समाचारं

सुपर-टाइफून "शान्शान्" जापानदेशस्य समीपं गच्छति, प्रायः २०० विमानयानानि स्थगितानि सन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २८.जापानप्रसारणसङ्घस्य (nhk) अनुसारं २८ तमे स्थानीयसमये प्रातःकाले जापानदेशस्य क्यूशुद्वीपस्य दक्षिणतटे आगतः २९ तमे दिनाङ्के प्रातःकाले क्यूशुद्वीपस्य दक्षिणतमभागे कागोशिमा-प्रान्तः मौसमस्य चेतावनीम् अयच्छत् ।

चित्रस्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं २८ दिनाङ्के स्थानीयसमये १०:०० वादने आन्ध्रप्रदेशस्य केन्द्रे अधिकतमवायुवेगः ५० मीटर् प्रति सेकण्ड् आसीत् । जापानस्य मौसमविज्ञानसंस्थायाः भविष्यवाणी अस्ति यत् २९ तमे दिनाङ्के दक्षिणे क्युशुद्वीपे अवतरितस्य अनन्तरं हिंसकतूफानानि बृहत्तरङ्गाः च आनयिष्यति, तथा च स्थानीयक्षेत्रं "गम्भीरसजगता" निरन्तरं स्थापयितुं आह्वयति।

समाचारानुसारं क्यूशुनगरे स्थलप्रवेशस्य अनन्तरं क्युशुद्वीपः, शिकोकुद्वीपः, होन्शुद्वीपः च समाविष्टाः जापानस्य अधिकांशभागेषु व्याप्ताः भविष्यन्ति इति अपेक्षा अस्ति, पश्चिमे पूर्वीयजापानदेशे च प्रबलवायुः, प्रचण्डवृष्टिः च भविष्यति शिजुओका-प्रान्तस्य केषाञ्चन क्षेत्राणां कृते पङ्कस्खलनं, नदीजलप्लावनम् इत्यादीनां गौण-आपदानां चेतावनी जारीकृता अस्ति ।

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य एएनए-जापान-विमानसेवा च २८ दिनाङ्के १९६ विमानयानानि रद्दीकृतवन्तौ, येन प्रायः १०,००० जनानां यात्रा प्रभाविता अभवत् । तस्मिन् एव काले क्युशु, टोकाइडो, सान्यो इत्यादीनां काश्चन शिङ्कान्सेन् रेखाः अपि आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य कारणेन अस्थायीरूपेण स्थगिताः अथवा मन्दाः अभवन् ।