समाचारं

एतत् कथ्यते यत् एप्पल् नूतनानि airpods pro 3 हेडफोन्स् विकसयति, तथा च anc शोरनिवृत्त्यप्रभावः "बहुत उत्तमः" अस्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् सम्प्रति एप्पल् इत्यस्य आधिकारिकजालस्थले चत्वारि प्रकाराणि airpods हेडफोन्स् क्रेतुं शक्यन्ते : द्वितीयपीढीयाः airpods, तृतीयपीढीयाः airpods, द्वितीयपीढीयाः airpods pro, airpods max हेडफोन्स्, तृतीयपीढीयाः airpods it च इदं द्वयोः संस्करणयोः अपि विभक्तम् अस्ति : lightning charging box तथा magsafe charging box इति ।

पूर्वसूचनानुसारं एप्पल्-कम्पनी १० सितम्बर्-दिनाङ्के विशेषे कार्यक्रमे airpods 4 इति हेडफोन्स् विमोचयिष्यति इति अपेक्षा अस्ति । @kosutami (it house note: एतादृशाः एव एप्पल् नूतनाः उत्पादप्रक्षेपणयोजनाः बहुवारं उजागरिताः) इत्यस्य अनुसारं एप्पल् नूतनानि airpods pro अपि विकसितं कुर्वन् अस्ति ।

airpods pro 3 "अति उत्तमं" सक्रियशब्दरद्दीकरणं प्रदाति इति कथ्यते, "शीघ्रमेव" विमोचितं भविष्यति ।

ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यनेन अपि एप्पल् इत्यस्य अग्रिमपीढीयाः एयरपोड्स् प्रो इत्यस्य उल्लेखः कृतः । सः अवदत् यत् एयरपोड्स् प्रो ३ २०२५ तमे वर्षे कदाचित् विमोचनं कर्तुं योजना अस्ति, तत्र नूतनानि स्वास्थ्यविशेषतानि, नूतनानि श्रव्यचिप्स् इत्यादीनि प्रदास्यति।

तदतिरिक्तं गुर्मन् इत्यनेन अपि उक्तं यत् एप्पल् एयरपोड्स् ४ इत्यस्मिन् शोरनिवृत्तिकार्यं प्रवर्तयितुं योजनां करोति । हेडफोन्स् १० सेप्टेम्बर् दिनाङ्के विशेषे "it's glowtime" इति कार्यक्रमे विमोचिताः भविष्यन्ति, कोसुतामी अपि तथैव किमपि उल्लेखितवान् ।