समाचारं

फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः "वृकः" वास्तवमेव आगच्छति।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे नूतनः "बॉण्ड् किङ्ग्" जेफरी गुण्डलाच् इत्यनेन फेडरल् रिजर्व् इत्यनेन व्याजं वर्धयित्वा उच्चव्याजदरवातावरणस्य लाभं गृहीत्वा सुलभलाभं प्राप्तुं अमेरिकीबाण्ड्-मध्ये निवेशस्य व्यापार-रणनीत्याः उल्लेखार्थं टी-बिल् एण्ड् बिल् इति पदस्य आविष्कारः कृतः दराः । एकवर्षपूर्वं गुण्डलाच् अद्यापि उद्घोषयति स्म यत् अल्पकालीनबन्धनक्रयणेन ५% उपजः भोक्तुं शक्यते, सहजतया च “विजयः” भवितुम् अर्हति इति ।

अधुना फेडरल् रिजर्वः स्वस्य नीतिव्याजदरं न्यूनीकर्तुं प्रवृत्तः अस्ति, यत् दशकद्वयाधिकेषु सर्वोच्चस्तरस्य अस्ति एकदा व्याजदरेषु कटौतिं कर्तुं आगमनस्य वृकस्य चेतावनी सत्यं जातं चेत् अल्पकालीन अमेरिकीऋणस्य उपजः भविष्यति अनिवार्यतया पतति। परन्तु अस्मिन् सप्ताहे निवेशकानां कृते टी-बिलस्य बिलव्यापारस्य च "व्यसनात्" मुक्तिः कठिना इति भासते।

ग्लोबल फण्ड् इंडस्ट्री एसोसिएशन इन्वेस्टमेण्ट् कम्पनी इन्स्टिट्यूट् इत्यनेन गतसप्ताहे प्रकाशितानां आँकडानां मध्ये ज्ञातं यत् गतबुधवासरे अगस्तमासस्य २१ दिनाङ्कपर्यन्तं अस्मिन् मासे अमेरिकीमुद्राबाजारनिधिषु प्रायः १०६ अरब अमेरिकीडॉलर् प्रवहति स्म, यत्र कुलसम्पत्तयः ६.२४ खरब अमेरिकीडॉलर् इत्यस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः। टिप्पण्यां उक्तं यत् ६.२४ खरब डॉलरस्य प्रायः ६०% कोविड्-१९ महामारीतः नगदं सञ्चयं कुर्वन्तः कम्पनीभ्यः आगच्छति, शेषं च खुदरानिवेशकानां कृते आगच्छति ये केवलं बैंकनिक्षेपापेक्षया आयः अधिका इति सन्तुष्टाः सन्ति।

मीडिया इत्यनेन दर्शितं यत् पिमको, ब्लैक रॉक् इत्यादीनां संस्थानां, तथैव वालस्ट्रीट्-निधि-प्रबन्धकानां च निवेशकानां दीर्घकालीन-बाण्ड्-विनियोगः वर्धयितुं बहुवारं अनुशंसितं यतः भविष्ये नगदस्य प्रतिफलं केवलं तीव्र-वातावरणे न्यूनीभवति | ब्याजदरेषु कटौती, दीर्घकालीनपरिपक्वतायुक्तेषु ऋणेषु निवेशः अपि नगदसमतुल्येषु निवेशकाः, सभ्यपूञ्जीलाभान् कृत्वा, तावत्पर्यन्तं यथास्थितिं निर्वाहयितुम् अधिकं प्रसन्नाः प्रतीयन्ते। किमर्थम् एतत् भवति ?

चार्ल्स श्वाब् इत्यस्य मुख्यनियत-आय-रणनीतिज्ञस्य कैथी जोन्स् इत्यस्य मते पूर्वं सर्वेषां व्याजदरेषु कटौतीं कर्तुं बहुवारं चर्चा कृता अस्ति, परन्तु रोदनशीलस्य वृकस्य कथा कदापि सत्यं न जातम्, अतः बहवः जनाः केवलं व्याजदरेषु कटौतीयाः वास्तविकरूपेण आगमनस्य प्रतीक्षां कुर्वन्ति स्यात् .अन्ततः नगदनिवेशे अटितुं तार्किकम् अस्ति तस्य अर्थः नास्ति। यदि उपजः पतति तर्हि मुद्राविपण्यनिधिषु ६ खरब डॉलरात् अधिकं भवितुं बहु अर्थः नास्ति।

गतशुक्रवासरे केन्द्रीयबैङ्कस्य जैक्सनहोल् वार्षिकसभायां फेडरल् रिजर्वस्य अध्यक्षेन पावेल् इत्यनेन दत्तं भाषणं पूर्णतया डोविस् मोडः इति गण्यते स्म तस्मिन् एव दिने टिप्पण्यानि उक्तं यत् तस्य भाषणेन सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरे कटौतीविषये सर्वाः संशयाः दूरीकृताः। यद्यपि सेप्टेम्बरमासे व्याजदरे कटौती निश्चिता प्रतीयते तथापि केचन विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् मुद्राविपण्यं निवेशकानां कृते अद्यापि आकर्षकं भवितुम् अर्हति।

यदि केवलं १ प्रतिशताङ्केन न्यूनीभवति तर्हि अल्पकालिक-अमेरिका-कोष-बाण्ड्-मध्ये व्याज-दरः ४% इत्यस्य परिधिः एव तिष्ठति, विशेषतः एतत् विचार्य यत् २०२२ तमे वर्षे फेडरल् रिजर्व-संस्थायाः कठिनीकरण-चक्रस्य आरम्भात् पूर्वं व्याज-दराः सन्ति बहुवर्षेभ्यः शून्यस्य समीपे अस्ति दीर्घकालीनकोषस्य उपजः सर्वदा 4% इत्यस्मात् बहु न्यूनः आसीत्, यत् व्याख्यातुं शक्नोति यत् खुदरानिवेशकाः स्वस्थानं परिवर्तयितुं किमर्थं त्वरितम् न सन्ति।

यदि फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं आरभते चेदपि मुद्राबाजारनिधिः खुदरानिवेशकानां न्यूनातिन्यूनं किञ्चित् नगदं धारयितुं शक्नोति यतोहि एतादृशनिवेशाः बङ्केषु निधिनिक्षेपणात् अधिकं प्रतिफलं अपि प्रदास्यन्ति तथा च नकदप्रबन्धनसेवानां बहिःप्रदानं कुर्वतीनां संस्थानां कृते आकर्षकं भवन्ति

२.५ खरब डॉलरस्य सम्पत्तिं प्रबन्धयति इति कैपिटल ग्रुप् इत्यस्य पोर्टफोलियो प्रबन्धकः जॉन् क्वीन् इत्यनेन सूचितं यत् अन्तिमेषु वर्षेषु कठोरीकरणस्य नवीनतमः दौरः प्रथमवारं अस्ति यत् नगदेन वास्तवतः किञ्चित् आयः प्राप्तः, अतः सः निवेशकानां मानसिकतां अवगन्तुं शक्नोति यत् तेषां प्रति झुकावः अस्ति टङ्क। क्वीन् नकदस्य, स्टॉकस्य, नियत-आयस्य च मिश्रणे निवेशस्य क्लासिक-विविधीकरण-रणनीतिं अनुशंसति, यद्यपि सा क्लासिक-रणनीतिः अद्यतनकाले कियत् उत्तमं प्रदर्शनं कृतवती अस्ति

वालस्ट्रीट् इन्साइट्स् इत्यनेन गतमासे उक्तं यत् केचन विश्लेषकाः चिन्तिताः सन्ति यत् एकदा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते तदा मुद्राबाजारनिधिभ्यः अल्पकालिकस्य अमेरिकीकोषागारस्य बन्धनस्य माङ्गल्यं न्यूनीभवितुं शक्नोति, येन अल्पकालीनव्याजदराणि वर्धन्ते, तस्य उपरि निरन्तरं दबावः भवति विपण्यनिधिः । अन्ये विश्लेषकाः मन्यन्ते यत् फेडरल् रिजर्वस्य व्याजदरवृद्ध्या आनितं उच्चं प्रतिफलं ताडयितुं निवेशकाः बहुसंख्येन मुद्राविपण्ये पातितवन्तः, एते धनराशिः प्रचुररूपेण एव तिष्ठति।

जेपी मॉर्गन चेस् इत्यस्य अमेरिकी-अल्पकालीन-दरस्य प्रमुखा टेरेसा हो इत्यस्याः टिप्पणी अस्ति यत् -

विगतत्रयेषु व्याजदरकटनचक्रेषु फेडस्य व्याजदरकटनप्रक्रियायाः उत्तरार्धपर्यन्तं मुद्राविपण्यनिधिभ्यः बहिः प्रवाहितुं न आरब्धम् वर्तमानकाले ४%तः ५%पर्यन्तं उपजः अद्यापि अत्यन्तं आकर्षकः अस्ति