समाचारं

द्विचक्रिकादौडयोः सवारीयां च अराजकता अद्यापि अस्ति "हिंसकाः सवारीसमूहाः" "ब्रेकं न दबावन्ति"?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरपालिकायातायातनियन्त्रणविभागेन जुलैमासस्य २५ दिनाङ्के घोषणा कृता यत् नगरीयमार्गेषु सायकलदौडस्य सख्यं अन्वेषणं करिष्यति। अस्मिन् विषये समाजे व्यापकचिन्ता उत्पन्ना अस्ति। सायकलयानस्य प्रतिस्पर्धात्मकप्रकृतेः अन्धरूपेण अनुसरणं कृत्वा नगरीयमार्गेषु कानूनपालनात्मकानां आवश्यकतानां अवहेलना अन्येषां नागरिकानां सायकलयात्रिकाणां च सुरक्षायां महत् प्रभावं करोति, अतः बहवः शिकायतां प्रवर्तन्ते अस्य वृत्तपत्रस्य १२३४५ नागरिकहॉटलाइनस्य च अद्यैव नागरिकेभ्यः सूचनाः प्राप्ताः यत् दौडः अन्ये च असभ्याः सवारीघटनाः अद्यापि केषाञ्चन उद्यानानां लोकप्रियानाम् "चेक-इन्-स्थानानां" परितः विद्यन्ते
अगस्तमासस्य २२ दिनाङ्के सायंकाले केचन अमोटरयुक्ताः वाहनाः नानहैजी-उद्यानस्य दक्षिणदिशि मार्गे रक्तप्रकाशं चालयित्वा मोटरमार्गे समूहसवारीं निर्मितवन्तः
न्यू शौगाङ्ग् सेतुः उपरि बहवः द्विचक्रिकाः अतीव द्रुतगत्या गच्छन्ति, येन परितः नागरिकानां सुरक्षा प्रभाविता भवति ।
साक्षी
अद्यापि दौडसाइकिलयानं बहुधा दृश्यते
"लालप्रकाशं चालयन्, मोटरवाहनमार्गेषु चालनं कुर्वन्तः गैर-मोटरवाहनसमूहाः, अपि च दर्शयितुं भिडियो निर्माय, किं ते न जानन्ति यत् यातायातनियन्त्रणविभागः सख्तीपूर्वकं अन्वेषणं कुर्वन् अस्ति? are still illegal riding around Nanhaizi Park व्यवहारस्य प्रभावः सामान्यजनानाम् उपरि भवति।
२२ अगस्त, नानहैजी पार्क। सायंकाले उद्यानस्य दक्षिणद्वारस्य बहिः दक्षिण-रिंग-मार्गे यद्यपि पूर्वपश्चिम-यातायात-प्रकाशाः रक्ताः अभवन्, उत्तर-दक्षिण-पदयात्रिकाः ज़ेबरा-पार-मार्गं पारयितुं आरब्धाः, तथापि पूर्वतः मार्ग-साइकिल-यानेन गच्छन्तः बहवः जनाः अद्यापि सन्ति पश्चिमं प्रति । उच्चवेगस्य, घण्टायाः अभावस्य च कारणात् यदा एतानि वाहनानि मार्गं लङ्घयन्तः पदयात्रिकाणां समीपं गच्छन्ति तदा सायकलयात्रिकाः परपक्षं मार्गं दातुं स्मारयितुं "एहेह" इति उद्घोषयन्ति एव केचन पदयात्रिकाः सहसा शिरः परिवर्त्य यानं तान् प्रहारयितुम् उद्यतः इति अवगत्य एतावन्तः भीताः अभवन् यत् ते शीघ्रमेव पलायिताः आसन्: "पार्श्वमार्गः स्पष्टतया हरितः अस्ति, ततः गन्तुं सुरक्षितः अस्ति, परन्तु भवद्भिः अद्यापि पलायितः अस्ति।" एतेषां द्विचक्रिकाणां परिहाराय ये रक्तप्रकाशं चालयन्ति, अत्र भ्रमणार्थम् आगच्छन्ति च।" अत्र बहवः वृद्धाः बालकाः च सन्ति, यदि तेषां क्षतिः भवति तर्हि मया किं कर्तव्यम्?”
सायं ७ वादनस्य अनन्तरं उद्यानस्य समीपे मार्गसाइकिलयानानां संख्या क्रमेण वर्धिता । अस्मिन् समये उद्यानस्य परितः मार्गेषु अद्यापि बहवः साझीकृताः द्विचक्रिकाः, विद्युत्साइकिलाः च सन्ति । अ-मोटरयुक्तस्य लेनस्य सीमितविस्तारस्य कारणात् समूहेषु सवाराः केचन मार्गसाइकिलचालकाः प्रत्यक्षतया स्वद्विचक्रिकायाः ​​सवारीं कृत्वा मोटरयुक्तमार्गे पार्श्वे गच्छन्ति एकदा एकः चालकः १२३४५ हॉट्लाइन् इत्यस्मै अवदत् यत् अन्तः मोटरवाहनमार्गे सवारीसमूहानां समूहेन व्याप्तः अस्ति, बहिः मार्गे जनाः सवारीं कुर्वन्तः चित्राणि ग्रहीतुं स्वस्य मोबाईलफोनम् उपरि धारयन्तः आसन् संवाददाता बहुषु सामाजिकमञ्चेषु अन्वेषणं कृत्वा ज्ञातवान् यत् "ननहाई मिडनाइट् राइड्" तथा "नित्यवेगेन ३७ किलोमीटर्" इति केन्द्रबिन्दुरूपेण अनेकेषु भिडियोषु मोटरवाहनमार्गेषु कब्जां कृत्वा दलस्य सवारीं कृत्वा, यातायातप्रकाशान् चालयितुं, औसतं कृत्वा च दृश्यानि सन्ति प्रतिघण्टां ३० किलोमीटर् अधिकं वेगः Condition.
नूतनः शौगाङ्ग-सेतुः सायकलयानस्य लोकप्रियः "चेक्-इन्" अस्ति । अगस्तमासस्य २५ दिनाङ्के अपराह्णे संवाददातारः घटनास्थले एव दृष्टवन्तः यत् सेतुतः अवतरन् बहवः सायकलयात्रिकाः कठिनतया वेगं कुर्वन्ति, ते च क्षणमात्रेण द्विचक्रिकाम्, विद्युत्साइकिलम् अपि अतिक्रमितुं शक्नुवन्ति एकः विद्युत्-साइकिल-स्वामिना पत्रकारैः उक्तं यत् नूतन-शौगाङ्ग-सेतुः तुल्यकालिकरूपेण विशालः सानुः अस्ति, अत्र प्रायः द्रुतगतिः, दौड-सानुपाताः च भवन्ति तत्र वयं सामाजिकमञ्चेषु अपि दृष्टवन्तः यत् बहवः सायकलयात्रिकाः स्वस्य दैनिकसवारीयाः अभिलेखान् स्थापयन्ति स्म, तेषां औसतवेगः च प्रतिघण्टां ३० किलोमीटर् यावत् भवति स्म
ग्रीष्मकालीनभवनस्य नवनिर्मितद्वारस्य बहिः कुन्मिङ्ग् हुडोङ्गमार्गे बहवः नागरिकाः अपि दौडस्य, सायकलयानस्य च शिकायतां कृतवन्तः । अगस्तमासस्य २३ दिनाङ्के सायं ७ वादने यदा पर्यटकाः क्रमेण उद्यानात् निर्गच्छन्ति स्म तदा कुन्मिङ्ग्-सरोवरस्य पूर्वमार्गस्य, झिन्जियन-गोङ्गमेन्-इत्यस्य च टी-आकारस्य चौराहे बहवः पदयात्रिकाः एकत्रिताः अभवन्, ये मार्गं पारं कर्तुं प्रतीक्षन्ते स्म यथा सर्वे मार्गं लङ्घयितुं सज्जाः आसन्, तथैव केचन सायकलयात्रिकाः शिष्टाचारं विना शीघ्रं गच्छन्ति स्म । "अहं स्तब्धः अभवम्। एते जनाः अतिवेगेन सवाराः आसन्, हन्डलबारस्य दीपाः च एतावन्तः चकाचौंधं जनयन्ति स्म यत् अहं अग्रे निगूढः वा पृष्ठतः वा निगूढः इति वक्तुं न शक्तवान्" इति एकः पर्यटकः अवदत्।
अन्वेषणम्
दौडः किमर्थम् एतावत् कठिनः ?
सायकल-दौड-क्रीडा न केवलं नागरिकान् आक्षिप्तं करोति, अपितु मार्ग-अधिकार-विषये विग्रहान् अपि वर्धयति । अस्मिन् वर्षे जुलैमासे सामाजिकमञ्चे बहवः नेटिजन्स् इत्यनेन उक्तं यत् कश्चन दुर्भावनापूर्वकं मार्गे अङ्गुष्ठपुटं, भग्नकाचम् इत्यादीनि वस्तूनि क्षिप्तवान्, येन सायकलयानस्य सुरक्षा संकटग्रस्ता अभवत्। अस्य घटनायाः कारणं दौडस्य, सायकलयानस्य च कारणेन व्यक्तिगतनागरिकाणां असन्तुष्ट्या सह सम्बद्धम् आसीत् । "एतादृशः 'हिंसायाः सह हिंसायाः विरुद्धं युद्धं' इति व्यवहारः निश्चितरूपेण न प्रशस्तः। तथापि नगरमार्गेषु दौडं कर्तुं पुलिसैः प्रतिबन्धः अस्ति, परन्तु इदानीं एतावन्तः जनाः किमर्थं दौडं कुर्वन्ति इति साक्षात्कारस्य समये बहवः नागरिकाः एतत् प्रश्नं पृष्टवन्तः . एतदर्थं संवाददाता अन्वेषणं कृतवान् ।
एकः नागरिकः यः सम्बन्धितविभागेभ्यः दौडस्य, सायकलयानस्य च विषयेषु शिकायतवान् सः पत्रकारैः अवदत् यत् शिकायतया तस्य उत्तरं प्राप्तम् यत् "वयं उल्लङ्घनानां सुधारणाय, अन्वेषणाय, तथा च उल्लङ्घनानां निवारयितुं, आलोचनाय, शिक्षितुं च प्रयत्नाः वर्धयिष्यामः" इति "यदि केवलं मौखिकसमालोचना, शिक्षा च भवति तर्हि द्विचक्रिकायाः ​​सवारीं कुर्वतां निवारयितुं कठिनं भविष्यति, किम्?"नागरिकः सुझावम् अयच्छत् यत् यातायातनियन्त्रणविभागः अवैध-अपराधिनां समूहस्य अन्वेषणं कृत्वा दण्डं दत्त्वा उदघाटनं कृत्वा यथार्थतया "हिंसायाः" निवारणं कर्तुं शक्नोति a group of typical cases. अश्वसेनासमूहः" आघातं निर्मितवान् ।
दौड-साइकिल-यान-सम्बद्धानां अवैध-विषयाणां प्रतिक्रियारूपेण संवाददाता परामर्शार्थं बहु-यातायात-दलानां सम्पर्कं कृतवान्, अधिकांशं उत्तरं च "निवर्तन-आलोचना-शिक्षा-विषये केन्द्रीभूता भविष्यति" इति नानहैजी पार्कं उदाहरणरूपेण गृहीत्वा यातायातदलस्य कर्मचारिणः अवदन् यत् ते द्विचक्रिकायाः ​​अवैधवेगस्य अन्वेषणं कृतवन्तः, तस्य निवारणं च कृतवन्तः, यदि परिस्थितयः गम्भीराः सन्ति तर्हि तेषां दण्डः प्रासंगिकप्रावधानानाम् अनुसारं भविष्यति of the "Road Traffic Safety Law of the People's Republic of China" इति दण्डं आरोपयति ।
कः वेगः वेगः इति मन्यते ? साक्षात्कारेषु बहवः सायकलयान-उत्साहिणः अपि अस्य विषयस्य उल्लेखं कृतवन्तः । संवाददातायाः अन्वेषणेन ज्ञातं यत् "चीनगणराज्यस्य मार्गयातायातसुरक्षाकायदे" अमोटरयुक्तमार्गेषु गच्छन्तीनां विद्युत्साइकिलानां कृते प्रतिघण्टां १५ किलोमीटर् वेगसीमा अस्ति तथापि तस्य कृते स्पष्टगतिसीमायाः आवश्यकता नास्ति द्विचक्रिकाः ।
तदतिरिक्तं द्विचक्रिकायाः ​​वेगसीमायाः विषये अद्यापि मार्गचिह्नानां, कानूनप्रवर्तनवेगमापनसाधनानाञ्च अभावः अस्ति इति बहवः सायकलयात्रिकाः उल्लेखितवन्तः एकः सायकलचालकः स्वीकृतवान् यत् "साइकिल-उन्मादस्य" प्रभावेण सा अधुना एव मार्ग-साइकिल-क्रयणं आरब्धवती, परन्तु तस्मिन् वेग-परीक्षायै वेगमापकं नासीत्, अतः सा न जानाति स्म यत् सा प्रायः कियत् वेगेन सवारः अस्मि पार्श्वे विद्युत्साइकिलस्य सन्दर्भेण मम वेगस्य अनुमानं कुर्वन्तु।
परामर्श
गतिसीमामानकानां स्पष्टीकरणं कुर्वन्तु तथा च सक्रियरूपेण सायकलयानस्य प्रचारं कुर्वन्तु
नगरीयमार्गेषु खतरनाकदौडसवारीं कथं प्रभावीरूपेण निवारयितुं शक्यते? संवाददाता फेङ्गताई-जिल्लासाइकिल-सङ्घस्य अध्यक्षस्य चाङ्ग-वेइडोङ्ग-इत्यस्य साक्षात्कारं कृतवान् । सः अवदत् यत् अमोटरयुक्तेषु मार्गेषु अपि च मोटरयुक्तेषु लेनेषु अपि दौडः, सवारी च यातायातप्रबन्धनेन अन्तिमेषु वर्षेषु सम्मुखीभूता नूतना समस्या अस्ति। यातायातनियन्त्रणविभागस्य कृते तेषां कृते सायकलवेगसीमादिपक्षेषु नियमविनियमानाम् उन्नयनार्थं यथाशक्ति प्रयत्नः करणीयः, येन यातायातपुलिसः कानूनस्य प्रवर्तनं कर्तुं शक्नोति, प्रमाणैः च दण्डं दातुं शक्नोति। तदतिरिक्तं व्यवस्थितं सार्वजनिकमार्गयानयानं सुनिश्चित्य अधिकलक्षितसमर्थनपरिहाराः प्रवर्तनीयाः।
चाङ्ग वेइडोङ्ग इत्यनेन दर्शितं यत् सामाजिक-सांस्कृतिकदृष्ट्या सायकलयानं, यथा क्रीडासंस्कृतिः, या अन्तिमेषु वर्षेषु क्रमेण ध्यानं आकर्षयति, तत् प्रोत्साहनं सहिष्णुतां च अर्हति, बीजिंग-नगरेण अस्य प्रयोजनाय समर्पिताः सायकलमार्गाः उद्घाटिताः, पर्वतमार्गेषु सायकलयानम् अपि सामान्यम् अस्ति बीजिंग-नगरस्य उपनगरेषु यात्रिकस्य आकृतिः । परन्तु स्वास्थ्यं सभ्यता च सायकलयानसंस्कृतेः सारः अपि अस्ति शारीरिकव्यायामः खतरनाकसवारीयाः कारणं नास्ति, न च "प्रदर्शनस्य" बहाना । यत्किमपि प्रकारस्य शौकः यदा स्वस्य अन्येषां च सुरक्षां संकटं जनयितुं विकसितः भवति तदा भवन्तः तस्मै रक्तप्रकाशं दातव्यम्।
सायकलयानं सायकलयानं, दौडं च इति द्वयोः वर्गयोः उपविभक्तुं शक्यते । चाङ्ग वेइडोङ्ग् इत्यनेन उक्तं यत् सायकलयानस्य वेगः तुल्यकालिकरूपेण न्यूनः भवति, सायकलयानचालकाः परितः दृश्यानां अन्वेषणं कुर्वन्तः नूतनवायुः च श्वसितुम् अपि व्यायामं कर्तुं शक्नुवन्ति अपरपक्षे रेसिंग् प्रतियोगितास्तरं प्रति अधिकं प्रवृत्ता भवति तथा च सवारीकाले समर्थनसॉफ्टवेयरस्य हार्डवेयरस्य च अतीव कठोर आवश्यकता भवति "यदि एषा दौडस्पर्धा अस्ति तर्हि क्रीडकानां स्वस्य अन्येषां च सुरक्षां सुनिश्चित्य पूर्वापेक्षा अस्ति यत् एतत् विशेषमार्गेषु अथवा व्यावसायिकपट्टिकासु अपि अवश्यं संचालितव्यम्। तदतिरिक्तं सायकलयात्रिकाणां शिरस्त्राणैः, जानुभिः अपि सुसज्जितं भवितुम् आवश्यकम् तथा कोहनीपट्टिकाः, स्पाइकजूताः इत्यादयः व्यावसायिकसाधनानाम् आवश्यकता वर्तते, यदि भवान् मुक्तमार्गे अस्ति तथा च सॉफ्टवेयरं हार्डवेयरं च अपर्याप्तं भवति न तु अतिवेगेन सवारीं कुर्वन्तु ठीकम् समूहस्पर्धास्थलं यदि नगरीयमार्गेषु दौडस्य आयोजनं भवति यदि सवारीं कुर्वन् दुर्घटना भवति तर्हि सवारीयाः आयोजकः संयुक्तदायित्वं वहति।
प्रतिवेदन/प्रतिक्रिया