समाचारं

ट्रम्पः कथयति यत् सः १० सेप्टेम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिनिर्वाचनविमर्शस्य नियमं स्वीकृतवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वः अमेरिकीराष्ट्रपतिः च ट्रम्पः स्वस्य सामाजिकमञ्चे घोषितवान् यत् सः अमेरिकनप्रसारणनिगमेन (abc) सम्पर्कं कृतवान् यत् सः अमेरिकनप्रसारणनिगमेन (abc) आयोजिते राष्ट्रपतिपदस्य वादविवादे भागं ग्रहीतुं शक्नोति यत् सः फिलाडेल्फिया, पेन्सिल्वेनियानगरे आयोजितः on september 10. निगमः (abc) एकं सम्झौतां प्राप्तवान् यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य वादविवादं करिष्यति।

ट्रम्पः अवदत् यत् अस्य वादविवादस्य नियमाः सीएनएन-संस्थायाः आयोजितस्य अन्तिमविमर्शस्य समानाः भविष्यन्ति। यावत् अभ्यर्थिनः वक्तुं वारः न भवति तावत् यावत् सम्पूर्णे वादविवादे उभयोः अभ्यर्थिनः माइक्रोफोनाः निःशब्दाः भविष्यन्ति। अस्य वादविवादस्य कृते स्टूडियो प्रेक्षकाः न भविष्यन्ति।

उपर्युक्तस्य वचनस्य प्रतिक्रिया अद्यापि हैरिस्-दलेन न दत्ता । (सीसीटीवी संवाददाता जू डेझी तथा काओ जियान्)

स्रोतः - सीसीटीवी न्यूज