समाचारं

अमेरिकीमाध्यमाः : इराणस्य सर्वोच्चनेता अमेरिकादेशेन सह परमाणुवार्ता पुनः आरभ्यत इति संकेतं ददाति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]।

"ईरानस्य सर्वोच्चनेता अमेरिकादेशेन सह तस्य परमाणुकार्यक्रमस्य विषये वार्तायां द्वारं उद्घाटितवान्।" अमेरिकादेशेन सह इराणपरमाणुसम्झौतेः अनुपालनवार्तायां, ईरानीसर्वकारस्य "शत्रुभिः" सह सम्पर्कस्य "कोऽपि हानिः" नास्ति इति ।

इराणस्य सर्वोच्चनेतुः कार्यालयेन प्रकाशितस्य भाषणपाठस्य अनुसारं खामेनी इत्यनेन २७ तमे दिनाङ्के ईराणस्य नूतनराष्ट्रपतिं पेजेशिजियनं तस्य मन्त्रिमण्डलं च "ईरानस्य शत्रुणां" उपरि अवलम्बनं न कर्तुं वा तेषां अनुमोदनस्य प्रतीक्षायाः महत्त्वे बलं दत्तम्। "अवश्यं, तस्य अर्थः न भवति यत् वयं केषुचित् परिस्थितिषु एकेन एव शत्रुणा सह अन्तरक्रियां कर्तुं न शक्नुमः, तत् कृत्वा कोऽपि हानिः नास्ति, परन्तु तेषु आशां मा स्थापयन्तु, शत्रौ विश्वासं मा कुरुत" इति सः अपि अवदत् ."

एसोसिएटेड् प्रेस, न्यूयॉर्क टाइम्स् इत्यादीनि विदेशीयमाध्यमानि खामेनी इत्यस्य नवीनतमस्य वक्तव्यस्य व्याख्यां कृतवन्तः यत् इराणः अमेरिकादेशस्य एकपक्षीयनिवृत्तिकारणात् ईरानीपरमाणुसम्झौतेः दीर्घकालं यावत् स्थगितकार्यन्वयनवार्तालापं पुनः आरभ्यत इति प्रयतते, तस्य व्यवस्थां च करिष्यति the new government to do so.

यथा, २०१३ तमस्य वर्षस्य सेप्टेम्बरमासे यदा इरान् प्रथमवारं परमाणुविषये वार्ताम् आरब्धवान् तदा खामेनी अवदत् यत्, "अहं कूटनीतिशास्त्रे समुचितराजनैतिकपरिहारस्य विरोधं न करोमि। अहं बहुवर्षपूर्वं 'वीरलचीलता' इति कथ्यमानस्य विषये विश्वसामि। वस्तु" इति। परन्तु खामेनी तस्मिन् समये वार्तायां आशावादी नासीत् तथा च अमेरिकादेशे विश्वासं न कर्तुं बहुवारं चेतवति स्म यत् "यदि वार्तायां परिणामाः प्राप्यन्ते तर्हि तत् श्रेष्ठं भविष्यति, परन्तु यदि परिणामाः न सन्ति तर्हि देशः स्वयमेव अवलम्बितव्यः" इति

जुलैमासस्य अन्ते एव शपथग्रहणं कृतवान् सुधारवादीराष्ट्रपतिः पेझेचियान् अमेरिका-पश्चिमयोः सह तनावानां निवारणं कृत्वा नूतनमित्रमण्डलस्य विस्तारस्य वकालतम् करोति सः अभियानकाले अवदत् यत् सः इराणस्य अर्थव्यवस्थायां आर्थिकप्रतिबन्धान् उत्थापयितुं पाश्चात्त्यदेशैः सह परमाणुवार्तालापं करिष्यति। सः मन्यते यत् इरान् कृते पर्याप्तं आर्थिकवृद्धिं प्राप्तुं प्रतिबन्धान् उत्थापनं विदेशीयनिवेशः च महत्त्वपूर्णः अस्ति। "इतिहासस्य कोऽपि सर्वकारः पञ्जरे वृद्धिं समृद्धिं च प्राप्तुं न शक्तवान्

ज्ञातव्यं यत् २०१५ तमे वर्षे इराणपरमाणुसम्झौतेः वार्तायां इराणस्य नूतनः विदेशमन्त्री अरघची, उपराष्ट्रपति जरीफ च गभीररूपेण संलग्नौ आस्ताम् अरघ्ची गतसप्ताहे नूतनवार्तालापस्य आह्वानं कृतवान् यतः अनेके कार्यकालाः समाप्ताः अभवन्। "अस्य दस्तावेजस्य पुनः चर्चा आवश्यकी अस्ति, केचन भागाः च २३ दिनाङ्के परिष्कृताः भवेयुः, परन्तु सः एतदपि बोधितवान् यत् इराणस्य कृते एतत् कर्तुं आधारः अस्ति यत् संयुक्तः राज्यैः यूरोपीयदेशैः च इराणस्य "वैरिणः मनोवृत्तिः" इति लक्ष्यं त्यक्तुं आवश्यकता वर्तते।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं २७ दिनाङ्के खामेनी इत्यस्य भाषणं पेजेशित्सियान् इत्यस्य कृते पुनः वार्तायां आरभ्य राजनैतिकं गारण्टीं दातुं शक्नोति। सामान्यतया इराणस्य सर्वोच्चनेता इति नाम्ना इराणसर्वकारस्य अनेकविषयाणां निबन्धने खामेनी इत्यस्य अन्तिमवचनं वर्तते इति मन्यते ।

अमेरिकीमाध्यमेन गतवर्षस्य जूनमासे एषा वार्ता भग्नवती यत् अमेरिका-इरान्-देशयोः इराणस्य परमाणुकार्यक्रमस्य प्रतिबन्धस्य, कारागारस्थानां अमेरिकननागरिकाणां मुक्तिः च इति विषये मासान् यावत् गुप्तरूपेण वार्तालापः भवति, यस्य लक्ष्यं "अनौपचारिकं, अलिखितं" सम्झौतां प्राप्तुं भवति तदानीन्तनस्य समाचारानुसारं इरान्-देशः सम्झौतां प्राप्तुं येषु शर्तौ सहमतः अभवत्, तेषु वर्तमानस्य ६०% समृद्धस्य यूरेनियमस्य स्तरस्य निर्वाहः, तस्य अधिकं वर्धनं न च अन्तर्भवति ९०% अधिकं प्रचुरतायुक्तं समृद्धं यूरेनियमं परमाणुशस्त्रनिर्माणार्थं उपयोक्तुं शक्यते ।

ओमान-कतार-देशयोः अद्यतनकाले अमेरिका-इरान्-देशयोः अनौपचारिकसञ्चारयोः मध्यस्थरूपेण कार्यं कृतम् अस्ति । अस्मिन् वर्षे मेमासे संयुक्तराष्ट्रसङ्घस्य इराणस्य मिशनेन ओमानदेशे इरान्-अमेरिका-देशयोः परोक्षवार्ता कृता इति पुष्टिः कृता । खामेनी इत्यनेन उपर्युक्तं वचनं कर्तुं पूर्वमेव कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः इरान्-देशं गतवान् ।

द्वयोः देशयोः मध्ये अद्यतनगुप्तवार्तायाः अपेक्षया खामेनी इत्यस्य सन्देशः अधिकः सारभूतः अस्ति वा इति अस्पष्टम्। खामेनी इत्यस्य वक्तव्यस्य विषये पृष्टे अमेरिकीविदेशविभागेन प्रत्यक्षं उत्तरं न दत्तम्, परन्तु "ईरानीनेतृत्वस्य कार्याणां आधारेण न्यायः भविष्यति, न तु तेषां वचनस्य आधारेण" इति

सम्प्रति अमेरिकीसर्वकारे परिवर्तनं भवितुं प्रवृत्तम् अस्ति । विदेशसम्बन्धपरिषदः मध्यपूर्वकार्याणां वरिष्ठः सहकर्मी रे ताकेहः मन्यते यत् यदि डेमोक्रेटिकपक्षस्य उम्मीदवारः हैरिस् नवम्बरमासस्य निर्वाचने विजयं प्राप्नोति तर्हि सम्भाव्यवार्तालापस्य "मापदण्डं निर्धारयितुं" मूलतः तेहरानस्य एषः मार्गः अस्ति, यतः इराणस्य जनानां संख्या अस्ति previous administration.बहवः मन्यन्ते यत् ते “अप्रत्याशित” ट्रम्पेन सह वार्तालापं कर्तुं न शक्नुवन्ति। इरान्-विशेषज्ञः मेहर्जाद-बोरूजेर्दी-महोदयः चेतवति यत् खामेनी-महोदयस्य वक्तव्यस्य अर्थः अमेरिका-देशेन सह मुक्त-प्रत्यक्ष-वार्तायां हरित-प्रकाशः न भवेत् इति।

गाजापट्टिकायां यथा यथा संघर्षः वर्धते तथा तथा इरान्-इजरायलयोः मध्ये तनावाः वर्धन्ते, अमेरिका-इरान्-योः सम्बन्धाः तनावपूर्णाः एव सन्ति ३१ जुलै दिनाङ्के इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृह्णन् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकब्यूरो इत्यस्य नेता हनियेहस्य हत्यायाः अनन्तरं इरान् इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं धमकी अपि दत्तवान् यद्यपि पूर्णप्रतिकारः अद्यापि न आगतः तथापि मध्यपूर्वे अधिकसङ्घर्षस्य चिन्ता अद्यापि वर्तते, येन ईरानीपरमाणुविषये वार्तायां सम्भावनासु अपि अनिश्चितता वर्धते।

ईरानीपरमाणुविषये २०१५ तमे वर्षे कृते व्यापककार्ययोजनायाः अनुसारं इराणदेशः अन्तर्राष्ट्रीयसमुदायेन प्रतिबन्धानां ह्रासस्य विनिमयरूपेण स्वस्य परमाणुकार्यक्रमं सीमितं कृत्वा यूरेनियमं ३.६७% अधिकं न समृद्धं कर्तुं प्रतिज्ञातवान् २०१८ तमस्य वर्षस्य मे-मासे अमेरिका-देशः एकपक्षीयरूपेण सम्झौतेः निवृत्तः अभवत्, तदनन्तरं पुनः आरभ्य इरान्-विरुद्धं नूतनानि प्रतिबन्धानि योजितवान् । २०१९ तमस्य वर्षस्य मे-मासात् आरभ्य इरान्-देशः क्रमेण सम्झौतेः केषाञ्चन शर्तानाम् कार्यान्वयनम् स्थगितवान्, परन्तु कृताः उपायाः "प्रतिवर्तनीयाः" इति प्रतिज्ञां कृतवान् । २०२१ तमे वर्षे इराणपरमाणुसम्झौतेः प्रासंगिकपक्षैः आस्ट्रियादेशस्य वियनानगरे अमेरिकादेशस्य, इराणस्य च अनुपालनस्य पुनः आरम्भस्य विषये चर्चां कर्तुं बहुवारं वार्ता कृता, यत्र अमेरिकादेशः परोक्षरूपेण वार्तायां भागं गृहीतवान्

गतवर्षस्य सितम्बरमासे अमेरिका-इरान्-देशयोः परस्परं निरोधितानां मुक्तिः अभवत् इराणस्य आवश्यकता मानवीयसामग्री। परन्तु गतवर्षस्य अक्टोबर् मासे प्रवृत्तस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः अमेरिका-ईरान-वार्तालापप्रक्रियायां बाधां जनयति स्म । अमेरिकादेशः मूलतः इरान्-देशः कतार-बैङ्केभ्यः धनं निष्कासयितुं निवारितवान् । मेमासे ईराणस्य पूर्वराष्ट्रपतिरैसी-पूर्वविदेशमन्त्री अब्दुल्लाहियनयोः दुःखदमृत्युना इराणस्य अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (iaea) च सहकार्यस्य उन्नयनार्थं वार्ता अपि स्थगितवती।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।