समाचारं

JD.com तथा Live Broadcasting “संलग्नाः भवेयुः”

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |.लियू बाओदन

सम्पादक |

यदा JD.com गतवर्षस्य Double Eleven इत्यस्य समये क्रयविक्रयवृत्तं त्यक्तवान्, JD.com इत्यनेन लाइव-प्रसारणस्य विषये महती आशाः आरब्धाः, उग्र-सजीव-प्रसारण-पटले पाई-खण्डं प्राप्तुं च प्रयतते |.

वालस्ट्रीट न्यूज इत्यनेन ज्ञातं यत् जेडी डॉट कॉम् इत्यनेन अद्यैव घोषितं यत् उच्चगुणवत्तायुक्तानां संस्थानां विशेषज्ञानाञ्च असीमितं "वास्तविकधन" अनुदानं "वास्तविक" समर्थनं च प्रदातुं प्रतिमासं अतिरिक्तं १ अरब युआन् नकदं प्रवाहसंसाधनं च निवेशयिष्यति।

अस्मिन् वर्षे JD.com इत्यनेन लाइव् स्ट्रीमिंग् कृते संसाधनानाम् आवंटनं न्यूनातिन्यूनं तृतीयवारं कृतम् अस्ति, यत् JD.com इत्यस्य सामग्री-ई-वाणिज्यस्य समर्पणं दर्शयति ।

अस्मिन् वर्षे मार्चमासे जेडी रिटेल् इत्यनेन प्रथमवारं "सामग्रीपारिस्थितिकी" इति प्रस्तावः कृतः । अन्तःस्थजनानाम् अनुसारं "सामग्रीपारिस्थितिकी" इत्यत्र JD.com इत्यस्य अन्तः लाइव प्रसारणं, लघुवीडियो इत्यादयः विभागाः सन्ति ।

एकमासपश्चात् JD.com इत्यनेन आधिकारिकतया घोषितं यत् अधिकानि मौलिकलेखकान् उच्चगुणवत्तायुक्तानि सामग्रीसंस्थानि च आकर्षयितुं एकं अरबं नकदं, एकं अरबं च यातायातस्य निवेशं करिष्यति। JD.com इत्यस्य सामग्रीपारिस्थितिकीतन्त्रस्य प्रभारी व्यक्तिः अवदत् यत् सामग्रीपारिस्थितिकीतन्त्रस्य समृद्धिं प्रवर्धयितुं विडियोनिर्मातारः महत्त्वपूर्णं बलं भवन्ति, तथा च एतत् कदमः निर्मातृभ्यः व्यावसायिकं रोचकं च सामग्रीं निर्मातुं प्रेरयितुं उद्दिष्टः अस्ति।

अस्मिन् प्रोत्साहने जेडी डॉट कॉम डिजिटल 3C, गृहोपकरणं, माता शिशुः इत्यादिषु २० तः अधिकेषु रचनात्मकक्षेत्रेषु विशेषज्ञान् नकदसहायतां प्रदाति। JD.com उच्चगुणवत्तायुक्तानां, मौलिकानाम् विडियोनां कृते अधिकान् एक्सपोजर-अवकाशान् अपि आनयति । तदतिरिक्तं जेडी डॉट कॉम इत्यनेन एमसीएन् संस्थाभ्यः जैतुनस्य शाखा अपि विस्तारिता अस्ति तथा च विशेषतया ५० लक्ष युआन् पर्यन्तं संस्थागतप्रोत्साहनसूची स्थापिता अस्ति ।

६१८ बिग् सेल् इति जेडी लाइव् इत्यस्य अभ्यासः अभवत् । १८ जून दिनाङ्कस्य सायं यावत् JD.com इत्यस्य ६१८ लेनदेनस्य मात्रा तथा आदेशस्य मात्रा २०२४ तमे वर्षे नवीनं उच्चतमं स्तरं प्राप्तवान्, तथा च JD.com इत्यस्य लाइव स्ट्रीमिंग आदेशस्य मात्रा वर्षे वर्षे २००% अधिकं वर्धिता; ५,००० तः अधिकेषु ब्राण्ड् लाइव प्रसारणकक्षेषु प्रसारितं, तथा च डिजिटलजनानाम् लाइव प्रसारणस्य सञ्चितकालः ४,००,००० घण्टाभ्यः अधिकं, १० कोटिभ्यः अधिकेभ्यः दृश्यैः सह

सम्प्रति ई-वाणिज्यम् अद्यापि घोरबाजारप्रतिस्पर्धायां वर्तते जेडी डॉट कॉम इत्येतत् पिण्डुओडुओ, डौयिन्, ज़ियाओहोङ्गशु इत्यादीनां नूतनानां ई-वाणिज्यशक्तीनां, तथैव पारम्परिक ई-वाणिज्यप्रतिद्वन्द्वी अलीबाबा-संस्थायाः घेरणस्य सामनां कुर्वन् अस्ति सम्पूर्णं ई-वाणिज्य-उद्योगं दृष्ट्वा, सर्वाधिकं वृद्धि-दरं यस्य क्षेत्रं वर्तते तत् अद्यापि लाइव-प्रसारण-ई-वाणिज्यम् अस्ति ।

एकस्य iResearch शोधप्रतिवेदनस्य अनुसारं चीनस्य लाइव प्रसारण-ई-वाणिज्य-विपण्यं २०२३ तमे वर्षे ४.९ खरब-युआन् यावत् भविष्यति, यत्र वर्षे वर्षे ३५.२% वृद्धि-दरः भविष्यति । २०२४ तः २०२६ पर्यन्तं । JD.com कृते एषः अवसरः यः न त्यक्तुं शक्यते।

लाइव स्ट्रीमिंग् ई-वाणिज्यस्य विकासस्य दृष्ट्या जेडी डॉट कॉम् प्रातः उत्थाय सायं विपण्यं गृहीतवान् इति वक्तुं शक्यते।

वस्तुतः JD.com इत्यनेन २०१६ तमे वर्षे एव लाइव प्रसारणं आरब्धम्, तथा च Liu Qiangdong इत्ययं पाकं कर्तुं दृश्ये अपि उपस्थितः अभवत् इति दुःखदं यत् JD.com इत्यनेन सदैव लाइव प्रसारणं विपणनपद्धतिः इति मन्यते स्म, रणनीतिक-उच्चतायाः उल्लेखः न कृतः, अतः तत् लाइव प्रसारणस्य अवसरं त्यक्तवान् । अधुना JD.com इत्येतत् विजयं पुनः प्राप्तुं डिजिटल-मानव-लाइव-स्ट्रीमिंग्-इत्यस्य उपरि बैंकं कुर्वन् अस्ति ।

अस्मिन् समये JD.com इत्यनेन सेवाप्रदातृभ्यः विशेषज्ञेभ्यः प्रोत्साहनं प्रदातुं अतिरिक्तं डिजिटल मानवीय लाइव प्रसारणसेवाप्रदातृभ्यः अपि ध्यानं दत्तम् अस्य अपि अर्थः अस्ति यत् JD.com इत्यस्य समर्थनस्य केन्द्रं अद्यापि डिजिटलमानवम् अस्ति लाइव प्रसारण।

विशेषतः, सेवाप्रदातृणां विशेषज्ञानाञ्च कृते, JD.com लक्षितसमर्थनार्थं दशकोटिं नकदं, लक्षशः यातायातस्य च प्रदास्यति यदि विक्रयस्य परिमाणं निश्चितपरिमाणं प्राप्नोति तर्हि भवान् 1 पर्यन्तं एकवारं नकदपुरस्कारं प्राप्तुं शक्नोति एकस्मिन् मासे मिलियनं मञ्चं उच्चगुणवत्तायुक्तानि सेवानि अपि प्रदास्यति।

JD.com अधिकं व्यावसायिकं लाइव प्रसारणपारिस्थितिकीतन्त्रं निर्मातुम् आशास्ति, तदर्थं च उद्योगविशेषज्ञाः, सुप्रसिद्धाः कलाकाराः अन्ये च विशेषज्ञस्तरीयप्रमाणीकरणविशेषज्ञाः १५ लोकप्रियपट्टिकासु परिचयं करिष्यति। तदतिरिक्तं JD.com इत्यनेन औद्योगिकमेखलासु निवसितुं व्यावसायिकसजीवप्रसारणसेवाप्रदातृणां नियुक्तिः अपि कृता अस्ति तथा च तेभ्यः लक्षितसञ्चारः, यातायातः, नीतिप्राथमिकता इत्यादीनां सर्वतोमुखसमर्थनं प्रदातुं शक्यते।

प्रथमवारं JD.com इत्यनेन डिजिटलमानव-सजीव-प्रसारण-सेवा-प्रदातारं प्रवर्तयितुं तथा च कोटि-कोटि-यातायातस्य प्रदातुं, तथा च JD-सजीव-प्रसारण-चैनल-प्रदर्शनस्य अधिकारं पूर्णतया उद्घाटयितुं, अन्वेषणं, अनुशंसाम् अन्ये च सार्वजनिक-चैनेल् (मञ्च-यातायात-प्रवेशः) इति प्रस्तावः कृतः डिजिटल मानवीय लाइव प्रसारणानां कृते प्रत्यक्षयानसमर्थनं प्रदातुं .

उपर्युक्ताः अन्तःस्थजनाः अवदन् यत् बृहत्परिमाणेन डिजिटलमानवसेवाप्रदातृणां परिचयं कृत्वा JD.com इत्येतत् डिजिटलमानवसजीवप्रसारणस्य माध्यमेन व्यापारिणां प्रक्षेपणव्ययस्य न्यूनीकरणे सहायतां कर्तुम् इच्छति, अधुना यावत् प्रायः १०,००० व्यापारिणः लाभं प्राप्तवन्तः। तस्मिन् एव काले जेडी-मञ्चः डिजिटल-मानवसेवा-प्रदातृणां स्तरीकरणं अपि करिष्यति, सहकार्य-प्रतिरूपस्य, सहकार-सम्बद्धानां च दृष्ट्या डिजिटल-मानव-उत्पाद-क्षमतासु सुधारं करिष्यति |.

अष्टवर्षेभ्यः लाइव स्ट्रीमिंग ई-वाणिज्यस्य तीव्रविकासस्य अनन्तरं JD.com लाइव स्ट्रीमिंग प्रवृत्तेः पुच्छान्तं गृहीत्वा कोणे ओवरटेकिंग् प्राप्तुं शक्नोति वा इति लाइव स्ट्रीमिंग ई-वाणिज्य उद्योगस्य अग्रिमः मुख्यविषयः अस्ति, समयः च शीघ्रमेव भविष्यति उत्तरं प्रयच्छतु।