समाचारं

निर्वाचनस्य उल्टागणना अमेरिकीविशेषाभियोजकः ट्रम्पविरुद्धं आपराधिक-अभियोजनं पुनः उद्घाटयितुं प्रयतते

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

२०२४ तमे वर्षे अमेरिकीनिर्वाचनात् केवलं मासद्वयाधिकं अवशिष्टं भवति चेत् रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पः पुनः न्यायिककष्टे भवितुं शक्नोति।

रायटर् इत्यादीनां प्रतिवेदनानां अनुसारं २७ दिनाङ्के अमेरिकीन्यायविभागस्य विशेषाभियोजकः जैक् स्मिथः अस्मिन् वर्षे जुलैमासस्य मध्यभागे न्यायालयेन अभियोगपत्रं निरस्तं कृत्वा ट्रम्पस्य अनुसरणं कुर्वन् अस्ति, सः सोमवासरे स्थानीयसमये संघीयअपीलन्यायालये अनुरोधं कृतवान्। स्मिथः अवैधरूपेण नियुक्तः, अभियोजनाय अयोग्यः इति निर्णयं पलटयितुं पदं त्यक्त्वा अवैधरूपेण गोपनीयदस्तावेजान् धारयितुं ट्रम्पस्य विरुद्धं आपराधिक-आरोपान् पुनः स्थापयन्तु।

तदतिरिक्तं स्मिथस्य दलेन २०२० तमस्य वर्षस्य निर्वाचने ट्रम्पस्य कथितहस्तक्षेपस्य विषये मंगलवासरे नूतनं अभियोगपत्रं प्रदत्तम्, यस्य विषयवस्तु गतमासे राष्ट्रपति ट्रम्पस्य उन्मुक्तिविषये अमेरिकी सर्वोच्चन्यायालयस्य अन्तिमनिर्णयस्य आधारेण समायोजिता।

समाचारानुसारं नूतन-अभियोगपत्रे ट्रम्प-विरुद्धं चत्वारि आपराधिक-आरोपाः अवशिष्टाः सन्ति, परन्तु तस्य कथित-कार्यस्य केचन वर्णनानि अपास्यन्ति, नूतन-अभियोगपत्रे च ४५ पृष्ठानि ३६ पृष्ठानि यावत् न्यूनीकृतानि सन्ति परन्तु रायटर्स् इत्यनेन दर्शितं यत् नवम्बर् ५ दिनाङ्के निर्वाचनात् पूर्वं अभियोगपत्रं विवादस्य चरणे प्रवेशं करिष्यति इति "अत्यन्तं असम्भावना" अस्ति।

अमेरिकी-इतिहासस्य प्रथमः पूर्वराष्ट्रपतिः यः आपराधिकरूपेण अभियोगं कृतवान् इति नाम्ना ट्रम्पः चतुर्णां आपराधिकप्रकरणानाम् अन्तर्गतः अस्ति, यत्र २०१६ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनात् पूर्वं अभिनेत्रीभ्यः "हश मनी" इति भुक्तिः, पदं त्यक्त्वा गोपनीयदस्तावेजानां अनुचितं निबन्धनं, २०२० ए राष्ट्रपतिनिर्वाचनादिकार्यं कृत्वा तस्य विरुद्धं कुलम् ९१ आरोपाः दाखिलाः ।

गतमासे (जुलाई) ट्रम्पदलेन "प्रमुखकानूनीविजयानाम्" श्रृङ्खला प्राप्ता: एकतः अमेरिकी सर्वोच्चन्यायालयेन निर्णयः कृतः यत् ट्रम्पः आपराधिक-अभियोजनात् राष्ट्रपति-प्रतिरक्षायाः किञ्चित् प्रमाणं प्राप्नोति, निम्नन्यायालयेभ्यः पुनः निर्धारणं कर्तुं निर्देशं दत्तवान् the cases in which which of trump’s actions are official acts ये अभियोजनात् अप्रतिरक्षिताः सन्ति। एतत् निर्णयं प्रत्यक्षतया "हश मनी" प्रकरणं विहाय त्रयोऽपि प्रकरणानाम् स्थगनं कृतवान् अपरपक्षे फ्लोरिडा-सङ्घीय-जिल्ला-न्यायालयस्य न्यायाधीशः एरिन् कैनन् विशेष-अभियोजकस्य जैक-स्मिथस्य नियुक्तिं "असंवैधानिकम्" तथा च ट्रम्पस्य विरुद्धं स्वस्य मुकदमान् असंवैधानिकं मन्यते स्म गोपनीयदस्तावेजाः तस्य मुकदमानां दाखिलीकरणस्य अधिकारः इति आधारेण निरस्तः अभवत् ।

अमेरिकीमाध्यमानां व्यापकसमाचारानाम् अनुसारं २७ अगस्तदिनाङ्के स्थानीयसमये जैकस्मिथः वाशिङ्गटनसङ्घीयन्यायालये नूतनं अभियोगपत्रं प्रस्तौति स्म, ट्रम्पविरुद्धस्य आरोपस्य शब्दावलीषु परिवर्तनं कृत्वा अभियोजनं ट्रम्पस्य उपरि केन्द्रीकृत्य साधारणराजनैतिकप्रत्याशीरूपेण, पुनः निर्वाचितः इति। न तु तत्कालीनराष्ट्रपतिक्षमतायां, ट्रम्पविरुद्धं चत्वारि मूलआरोपान् धारयन्।

समाचारानुसारं अस्य अर्थः अस्ति यत् स्मिथस्य दलं आरोपस्य व्याप्तिम् संकुचितं कृत्वा ट्रम्पविरुद्धं प्रकरणं निरन्तरं धक्कायति येन सर्वोच्चन्यायालयस्य उन्मुक्तिविषये निर्णये प्रवर्तते।

नूतनं अभियोगपत्रं ४५ पृष्ठात् ३६ पृष्ठं यावत् न्यूनीकृतवान्, २०२० तमस्य वर्षस्य निर्वाचनकाले भ्रष्टाचारस्य निर्वाचनपरिणामानां घोषणां कर्तुं ट्रम्पः अमेरिकीन्यायविभागस्य उपरि दबावं कर्तुं प्रयतितवान् इति आरोपः त्यक्तः, ततः परं ट्रम्पस्य न्यायविभागस्य अधिकारी जेफ्री जेफ्री क्लार्कस्य च उल्लेखः न कृतः, २०२० तमस्य वर्षस्य निर्वाचनकाले । तथा पूर्व अमेरिकी महान्यायवादी बिल बार्.

नूतन अभियोगपत्रे संघीयसर्वकारात् बहिः साक्षिणां प्रमुखसाक्ष्यं प्रमाणं च बहुधा धारयति, यथा एरिजोना-सदनस्य पूर्वसभापतिः रस्टी बावर्सः, यः साक्ष्यं दत्तवान् यत् मतदातानां मिथ्यारूपेण परिचयं कर्तुं ट्रम्पेन दबावः कृतः इति धोखाधड़ीयाः आधारेण विशेषसुनवायी आयोजिता। परन्तु तत्कालीनस्य उपराष्ट्रपतिं माइक पेन्सं बाइडेन् इत्यस्य निर्वाचनप्रमाणीकरणप्रक्रियायां बाधां कर्तुं ट्रम्पः प्रेरयितुं प्रयतितवान् इति प्रमुखाः आरोपाः स्थापिताः आसन्।

विशेषवकीलकार्यालयेन मंगलवासरे नूतन अभियोगपत्रस्य दाखिलीकरणस्य कारणानि व्याख्याय वक्तव्यं प्रकाशितम्। वक्तव्ये उक्तं यत्, "अस्मिन् प्रकरणे प्रमाणानि न श्रुतवन्तः नूतनं भव्यं निर्णायकमण्डलं प्रति अस्माभिः प्रदत्तं नूतनं अभियोगपत्रं सर्वोच्चन्यायालयस्य निर्णयस्य, रिमाण्ड्-निर्देशानां च सम्मानं कार्यान्वयनञ्च कर्तुं सर्वकारस्य प्रयत्नाः प्रतिबिम्बयति प्रमाणीकरणप्रक्रिया प्रतिवादीनां आधिकारिकदायित्वं नास्ति, परन्तु राष्ट्रपतिपदस्य उम्मीदवारत्वेन तस्य व्यक्तिगतहितं भवति एव।"

स्मिथस्य दलं ट्रम्पविरुद्धं पृथक् संघीय-आपराधिक-प्रकरणं पुनः उद्घाटयितुं अपि प्रयतते। पूर्वदिने (अगस्त-मासस्य २६) ते अटलाण्टा-नगरस्य ११ तमे संघीय-सर्किट-अपील-न्यायालये ट्रम्प-गोपनीय-दस्तावेज-प्रकरणे आपराधिक-आरोपान् निरन्तरं कर्तुं स्मिथस्य नियुक्तिः “असंवैधानिकः” इति फ्लोरिडा-न्यायाधीशस्य एरिन् कैनन्-महोदयस्य निर्णयं पलटयितुं पृष्टवन्तः

ते अपीलीयन्यायालयं मौखिकवादस्य समयनिर्धारणं कर्तुं अपि पृष्टवन्तः, पत्रे तर्कयन् यत् "काङ्ग्रेसेन महान्यायवादीनां, अनेकानां कार्यकारीविभागानाम् प्रमुखानां च व्यापकं अधिकारं दत्तं यत् तेन एजेन्सीषु सः नेतृत्वं करोति, तेषां कृते विधिना नियुक्तानि दायित्वं निर्वहन्ति" इति accusing cannon of न्यायाधीशस्य निर्णयः "बाध्यकारी सर्वोच्चन्यायालयस्य पूर्वानुमानात् विचलति" तथा च "विशेष अभियोजकस्य नियुक्तिं अधिकृत्य कानूनस्य दुर्व्याख्यां करोति।

ट्रम्पस्य अभियानेन सोमवासरे उक्तं यत् न्यायालयेन स्मिथस्य अनुरोधं अङ्गीकृत्य ट्रम्पस्य सम्मुखे अन्यप्रकरणानाम् अङ्गीकारः करणीयः।

"न केवलं फ्लोरिडा-देशे अवैध-अभियोजनस्य निष्कासनस्य पुष्टिः करणीयः, अपितु सर्वाणि राजनैतिक-डायन-मृगयानि तत्क्षणमेव निरस्तानि भवेयुः। डेमोक्रेटिक-न्यायविभागेन एतानि सर्वाणि राजनैतिक-आक्रमणानि हैरिस्-राजनैतिक-प्रतिद्वन्द्वी ट्रम्प-विरुद्धं निर्वाचनहस्तक्षेप-षड्यंत्ररूपेण समन्वयितानि। अस्तु, समाप्तं कुर्मः एतत् एकत्र अस्माकं न्यायव्यवस्थायाः सर्वं शस्त्रीकरणं" इति ट्रम्पस्य अभियानस्य प्रवक्ता स्टीवेन् चेउङ्ग् इत्यनेन विज्ञप्तौ घोषितम्।

स्मिथस्य कार्यालयेन मंगलवासरे प्रारब्धस्य नूतनस्य अभियोगपत्रस्य विषये ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे "रियल सोशल" इति "हास्यास्पदम्" इति उक्तवान्, सर्वोच्चन्यायालयस्य उन्मुक्तिनिर्णयेन सम्पूर्णं प्रकरणं खारिजं कर्तव्यम् इति च अवदत्। "स्मिथः सर्वोच्चन्यायालयस्य निर्णयं परिहर्तुं प्रयत्नतः समीचीनतया एव प्रकरणं पुनः लिखितवान्" इति सः लिखितवान् यत् "अस्माकं देशस्य जनाः मम विरुद्धं एतेषां सर्वेषां भ्रष्टाचारमुकदमानां सह किं भवति इति द्रक्ष्यन्ति, नवम्बर् ५ दिनाङ्के च भविष्यन्ति प्रतिक्रियारूपेण भूस्खलनविजयः।"

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​व्यापकप्रतिवेदनानुसारं अमेरिकी सर्वोच्चन्यायालयेन आपराधिकप्रतिरक्षायाः अन्तिमनिर्णयस्य अनन्तरं ट्रम्पविरुद्धं दाखिलेषु चतुर्षु आपराधिकप्रकरणेषु केवलं एकस्मिन् एव २०१६ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनात् पूर्वं अश्लील-अभिनेत्र्याः कृते "हश-धनस्य" भुक्तिः अभवत् .प्रकरणं विवेचनपदे प्रविशति। अस्मिन् वर्षे मे-मासस्य ३० दिनाङ्के ट्रम्पः दोषी इति निर्णीतः, परन्तु इम्युनिटी-निर्णयस्य कारणेन तस्य दण्डः अपि विलम्बितः अभवत् ।

यदि मूलतः सेप्टेम्बरमासे निर्धारितस्य "हश मनी" प्रकरणस्य निर्णयः सफलतया स्थगितः भवति तर्हि तस्य अर्थः अस्ति यत् नवम्बरमासस्य निर्वाचनात् पूर्वं ट्रम्पः आपराधिक-अभियोजनस्य सामना न कर्तुं शक्नोति, न्यायालये उपस्थित्या अभियानं च बाधितं न भविष्यति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।