समाचारं

रणनीतिकारः - यदि फेडरल् रिजर्व् व्याजदरेषु महतीं कटौतीं करोति तर्हि सुवर्णस्य मूल्येषु ३००० डॉलरात् अधिकं भवितुं स्वप्नः नास्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिक अनिश्चितता वर्धिता, फेडरल् रिजर्वस्य नीतिप्रवृत्तिषु विपण्यं निकटतया ध्यानं ददाति । अगस्तमासस्य २७ दिनाङ्के ब्लूमबर्ग् मार्केट्स् लाइव् इत्यस्य क्रॉस्-एसेट्-रणनीतिज्ञः वेन् रामः एकस्मिन् विश्लेषणलेखे दर्शितवान् यत् यदि फेडरल् रिजर्व् मार्केट् इत्यनेन अपेक्षितानुसारं बृहत्परिमाणेन व्याजदरेषु कटौतीं करोति तर्हि सुवर्णस्य मूल्यं वर्तमान आर्थिकचक्रस्य कालखण्डे प्रति औंसं ३,००० अमेरिकीडॉलर्-रूप्यकाणि, अपि च ३,२२९ अमेरिकी-डॉलर्-रूप्यकाणि उच्चस्थानं स्पृशन्ति ।

विश्लेषकाः सूचितवन्तः यत् फेडरल् रिजर्वस्य व्याजदरे कटौती सुवर्णस्य मूल्यं वर्धयितुं प्रमुखं कारकं भविष्यति।यदि अमेरिकी महङ्गानि मन्दं भवति तथा च श्रमबाजारः निरन्तरं शीतलं भवति, येन २०२५ तमस्य वर्षस्य अन्ते सञ्चितरूपेण २२५ आधारबिन्दुभिः बेन्चमार्कव्याजदराणि न्यूनीकर्तुं शक्यन्ते तर्हि सुवर्णस्य मूल्यं ३,२२९ डॉलरपर्यन्तं भवितुम् अर्हति

पूर्वानुमानं २००० तमे वर्षस्य आरम्भात् फेडस्य शिथिलीकरणचक्रस्य समये सुवर्णस्य मूल्येषु परिवर्तनस्य, बेन्चमार्कव्याजदराणां च ऐतिहासिकदत्तांशस्य आधारेण भवति ।दत्तांशः दर्शयति यत् बेन्चमार्कव्याजदरेषु प्रत्येकं २५ आधारबिन्दुषु कटौतीं कृत्वा सुवर्णस्य मूल्येषु सामान्यतया प्रायः ६.३% वृद्धिः भवति .यदि फेडस्य शिथिलीकरणक्रियाः अधिकं मध्यमाः सन्ति तर्हि सुवर्णस्य मूल्यस्य शिखरं उपर्युक्तपूर्वसूचनापेक्षया न्यूनं भविष्यति।

अस्मिन् वर्षे आरम्भात् एव सुवर्णविपण्ये प्रबलं गतिः दर्शिता, मूल्येषु २२% वृद्धिः अभवत् ।

तस्मिन् एव काले अमेरिकादेशे महङ्गानि समायोजितस्य उपजस्य पतनेन सुवर्णमूल्यानां कृते अपि दृढं समर्थनं प्राप्तम्,विशेषतः १० वर्षीयं कोषबन्धन-उत्पादनं गतवर्षस्य उच्चतमस्य अपेक्षया प्रायः ९० आधारबिन्दुभिः न्यूनीकृतम् अस्ति, येन सुवर्णस्य आकर्षणं अधिकं वर्धते।

ज्ञातव्यं यत् अमेरिकी-डॉलर-विनिमय-दरस्य परिवर्तनस्य प्रति सुवर्णस्य मूल्यानि अपि अत्यन्तं संवेदनशीलाः सन्ति । अस्य त्रैमासिकस्य आरम्भात् अमेरिकी-डॉलर-सूचकाङ्कः प्रायः ५% न्यूनः अभवत्, यदा तु अमेरिकी-डॉलर्-रूपेण निर्धारितस्य सुवर्णस्य मूल्यं प्रायः ९% त्वरितम् अभवत्, येन अमेरिकी-डॉलर-सूचकाङ्कस्य न्यूनतायाः नकारात्मक-प्रभावस्य पूर्तिः अभवत् एषा घटना पुनः सुवर्णस्य अमेरिकी-डॉलरस्य च नकारात्मकसहसंबन्धं सत्यापयति, निवेशकानां कृते महत्त्वपूर्णं विपण्यसन्दर्भं अपि प्रदाति

वर्तमान फेडरल् रिजर्व् मौद्रिकनीतिचक्रे सुवर्णस्य उत्तलतालक्षणं पूर्णतया प्रदर्शितम् अस्ति । २०२२ तमे वर्षे फेडरल् रिजर्वस्य ४२५ आधारबिन्दुभिः आक्रामकव्याजदरवृद्धेः प्रतिकूलवातावरणस्य अभावेऽपि सुवर्णस्य मूल्यस्थिरतां अद्यापि निर्वाहितम् गतवर्षे फेडरल् रिजर्व् इत्यनेन व्याजदरेषु १०० आधारबिन्दुभिः वृद्धिः निरन्तरं भवति चेदपि सुवर्णस्य मूल्येषु १३% वृद्धिः अभवत् ।

परन्तु विश्लेषणेन एतदपि सूचितं यत् यदा फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तथा च स्पष्टव्यवस्थागतदबावेन सह भवति तदा सुवर्णमूल्यानां वृद्धिः अधिका महत्त्वपूर्णा भवति।ऐतिहासिकदृष्ट्या यथा २००७-२००८ तमस्य वर्षस्य वित्तीयसंकटस्य समये २०२० तमे वर्षे महामारीयाः प्रकोपस्य समये सुवर्णस्य मूल्ये महती वृद्धिः अभवत् परन्तु सम्प्रति यतः विपण्यां प्रणालीगतसंकटस्य स्पष्टलक्षणं नास्ति, अतः सुवर्णमूल्यानां उल्टावस्थायाः सम्भावना किञ्चित् दमिता भवितुम् अर्हति

तत्सह, अपेक्षाणां पूर्तये न्यूनीकरणस्य जोखिमस्य विषये अपि विपण्यस्य सजगता आवश्यकी अस्ति । यद्यपि मार्केट् अपेक्षां करोति यत् फेड व्याजदरेषु महत्त्वपूर्णतया कटौतीं कृत्वा प्रायः ३% यावत् टर्मिनल् व्याजदरस्तरं प्राप्स्यति तथापि एतत् फेडस्य स्वस्य २.८% दीर्घकालीनव्याजदराणां पूर्वानुमानात् दूरं नास्ति, अनिश्चितता च अस्ति वस्तुतः यदा अमेरिकीश्रमविपण्यं शीतलं भवति तदा नियोक्तारः अद्यापि सक्रियरूपेण नियुक्तिं कुर्वन्ति तथा च महङ्गानि फेडस्य अपेक्षितलक्ष्यस्य समीपं गच्छन्ति। यदि श्रमबाजारः सन्तुलितः तिष्ठति तथा च वर्तमानस्तरस्य समीपे महङ्गानि स्थिराः भवन्ति तर्हि फेडः व्याजदरेषु यथा गभीरं कटौतीं कर्तुं न शक्नोति यथा विपणयः अपेक्षन्ते। एतेन सुवर्णमूल्यानां भविष्यस्य प्रवृत्तिः प्रत्यक्षतया प्रभाविता भविष्यति ।