समाचारं

टेलिग्राम संस्थापकः गृहीतः : wed3 प्रौद्योगिकीकम्पनीनां गोपनीयतासंरक्षणस्य कानूनीपरिवेक्षणस्य च मध्ये द्वन्द्वः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः ऐयङ

वैश्विकप्रौद्योगिकी-उद्योगे टेलिग्राम-संस्थापकः पावेल् डुरोवः फ्रान्स्-देशे गृहीतः इति वार्ता बम्ब-गोलाकारस्य समकक्षम् अस्ति । व्यापकरूपेण सम्मानितः विवादास्पदः च उद्यमी दुरोवः गोपनीयतासंरक्षणस्य, स्वतन्त्रभाषणस्य च दृढसमर्थनस्य कारणेन अन्तर्जालजगति एकः प्रतिष्ठितः व्यक्तिः अभवत् परन्तु यतः सः फ्रान्सदेशस्य पेरिस्-ले-बौर्गेट्-विमानस्थानके पुलिसैः गृहीतः, तस्य परितः प्रभामण्डलं तत्क्षणमेव क्रूर-कानूनी-वास्तविकतया आच्छादितम् एषा घटना शीघ्रमेव विश्वे व्यापकं ध्यानं चर्चां च उत्पन्नवती ।

न केवलं प्रौद्योगिकीजगत् आहतं जातम्, टेलिग्रामस्य पृष्ठतः क्रिप्टोमुद्रायाः टोन्कोइन् इत्यस्य मूल्यं दुरोवस्य गृहीतस्य वार्तायाः अनन्तरं तीव्ररूपेण न्यूनीकृतम्, १३% यावत् न्यूनीकृतम् एषः वित्तीय-उतार-चढावः टेलिग्रामस्य वैश्विकप्रभावं तस्य स्थितिं च अधिकं प्रकाशयति यत् प्रौद्योगिक्यां वित्तीयविपण्येषु च उपेक्षितुं न शक्यते । एतत् आकस्मिकं तूफानं बहिः जगतः अपि दुरोवस्य पुनः परीक्षणं कृतवान् तथा च तस्य निर्मितस्य एन्क्रिप्टेड् संचारमञ्चस्य - उपयोक्तृगोपनीयतायाः रक्षणाय, सर्वकारीयसेन्सरशिपस्य प्रतिरोधाय च अत्यन्तं सम्मानितः मञ्चः

दुरोवस्य पौराणिकः उद्यमशीलतायाः कथा सर्वदा प्रशंसिता अस्ति । सः २०१३ तमे वर्षे टेलिग्रामस्य स्थापनां कृतवान् ।गोपनीयतायाः विषये स्वस्य उत्तम-तकनीकी-क्षमतायाः दृढ-स्थित्या च टेलिग्रामः क्रमेण साधारण-सन्देश-अनुप्रयोगात् विश्वस्य प्रभावशालिनः संचार-मञ्चेषु अन्यतमः अभवत् विश्वस्य बह्वीषु देशेषु विशेषतः यत्र वाक् प्रतिबन्धितः भवति तत्र टेलिग्रामः उपयोक्तृभ्यः सुरक्षितं निजीं च संचारस्थानं प्रदाति, तथा च सेंसरशिपस्य प्रतिरोधाय सूचनाप्रसारणाय च महत्त्वपूर्णं साधनं जातम् अस्य उपयोक्तृणां संख्या ९० कोटिः अतिक्रान्तवती, विशेषतः भारत, रूस, युक्रेन, इरान् इत्यादिषु देशेषु टेलिग्रामः लक्षशः जनानां जीवनस्य अनिवार्यः भागः अभवत्

दुरोवस्य गृहीतस्य वार्तायां ऐयिंग् इत्यनेन चिन्तितम् यत् सूचनायुगे यत्र ब्लॉकचेन् प्रौद्योगिकी अधिकाधिकं परिपक्वा भवति तत्र wed3 तथा पारम्परिकप्रौद्योगिकीकम्पनीनां मध्ये गोपनीयतासंरक्षणं सर्वकारीयपरिवेक्षणं च कथं सन्तुलितं कर्तव्यम् इति। यथा यथा विश्वसंरचने द्वन्द्वाः वर्धन्ते तथा तथा अधिकाधिकाः देशाः कानूनी आधारेण न अपितु राजनैतिकप्रयोजनार्थं प्रौद्योगिकीमञ्चानां पर्यवेक्षणं सुदृढं कुर्वन्ति वा वैश्विक-अन्तर्जाल-कम्पनयः अधिक-कठोर-कानूनी-राजनैतिक-दबावानां सामना कर्तुं प्रवृत्ताः सन्ति? स्वतन्त्रतायाः नियन्त्रणस्य च, गोपनीयतायाः, सुरक्षायाः च विषये वैश्विकविमर्शानां नूतनः दौरः। प्रौद्योगिक्याः नियमनस्य च एषः सम्मुखीकरणः अधुना एव आरब्धः स्यात् ।

तारपत्रं वैश्विकसर्वकारस्य पर्यवेक्षणस्य लक्ष्यं भविष्यति इति निःसंदेहम्

२०१३ तमे वर्षे प्रारम्भात् आरभ्य टेलिग्रामः शीघ्रमेव विश्वस्य प्रभावशालिनः सन्देशप्रसारणमञ्चेषु अन्यतमः अभवत् । पावेल् डुरोव् इत्यनेन स्थापितं एप् उत्तमगोपनीयतासंरक्षणविशेषतानां, स्वतन्त्रवाक्यानां अचञ्चलसमर्थनस्य च कारणेन लक्षशः उपयोक्तारः आकर्षितवान् अस्ति दुरोवस्य दृष्टिः अस्ति यत् एकं संचारसाधनं निर्मातुं यत् सर्वकारीयनियन्त्रणस्य अधीनं न भवति तथा च विज्ञापनेन निर्बाधं भवति, येन टेलिग्रामः गोपनीयतासंरक्षणस्य, सेंसरशिपस्य प्रतिरोधस्य च पर्यायः भवति

टेलिग्रामस्य सफलतायाः मुख्यकारणं तस्य अद्वितीयगुप्तीकरणप्रौद्योगिक्याः, मञ्चस्य डिजाइनस्य च कारणम् अस्ति । मञ्चः अन्त्यतः अन्तः एन्क्रिप्टेड् गुप्तगपशपकार्यक्षमतां प्रदाति यत् उपयोक्तृणां वार्तालापानां निरीक्षणं तृतीयपक्षैः वा संग्रहणं वा कर्तुं न शक्यते इति सुनिश्चितं भवति । साधारणेषु गपशपेषु अपि टेलिग्रामः सर्वरे किमपि स्थायी गपशप-अभिलेखं न रक्षितुं प्रतिज्ञायते, येन उपयोक्तृगोपनीयतायाः रक्षणं बहु वर्धते । तदतिरिक्तं टेलिग्रामस्य मुक्ततायाः कारणात् उपयोक्तारः अनामचैनेल्स्, न्यूजफीड्, स्वचालितबॉट् च निर्मातुं शक्नुवन्ति एतानि विशेषतानि मञ्चं पारम्परिकसन्देशप्रसारण-अनुप्रयोगात् परं गन्तुं क्षमताम् अयच्छन्ति, येन एतत् एकं शक्तिशालीं सूचनाप्रसारणं सामाजिकं च साधनं भवति

ऐयिंग् इत्यनेन एकत्रितसूचनानुसारं टेलिग्रामः केवलं दैनिकं गपशपसाधनं न भवति, अपितु अनेकेषु देशेषु क्षेत्रेषु च राजनैतिकसामाजिकसंकटेषु महत्त्वपूर्णां भूमिकां निर्वहति विशेषतः येषु देशेषु अभिव्यक्तिस्वतन्त्रता प्रतिबन्धिता अस्ति, यथा रूस, इरान्, चीनदेशः, तत्र टेलिग्रामः विरोधस्य स्वतन्त्रमाध्यमानां च महत्त्वपूर्णं मञ्चं जातम्, यत् उपयोक्तृभ्यः सेंसरशिपं भङ्ग्य सूचनाप्रसारणे सहायकं भवति अस्य अनामताविशेषता, एन्क्रिप्शन-प्रौद्योगिकी च उपयोक्तृभ्यः अनामिकाः, सर्वकारीयनिरीक्षणात् सुरक्षिताः च भवितुं शक्नुवन्ति ।

रूस-युक्रेन-युद्धकाले टेलिग्रामस्य उपयोगः वर्धमानः, युद्धसम्वादिनां, स्वयंसेवकानां, सामान्यजनानाम् च महत्त्वपूर्णसूचनाः प्रदातुं मञ्चः अभवत् युद्धस्य प्रारम्भानन्तरं युक्रेनदेशस्य उपयोक्तारः अभूतपूर्वपर्यन्तं टेलिग्रामस्य उपरि अवलम्बन्ते स्म यदा अन्ये संचारसाधनाः युद्धेन बाधिताः वा बाधिताः वा अभवन् तदा टेलिग्रामः असंख्यजनानाम् सूचनां प्राप्तुं, सम्बद्धतां च प्राप्तुं जीवनरेखा अभवत्

न आश्चर्यं यत् टेलिग्रामस्य उदयेन विश्वस्य सर्वकाराणां कृते अपि नियामकलक्ष्यं जातम् । अस्य मञ्चे अनामता, एन्क्रिप्शन-विशेषताः न केवलं साधारण-उपयोक्तृणां कृते रक्षणं ददति, अपितु केषाञ्चन अवैध-क्रियाकलापानाम् सुविधां च ददति । अनेन टेलिग्रामस्य सेंसरशिप-दबावः, केषुचित् देशेषु सर्वकारेभ्यः कानूनी-चुनौत्यं च सम्मुखीकृतम् अस्ति ।

कानूनी पक्षः : मञ्चदायित्वस्य गोपनीयतासंरक्षणस्य च विषये यूरोपीय-अमेरिकन-देशयोः कानूनी-अन्तरम्

पावेल डुरोवस्य गिरफ्तारी यूरोप-अमेरिका-देशयोः मध्ये मञ्चदायित्वस्य, गोपनीयतासंरक्षणस्य, सामग्रीविनियमनस्य च विषये कानूनीभेदं प्रकाशयति संयुक्तराज्ये सामाजिकमञ्चाः सामान्यतया संचारशालीनताकानूनस्य धारा २३० आधारेण अधिका कानूनी उन्मुक्तिं प्राप्नुवन्ति । एषः प्रावधानः उपयोक्तृजनितसामग्रीणां प्रत्यक्षकानूनीदायित्वात् मञ्चान् रक्षणं प्रदाति, यावत् मञ्चः अवैधव्यवहारे सक्रियरूपेण भागं न लभते वा योगदानं न करोति, येन मञ्चः अत्यधिककानूनीपरिणामानां चिन्ता विना सेवाप्रदाने ध्यानं दातुं शक्नोति तथा च अमेरिकादेशे संविधानस्य प्रथमसंशोधनेन वाक्स्वतन्त्रता रक्षिता अस्ति, यत् उपयोक्तृसामग्रीप्रबन्धने मञ्चानां अधिकं स्वतन्त्रतां प्राप्तुं शक्नोति अत एव अमेरिकनसामाजिकमाध्यममञ्चाः यथा फेसबुक्, ट्विट्टर् च to इत्यत्र उपयोक्तृसामग्रीसंसाधितुं शक्नुवन्ति कानूनी दायित्वं किञ्चित्पर्यन्तं परिहरन्तु।

परन्तु यूरोपे विशेषतः फ्रान्स् इत्यादिषु देशेषु मञ्चानां कृते कानूनानां कठोरतराः आवश्यकताः सन्ति । यथा, अन्तर्जालस्य द्वेषभाषणविरुद्धं फ्रान्सदेशस्य कानूनम् मञ्चेषु सामग्रीनिरीक्षणस्य अधिकानि आवश्यकतानि आरोपयति सामाजिकमाध्यमेन अवैधरूपेण गणनीयाः सामग्रीः शीघ्रमेव विलोपनीयः, अन्यथा तेषां महती दण्डः भविष्यति अस्य कानूनीरूपरेखायाः उद्देश्यं अनिवार्यसेन्सर्शिपद्वारा द्वेषभाषणस्य, मिथ्यासूचनायाः अन्येषां अवैधसामग्रीणां च प्रसारं सीमितं कर्तुं वर्तते, यत् अमेरिकीकानूनीव्यवस्थायां "स्वतन्त्रभाषणस्य" भागः इति गणयितुं शक्यते

दुरोवस्य गिरफ्तारी टेलिग्रामस्य एतासां सामग्रीं नियन्त्रयन्तः फ्रांसदेशस्य अथवा यूरोपीयसङ्घस्य कानूनानां अनुपालने असफलतायाः प्रत्यक्षतया सम्बद्धा इति दृश्यते (अधिकं आधिकारिकप्रकाशनं प्रतीक्षते)। टेलिग्रामस्य गोपनीयतासंरक्षणस्य, एन्क्रिप्टेड्-सञ्चारस्य च आग्रहः तस्य कृते सर्वकारस्य सामग्री-निरीक्षण-आवश्यकताभिः सह प्रभावीरूपेण सहकार्यं कर्तुं कठिनं करोति, अन्येषां मञ्चानां इव शीघ्रमेव अवैध-गणितानां सामग्रीनां निष्कासनं कर्तुं असमर्थः अस्ति कानूनीवातावरणे एतत् भेदं वैश्विकप्रौद्योगिकीकम्पनीनां सीमापारं कार्यं कुर्वन् विभिन्नकानूनीव्यवस्थानां मध्ये भ्रमणं कर्तुं आवश्यकं भवति, प्रायः दुविधासु पतन्ति

राजनैतिकस्तरः : सर्वकाराणां प्रौद्योगिकीकम्पनीनां च मध्ये गोपनीयतायाः सुरक्षायाश्च युद्धम्

कानूनीचुनौत्यस्य अतिरिक्तं दुरोवस्य गिरफ्तारी विश्वस्य सर्वकाराणां प्रौद्योगिकीकम्पनीनां च मध्ये राजनैतिकक्रीडां प्रकाशयति। प्रौद्योगिक्याः विकासेन सामाजिकमञ्चानां उदयेन च सर्वकारस्य एतेषां प्रौद्योगिकीदिग्गजानां च सम्बन्धः अधिकाधिकं जटिलः अभवत् । स्नोडेन्-घटनायाः अनन्तरं सर्वकारेण एतेषु मञ्चेषु विशेषतः गोपनीयतासंरक्षणस्य राष्ट्रियसुरक्षायाः च मध्ये वर्धमानाः आग्रहाः स्थापिताः ।

टेलिग्रामं उदाहरणरूपेण गृह्यताम् अस्य अन्त्यतः अन्तः एन्क्रिप्शनप्रौद्योगिकी सर्वकाराय उपयोक्तृसञ्चारं सुलभतया प्राप्तुं असम्भवं करोति एतेन न केवलं उपयोक्तृगोपनीयतायाः रक्षणं भवति, अपितु मञ्चः केषाञ्चन अवैधक्रियाकलापानाम् आकर्षणस्थानम् अपि भवति यद्यपि टेलिग्राम इत्यनेन एतेषु अवैधकार्येषु सक्रियरूपेण भागः न गृहीतः, समर्थनं वा न कृतम्, तथापि एतेषु एन्क्रिप्टेड् मञ्चेषु आतङ्कवादिनः, मादकद्रव्यव्यापारिणः इत्यादिभिः अपराधिनः अवैधकार्यं कर्तुं उपयुज्यन्ते येषां निरीक्षणं कठिनं भवति इति सर्वकारः अद्यापि चिन्तितः अस्ति फलतः एतेषु मञ्चेषु गोपनीयतासंरक्षणस्य राष्ट्रियसुरक्षायाः च मध्ये सम्झौतां कर्तुं सर्वकाराणि दबावं ददति ।

ज्ञातव्यं यत् अवैधकार्याणां कृते शोषणं क्रियमाणं केवलं टेलिग्रामं सामाजिकमाध्यममञ्चं नास्ति । उदाहरणार्थं फेसबुक् इति अन्तर्राष्ट्रीय-आतङ्कवादी-सङ्गठने तालिबान्-सङ्घटनेन चिरकालात् उपयुज्यते । अफगानिस्तानदेशे युद्धात् एव नाटो-सेनापतयः एतत् तथ्यं जानन्ति स्म, गतवर्षे अपि न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​पुनः सूचना अभवत् यत् तालिबान्-सङ्घटनेन व्हाट्सएप्-आदि-मञ्चैः सैन्य-कार्यक्रमानाम् समन्वयः कृतः इति यथा, एकः सुरक्षाधिकारी अवदत् यत् स्वस्य सेनापतिना सह सम्पर्कं कर्तुं असमर्थः सन् सः नूतनानां व्हाट्सएप् खातानां माध्यमेन ८० तः अधिकेषु भिन्नसमूहेषु पुनः सम्मिलितः अभवत्, येषु केचन सर्वकारीयव्यापारार्थं उपयुज्यन्ते स्म एतेन ज्ञायते यत् अवैध-उपयोक्तारः अद्यापि एतेषां मञ्चानां लाभं ग्रहीतुं शक्नुवन्ति यद्यपि तेषां रक्षण-व्यवस्थाः सन्ति ।

परन्तु दुरोव् इत्यस्य विपरीतम् अस्य कृते फेसबुक् संस्थापकः मार्क जुकरबर्ग् कस्यचित् देशेन न गृहीतः ।

फ्रान्सदेशे दुरोवस्य गृहीतस्य महत्त्वपूर्णं कारणं भवितुम् अर्हति यत् टेलिग्रामः प्रासंगिकदत्तांशप्रदानार्थं वा अवैधक्रियाकलापानाम् अनुसरणं कर्तुं वा सहायतां कर्तुं फ्रांसदेशस्य कानूनप्रवर्तनसंस्थाभिः सह पूर्णतया सहकार्यं कर्तुं असफलः अभवत् फ्रांस-सर्वकारः मन्यते यत् टेलिग्रामस्य एन्क्रिप्शन-प्रौद्योगिकी, अपारदर्शक-सञ्चालन-प्रतिरूपं च राष्ट्रिय-सुरक्षायाः कृते खतरान् जनयति, अतः अधिक-कट्टरपंथी-उपायान् कृतवान्

एषा घटना केवलं फ्रान्सदेशे एव सीमितं नास्ति, विश्वस्य बहवः देशाः अपि एतादृशीनां समस्यानां सामनां कुर्वन्ति । संयुक्तराज्ये यद्यपि मञ्चस्य उत्तरदायित्वं तुल्यकालिकरूपेण लघु भवति तथापि राष्ट्रियसुरक्षा-आतङ्कवाद-विरोधी-स्तरयोः एन्क्रिप्शन-मञ्चेषु दबावं जनयिष्यति, येन तेषां कानूनप्रवर्तनकार्याणां सहकार्यं करणीयम् एतेन वैश्विकः प्रश्नः उत्पद्यते यत् किं प्रौद्योगिकीकम्पनीभिः राष्ट्रियसुरक्षायाः विनिमयरूपेण उपयोक्तृगोपनीयतायाः त्यागः कर्तव्यः? अन्येषु शब्देषु द्वयोः मध्ये कथं सन्तुलनं ज्ञातव्यम् ? एषः क्रीडा न केवलं टेलिग्रामस्य भविष्यस्य विषये अस्ति, अपितु वैश्विकप्रौद्योगिकीकम्पनीनां कृते गोपनीयतासंरक्षणस्य सर्वकारीयविनियमनस्य च कठिनपरिचयस्य विषये अपि अस्ति