समाचारं

विदेशीयमाध्यमाः : मस्कः मैक्रों इत्यस्मै आह्वानं करोति यत् सः फ्रान्सदेशे "टेलिग्राम" संस्थापकस्य दुरोवस्य गिरफ्तारीविषये अधिकविवरणं दातव्यम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] फ्रान्सदेशे सामाजिकमाध्यमस्य "टेलिग्राम" इत्यस्य संस्थापकस्य दुरोवस्य हाले एव गृहीतत्वेन फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन २६ दिनाङ्के सामाजिकमाध्यमेषु x इत्यत्र प्रकाशितं यत् दुरोवस्य गिरफ्तारी "राजनैतिकनिर्णयः" इति अङ्गीकृतवान्। २७ दिनाङ्के tass इत्यादिमाध्यमानां समाचारानाम् अनुसारं तदनन्तरं अमेरिकन उद्यमी सामाजिकमाध्यमानां स्वामी च x musk इत्यनेन macron इत्यस्य पोस्ट् इत्यस्य टिप्पणीक्षेत्रे सन्देशः त्यक्तः यत् macron इत्यनेन durov इत्यस्य गृहीतस्य विषये अधिकविवरणं दातुं आह्वानं कृतम्।

कस्तूरी, डेटा मानचित्र, स्रोत: thepaper image

एजेन्स फ्रान्स्-प्रेस् इत्यस्य पूर्वप्रतिवेदनानुसारं डुरोवस्य गृहीतस्य विषये मैक्रोन् इत्यनेन २६ दिनाङ्के एक्स इत्यत्र “न्यायपालिका कानूनस्य प्रवर्तने पूर्णतया स्वतन्त्रा भवेत्” इति सः अपि अवदत् यत् फ्रान्स्देशे दुरोवस्य गृहीतत्वं "चलितस्य न्यायिकजागृतेः भागः अस्ति। एषः कथमपि राजनैतिकनिर्णयः नास्ति। न्यायाधीशेन अस्मिन् विषये निर्णयः करणीयः" इति।

मैक्रों, डेटा मानचित्र, स्रोत: thepaper image

tass इत्यनेन २७ दिनाङ्के ज्ञापितं यत् मस्कः पश्चात् अस्य पोस्ट् इत्यस्य टिप्पणीक्षेत्रे अवदत् यत् "सः (दुरोवः) किमर्थं गृहीतः इति अधिकविवरणं ज्ञात्वा वैश्विकजनतायाः कृते सहायकं भविष्यति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं बहुभिः फ्रांसीसीमाध्यमैः सूत्रानाम् उद्धृत्य उक्तं यत् दुरोवः २४ दिनाङ्के अजरबैजानदेशात् निजीविमानेन फ्रान्सदेशस्य पेरिस्-नगरस्य समीपे ले बौर्गेट्-विमानस्थानकं प्राप्तवान् तदा सः गृहीतः फ्रांसदेशस्य मीडिया-माध्यमेन उक्तं यत् फ्रांस-पुलिसः मुख्यतया टेलिग्राम-मञ्चे पर्यवेक्षणस्य अभावस्य अन्वेषणार्थं दुरोव्-इत्यस्य गृहीतवान्, येन मञ्चेन विविध-आपराधिक-क्रियाकलापानाम् सुविधा अभवत्

दुरोव, डेटा मानचित्र, स्रोत: विदेशी मीडिया

सिन्हुआ न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् फ्रान्सदेशे रूसीदूतावासेन २५ तमे दिनाङ्के वक्तव्यं प्रकाशितं यत् डुरोवस्य गृहीतस्य वार्ता ज्ञात्वा रूसदेशः तत्क्षणमेव फ्रान्सदेशं विषयं व्याख्यातुं पृष्टवान् तथा च फ्रान्सदेशं दुरोवस्य अधिकारस्य रक्षणं कर्तुं वाणिज्यदूतावाससेवां च प्रदातुं पृष्टवान्, परन्तु अस्मिन् विषये फ्रांस-पक्षः सर्वदा संचारं परिहरति । रूसदेशः दुरोवस्य वकिलस्य सम्पर्कं कुर्वन् अस्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं दुरोवस्य जन्म रूसदेशे अभवत्, तस्य आयुः ३९ वर्षीयः अस्ति सः २०१३ तमे वर्षे रूसदेशे "टेलिग्राम" इति मञ्चस्य स्थापनां कृतवान् । सः २०१४ तमे वर्षे रूसदेशं त्यक्त्वा संयुक्त अरब अमीरातस्य दुबईनगरं गत्वा २०१७ तमे वर्षे तत्र "टेलिग्राम" मुख्यालयं स्थानान्तरितवान्, २०२१ तमे वर्षे च फ्रांसदेशस्य नागरिकतां प्राप्तवान् । अमेरिकन "फोर्ब्स्" पत्रिकायाः ​​अनुमानं यत् दुरोवस्य सम्पत्तिः १५ अरब अमेरिकी डॉलरात् अधिका अस्ति ।