समाचारं

विदेशीयमाध्यमाः : जेलेन्स्की "युक्रेनविजययोजना" अमेरिकादेशाय प्रस्तौति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २८.रायटर्-युक्रेन-माध्यम-रिपोर्ट्-अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन २७ अगस्त-दिनाङ्के स्थानीयसमये उक्तं यत् युक्रेन-विषयः अन्ततः संवादेन समाप्तः भविष्यति, परन्तु "कीवः सशक्त-स्थितौ भवितुमर्हति", सः च the संयुक्तराज्यसंस्था योजनां प्रस्तौति।

आँकडा मानचित्र : ज़ेलेन्स्की।

समाचारानुसारं ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः कार्याणि योजनायाः भागः अस्ति । परन्तु योजनायां आर्थिक-कूटनीतिक-मोर्चेषु अन्ये पदानि अपि समाविष्टानि सन्ति ।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः कस्यापि वार्तायां प्रादेशिकसम्झौतेः उपयोगं कर्तुं न सज्जः अस्ति।

समाचारानुसारं ज़ेलेन्स्की अग्रिमकार्याणां विषये विस्तरेण न अवदत्, परन्तु सः अमेरिकादेशेन सह योजनायाः विषये चर्चां करिष्यति इति अवदत् ।

युक्रेनदेशस्य राष्ट्रियसवार्तासंस्थायाः (unn) इति वृत्तान्तः अस्ति यत् जेलेन्स्की सितम्बरमासे अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह मिलित्वा योजनां तस्मै प्रस्तौति इति आशास्ति। ज़ेलेन्स्की इत्यनेन योजनायाः वर्णनं "युक्रेनविजययोजना" इति कृतम् ।

रूसी उपग्रहसमाचारसंस्थायाः २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य विदेशमन्त्री लावरोवः यमनस्य विदेशमन्त्री सह मिलित्वा अवदत् यत् यदि पश्चिमदेशः युक्रेनसंकटस्य मध्यस्थतां कृत्वा यूरोपस्य स्थितिं सामान्यीकर्तुं आशास्ति तर्हि तस्य... वार्तामेजं कृत्वा ईमानदारीपूर्वकं वार्तालापं कुर्वन्ति, न तु " zelensky plan " इति ।