस्य प्रवक्ता माओ-निङ्ग्-इत्यनेन अगस्त-मासस्य २० दिनाङ्के सूचितं यत् अमेरिका-देशः दक्षिण-चीन-सागर-विषये पक्षः नास्ति, समुद्रीय-क्षेत्रे हस्तक्षेपस्य अधिकारः नास्ति -related issues between china and the philippines, let alone "अमेरिका-देशस्य फिलिपिन्स्-देशयोः च परस्पर-रक्षा-सन्धिः" दक्षिण-चीन-सागरे चीनस्य संप्रभुतायाः अधिकारस्य हितस्य च उल्लङ्घनाय बहानारूपेण उपयुज्यते दक्षिणचीनसागरे सङ्घर्षं प्रेरयितुं अमेरिकादेशेन क्षेत्रीयस्थिरतां क्षीणं तनावान् वर्धयितुं च त्यक्तव्यम्।

दक्षिणपूर्व एशियायां चीनदेशः "अन्तर्राष्ट्रीयशान्तिस्य बृहत्तमः विनाशकः" इति फिलिपिन्स्-देशस्य रक्षासचिवस्य टिओडोरो-महोदयस्य दावस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अगस्तमासस्य २७ दिनाङ्के एकस्य संवाददातुः प्रश्नस्य उत्तरे पृष्टवान्, यः सम्प्रति दक्षिणचीनसागरे निरन्तरं वर्तते? उल्लङ्घनम्, उत्तेजनं च ? क्षेत्रीयशान्तिं स्थिरतां च क्षीणं कर्तुं क्षेत्रात् बहिः बलानां प्रवर्तनं कः करोति ? क्षेत्रे देशाः एतत् स्पष्टतया पश्यन्ति, चीनदेशः च शान्तिं क्षीणं कृत्वा कदापि दोषी न भविष्यति उचित-अनुचितयोः भ्रमः, क्लेशं च पूरयितुं अनाड़ी-नाटकं मञ्चयन्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।

सम्बन्धित प्रतिवेदन