समाचारं

वालमार्ट् अमेजन इत्यनेन सह युद्धं कर्तुं स्वस्य ई-वाणिज्यव्यापारं वर्धयति, युद्धे सेकेण्ड्-हैण्ड्-घटिकाः, संग्रहणीयवस्तूनि च सन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यक्षेत्रे प्रतिद्वन्द्वी ईबे तथा अमेजन इत्यनेन सह स्पर्धां कर्तुं वालमार्ट् स्वस्य ऑनलाइन-बाजारस्य माध्यमेन स्वस्य उत्पाद-वर्गाणां महत्त्वपूर्णं विस्तारं कुर्वन् अस्ति, यत्र संग्रहणीय-कार्ड्, सेकेण्ड-हैण्ड्-घटिका, उच्च-स्तरीय-सौन्दर्य-उत्पादाः, संग्रहणीय-मूल्येन सह अन्ये उत्पादाः च परिचयः अस्ति तथा च विपण्यमागधा।

वालमार्टस्य मुख्यः ई-वाणिज्य-अधिकारी टॉम वार्डः अवदत् यत् नूतनाः उत्पादवर्गाः तृतीयपक्षस्य आपूर्तिकर्ताभिः प्रदत्ताः सन्ति, येषु उच्चस्तरीयसौन्दर्य-उत्पादाः, संग्रहणीयवस्तूनि, अन्ये सेकेण्ड-हैण्ड्-वस्तूनि च सन्ति एतेन अधिकान् ग्राहकाः आकर्षयितुं व्यावसायिकवृद्धिं च चालयितुं साहाय्यं भविष्यति।

वार्डः व्याख्यातवान् यत् "यदा ग्राहकाः स्वस्य रुचिकरवस्तूनि अन्वेषयन्ति तदा Walmart न केवलं कतिपयानि विकल्पानि, अपितु सहस्राणि परिणामानि प्रदाति। एतत् समृद्धं उत्पादचयनं ग्राहकानाम् अनुभूतिम् करोति यत् Walmart इत्यत्र शॉपिङ्ग् करणसमये तेषां अधिकाः सम्भावनाः विकल्पाः च सन्ति, तस्मात् Walmart मञ्चे शॉपिङ्गं कर्तुं तेषां रुचिः वर्धते।

उल्लेखनीयं यत् Walmart इत्यस्य मार्केटप्लेस् मञ्चे विभिन्नाः विक्रेतारः तस्य जालपुटे वस्तूनि विक्रेतुं शक्नुवन्ति. यदा ग्राहकाः Walmart इत्यस्य जालपुटे शॉपिङ् कुर्वन्ति तदा ते Walmart इत्यनेन एव स्टॉक् कृत्वा विक्रीयमाणानां उत्पादानाम् अपेक्षया तृतीयपक्षविक्रेतृभिः प्रदत्तानि उत्पादनानि क्रियन्ते स्यात्। Walmart मञ्चसेवाः अन्यमूल्यवर्धितसेवाः यथा विज्ञापनं उत्पादवितरणं च प्रदातुं धनं अर्जयति ।मञ्चस्य विस्तारः न केवलं उत्पादस्य विविधतां मूल्यपरिधिं च वर्धयति, अपितु कम्पनीं अतिरिक्तराजस्वप्रवाहं अपि प्रदाति ।

प्रमुखविक्रेतृणां विपण्यमञ्चानां विकासे भिन्नाः रणनीतयः सन्ति, अमेजनः उत्पादानाम् विस्तृतश्रेणीं कवरं करोति, यदा तु लक्ष्यं चयनित-उत्पादानाम् उपरि अधिकं ध्यानं ददाति ।विशेषतः अमेजनस्य मार्केटप्लेस् मञ्चः दशकद्वयाधिकं पुरातनं अस्ति तथा च प्रयुक्तवस्तूनि संग्रहणीयवस्तूनि च समाविष्टानि विविधानि उत्पादानि विक्रयति अन्यतरे Target इत्यनेन ग्राहकानाम् सावधानीपूर्वकं चयनितानि उत्पादनानि प्रदातुं Shopify इत्यनेन सह साझेदारी कृत्वा अधिकं चयनात्मकं लक्षितञ्च दृष्टिकोणं स्वीकृतम् अस्ति ।

संयोजनपञ्चः : उत्पादवर्गाणां विस्तारः, विक्रेतासत्यापनं सुदृढं, रसदसेवासु सुधारः च

वरिष्ठ उपाध्यक्षः मनीष जोनेजा इत्यनेन उल्लेखः कृतः यत् उपभोक्तारः अधिकतया नवीनीकरणं कृतं इलेक्ट्रॉनिक्सं प्रति अधिकं पश्यन्ति यतः ते अधिकानि स्थायित्वं किफायती च विकल्पान् अन्विष्यन्ति। विक्रेतृणां विश्वसनीयतां सुनिश्चित्य वालमार्ट् विक्रेतासूचनायाः सत्यापनार्थं, नवीनीकरणं कृतानां इलेक्ट्रॉनिक-उत्पादानाम् प्रचारार्थं च अधिकानि उपायानि कर्तुं योजनां करोति । तस्मिन् एव काले वालमार्ट् पूर्वादेशसेवाः प्रदातुं संग्राहक-उत्साहिनां आकर्षयिष्यति ।

वालमार्ट् स्वस्य पूर्तिसेवाव्यापारस्य अपि विस्तारं कुर्वन् अस्ति, यत् विक्रेतृभ्यः शुल्कं गृह्णाति यत् तेषां वालमार्टस्य वितरणकेन्द्रेषु उत्पादानाम् संग्रहणं, निर्यातनं च कर्तुं सहायता भवति Walmart इदानीं विक्रेतारः स्वस्य पूर्तिसेवाद्वारा ग्राहकेभ्यः प्रेषयितुं शक्नोति, यद्यपि आदेशाः अन्यस्थलेभ्यः आगच्छन्ति, एशियातः अमेरिकादेशं प्रति मालस्य प्रेषणस्य पालनं करिष्यति।

तदतिरिक्तं, ये विक्रेतारः मुख्यतया भौतिकभण्डारस्य उपरि अवलम्बन्ते, तेषां कृते ऑनलाइन-मञ्चाः विक्रेतारः बृहत्-सूची-जोखिमं न स्वीकृत्य विपण्यां के उत्पादाः अधिकं लोकप्रियाः इति परीक्षितुं शक्नुवन्ति यथा, Walmart इदानीं स्वस्य मार्केटप्लेस् मञ्चद्वारा केचन उच्चस्तरीयब्राण्ड् विक्रयति यत् सामान्यतया पूर्वं न वहति स्म, यथा कार्टियर्, माइकल कोर्स् च, येषां हस्तपुटं गतवर्षस्य अवकाशकाले सर्वोत्तमविक्रेतृषु अन्यतमम् आसीत्

सम्प्रति Walmart इत्यस्य ऑनलाइन-विपण्यं कम्पनीयाः ई-वाणिज्यव्यापारवृद्धेः महत्त्वपूर्णं चालकशक्तिं जातम् अस्ति ।Walmart Inc. इत्यनेन अगस्तमासे उक्तं यत् गतत्रिमासे अस्य U.S. साप्ताहिकसक्रियग्राहकानाम् संख्या अपि वर्धमाना अस्ति, अधिकाः उपभोक्तारः द्रुततरवितरणार्थं अतिरिक्तं दातुं इच्छन्ति । कम्पनी ई-वाणिज्यसम्बद्धं व्ययस्य न्यूनीकरणाय परिश्रमं कुर्वती अस्ति तथा च निवेशकान् आश्वासितवती यत् तस्याः ई-वाणिज्यव्यापारः लाभप्रदः भविष्यति इति अपेक्षा अस्ति।

वालमार्ट् इत्यनेन उक्तं यत् तस्य ऑनलाइन मार्केटप्लेस् मध्ये विक्रयः चतुर्णां त्रैमासिकानां कृते ३०% अधिकं वर्धितः अस्ति। यद्यपि कम्पनी मञ्चे विक्रेतृणां सटीकसङ्ख्यां न प्रकटितवती तथापि विक्रेतृणां संख्या द्विअङ्कीयप्रतिशतेन वर्धिता अस्ति । केचन वर्गाः, यथा पालतूपजीविनां आपूर्तिः, सौन्दर्यपदार्थाः च, २०% तः ३०% पर्यन्तं वार्षिकवृद्धिदरं अनुभवन्ति ।