समाचारं

उपभोक्तृणां कृते नकलीवस्तूनाम् अन्तर्जालक्रयणस्य क्षतिपूर्तिः किमर्थं कठिना भवति ?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : मञ्चः स्वदायित्वं त्यक्त्वा क्रेतारः तत् स्वीकुर्वन्ति इति स्वीकुर्वितुं नकारयन्ति (परिचयः)
उपभोक्तृभ्यः नकलीवस्तूनाम् ऑनलाइन क्रयणस्य क्षतिपूर्तिः किमर्थं कठिना भवति (Topic)
विधिराज्य दैनिक संवाददाता वेन लिजुआन प्रशिक्षु संवाददाता डिंग यी प्रशिक्षु गाओ जिकी
मया ९८ डाउनलाइट्स् ऑनलाइन क्रीताः, परन्तु तेषु कश्चन अपि वास्तविकः नासीत् - येन शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य नागरिकः झाङ्ग-महोदयः अतीव क्रुद्धः अभवत् ।
अद्यैव झाङ्गमहोदयेन ई-वाणिज्यमञ्चे XX Lighting Mall इत्यस्य प्रत्यक्षविक्रयभण्डारतः कस्यचित् ब्राण्डस्य डाउनलाइट्-समूहः क्रीतवन् किन्तु ब्राण्ड्-ग्राहकसेवायाः पृच्छनानन्तरं ज्ञातं यत् एते डाउनलाइट्-इत्यस्य उत्पादनं न कृतम् तस्य सङ्गतिः। नकलीवस्तूनि क्रीतवन्तः इति अवगत्य झाङ्गमहोदयः वणिक् "एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिं कर्तुं" पृष्टवान्, परन्तु व्यापारी न अस्वीकृतवान् ।
"Rule of Law Daily" इत्यस्य संवाददातृणा सह साक्षात्कारे ज्ञातं यत् झाङ्गमहोदय इत्यादयः बहवः जनाः सन्ति ये नकलीवस्तूनि ऑनलाइन क्रीणन्ति, एतेषां नकलीवस्तूनाम् उत्पादनामानि भण्डारनामानि च प्रायः "×× प्रत्यक्षविक्रयणम्" इति चिह्नितानि भवन्ति । , "×× ब्राण्ड् प्रामाणिक" तथा "बन्धित-भण्डारः" इत्यादयः, तथा च केचन भण्डाराः आधिकारिकतया प्रमाणित-प्रमुख-भण्डाराः अपि सन्ति ।
व्यवहारे उपभोक्तृणां कृते नकलीपदार्थक्रयणापेक्षया यत् अधिकं कुण्ठितं तत् तदनन्तरं अधिकाररक्षणस्य कठिनता । संवाददाता बीजिंग, शङ्घाई, हुनान्, हेबेइ इत्यादिषु दर्जनशः उपभोक्तृणां साक्षात्कारं कृतवान् ते सर्वसम्मत्या अवदन् यत् नकली उत्पादानाम् क्रयणं कृत्वा क्षतिपूर्तिः प्राप्तुं कठिनं भवति। kicking the ball". , ते अपि उपरितननिर्मातृभिः वञ्चिताः इति आग्रहं कुर्वन्ति; केचन वणिक् केवलं स्वभण्डारं पिधाय पलायितवन्तः। केचन उपभोक्तारः ई-वाणिज्य-मञ्चेभ्यः साहाय्यं याचितवन्तः, परन्तु तेभ्यः वा व्यापारिभिः सह वार्तालापं निरन्तरं कर्तुं याचितवन्तः अथवा तेभ्यः शीतलस्कन्धं दातुं चयनं कृतवन्तः
साक्षात्कारं कृतवन्तः विशेषज्ञाः दर्शितवन्तः यत् नकलीवस्तूनि विक्रयन्तः ऑनलाइन-भण्डाराः उपभोक्तृणां ज्ञातुं, चयनं कर्तुं, निष्पक्षव्यापारस्य, व्यक्तिगत-सम्पत्ति-सुरक्षायाः च अधिकारस्य उल्लङ्घनस्य शङ्का वर्तते, तेषां दण्डः कानूनानुसारं दातव्यः इति। परन्तु व्यवहारे उपभोक्तृणां कृते नकलीवस्तूनाम् ऑनलाइन क्रयणस्य अनन्तरं स्वअधिकारस्य सफलतापूर्वकं रक्षणं सुलभं न भवति यत् ई-वाणिज्यमञ्चाः शिकायतां निबन्धनतन्त्राणि स्थापयन्तु, सुधारयन्तु च, व्यापारिणां नाम योग्यतासमीक्षां च सुदृढां कुर्वन्तु, प्रासंगिकनियामकप्राधिकारिणः च नकलीवस्तूनाम् अवैधविक्रयणस्य गहन अन्वेषणं सटीककानूनप्रवर्तनक्षमता च सुधारयितुम् सूचनाप्रौद्योगिक्याः उपयोगं कुर्वन्ति।
ऑनलाइन-भण्डारेषु नकलीविक्रयः सामान्यः अस्ति
आकस्मिकतया नकलीवस्तूनि क्रीतानि
स्वगृहस्य नवीनीकरणस्य कारणात् झाङ्गमहोदयः डाउनलाइट्स् ऑनलाइन क्रेतुं योजनां करोति । किञ्चित् अन्वेषणं कृत्वा सः दृष्टवान् यत् XX Lighting Mall इत्यस्य प्रत्यक्षविक्रयभण्डारस्य उत्पादाः कस्यचित् ब्राण्ड् इत्यस्य आधिकारिकप्रामाणिकपदार्थाः इति चिह्निताः सन्ति, तथा च भण्डारे ब्राण्ड् इत्यस्य प्राधिकरणप्रमाणपत्रमपि प्रदर्शितम् अस्ति, अतः सः १,५९६.४ युआन् मूल्येन ९८ डाउनलाइट्स् क्रीतवन् . मालस्य प्राप्तेः अनन्तरं झाङ्गमहोदयेन ब्राण्डस्य आधिकारिकमार्गेण मालस्य प्रामाणिकता परीक्षिता अप्रत्याशितरूपेण अन्यपक्षः प्रतिवदति स्म यत् तेषां समीपे एतत् उत्पादस्य प्रतिरूपं नास्ति, अयं भण्डारः च आधिकारिकतया अधिकृतानां विक्रयस्थानानां सूचीयां नास्ति इति।
झाङ्गमहोदयः तत्क्षणमेव व्यापारिणा सह सम्पर्कं कृतवान्, यः दावान् अकरोत् यत् सः ब्राण्डस्य मताधिकारभण्डारः अस्ति, विक्रीताः उत्पादाः वास्तविकाः सन्ति, परन्तु सः तानि धनवापसीयै प्रत्यागन्तुं शक्नोति इति यथा झाङ्गमहोदयेन प्रदत्तस्य ब्राण्डस्य आधिकारिकपरीक्षापरिणामस्य विषये, व्यापारी प्रत्यक्षतया प्रतिक्रियां न दत्तवान् । झाङ्गमहोदयस्य मतं यत् वणिजानां मनोवृत्तिः प्रतिबिम्बयति यत् ते नकलीवस्तूनि विक्रयन्ति, तेषां "एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिः कर्तव्या" इति ।
शाङ्घाईनगरस्य हानमहोदयायाः अपि अद्यैव एतादृशः अनुभवः अभवत् । सा ई-वाणिज्य-मञ्चे एकस्मात् व्यापारिणाम् एकं शिशु-शीशीं क्रीतवती, मालम् प्राप्त्वा सा QR-सङ्केतं स्कैन् कृत्वा नकली-विरोधी जालपुटस्य फॉन्ट्-आकारः असङ्गतः इति ज्ञातवती । सा शङ्कितवती यत् सा नकलीवस्तूनि क्रीतवन्तः, अतः सा ब्राण्डस्य आधिकारिकग्राहकसेवायाः सह पुष्टिं कृतवती अन्यः पक्षः अवदत् यत् तया क्रीताः वस्तूनि नकलीवस्तूनि सन्ति, व्यापारी च ब्राण्डस्य आधिकारिकनकलीदुकानाम् सूचीयां अस्ति इति
समस्यां ज्ञात्वा हानमहोदया तत्क्षणमेव विक्रेतृणा सह संवादं कृतवती, यः नकलीउत्पादानाम् विक्रयणं अङ्गीकृतवान्, क्षतिपूर्ति-अनुरोधं च न सहमतः निराशायां हानमहोदया ई-वाणिज्यमञ्चात् साहाय्यं याचितवान् यत् "मञ्चः कानूनप्रवर्तनसंस्था नास्ति, केवलं धनवापसीयाः आवेदनं कर्तुं साहाय्यं कर्तुं शक्नोति" ततः समस्यायाः समाधानस्य दायित्वं प्रसारितम् विक्रेता । परन्तु विक्रेता स्वस्य आग्रहेषु अन्धं कृत्वा कतिपयान् दिनानि विना प्रगतिः अभवन् ।
निराशायां हानमहोदया विक्रेतुः कृते सन्देशं त्यक्तवती यत् "यदि भवान् एकं धनं प्रतिदातुं नकारयति, त्रीणि च क्षतिपूर्तिं करोति तर्हि अहं प्रासंगिकं भौतिकसाक्ष्यं प्रस्तौति, सन्देशं प्राप्य प्रत्यक्षतया मुकदमान् करिष्यामि" इति वार्तालापं कर्तुं शक्यते स्म, परन्तु सुश्री हान भिन्नसत्यापनपरिणामानां कारणेन क्षतिपूर्तिराशिं न्यूनीकर्तुं न अस्वीकृतवती । किञ्चित् धक्का-कर्षणानन्तरं विक्रेता अन्ततः मालस्य प्राप्तेः १६ दिवसेभ्यः अनन्तरं क्षतिपूर्तिं दत्तवान् ।
बीजिंग-नगरस्य क्षिचेङ्ग-नगरस्य नागरिका झाङ्ग-महोदया नकली-प्रसाधन-प्रसाधन-जाले पतिता । सा ई-वाणिज्य-मञ्चे ४ आइसोलेशन-क्रीम-पुटं क्रीतवन् आसीत्, ततः सा पुटं उद्घाट्य तस्य प्रयोगं कृतवती यत् अस्मिन् समये सा क्रीतस्य आइसोलेशन-क्रीमस्य बनावटः, आर्द्रीकरणं च तस्याः समानात् सर्वथा भिन्नम् आसीत् had used before.वर्णः अपि अनुप्रयोगस्य अनन्तरं भिन्नः आसीत् न समानः।
"अहं एकवर्षात् अधिकं यावत् एतस्य आइसोलेशन क्रीमस्य उपयोगं करोमि, ३ पुटं च रिक्तं कृतवान्। भेदं ज्ञात्वा अहं पूर्वं प्रयुक्तानां रिक्तपुटानां तुलना अस्मिन् समये क्रीतैः सह कृतवान्। मया ज्ञातं यत् पुटस्य दीर्घता, विस्तारः च अतीव समानाः आसन्, परन्तु पुटस्य दीर्घता विस्तारश्च अतीव समानः आसीत्, तथा च पुटस्य लेबले अन्यस्य ब्राण्डस्य नाम अस्ति "झाङ्गमहोदया अवदत् यत् वणिक् मुक्ततया उक्तवती यत् एतत्... ×× ब्राण्ड् इति जालपुटे उत्पादविवरणेषु, परन्तु अन्ते केवलं "समानः मॉडलः" इति शब्दः योजितः, तथा च चित्रम् अपि समानम् आसीत्, वास्तविक-उत्पादानाम् चित्रेषु, भवन्तः तान् अनपैक् कर्तुं पूर्वं किमपि भेदं वक्तुं न शक्नुवन्ति
अन्ते सुश्री झाङ्ग इत्यनेन "उत्पादः विवरणं च असङ्गतम्" इति आधारेण अन्येषां त्रयाणां अनौद्घाटितानां शीशकानां धनवापसीं कर्तुं आवेदनं कृतम् । "किन्तु यदि अहं केवलं एकं पुटं क्रीणामि तर्हि किम्? अत्यन्तं सम्भाव्यते यत् मया नकली उत्पादः अमुद्रितः इति कारणतः स्थापयितव्यः भविष्यति।"
यथार्थतः बहवः उपभोक्तारः सन्ति ये नकलीपदार्थाः अन्तर्जालद्वारा क्रीणन्ति । एकदा केचन माध्यमाः २००५ प्रतिवादिनां सर्वेक्षणं कृतवन्तः, तत्र ४६.५% जनाः ऑनलाइन-शॉपिङ्ग्-काले नकली-वस्तूनि क्रीतवन्तः इति ज्ञातम् । त्वचा-संरक्षण-उत्पादाः/प्रसाधन-उपकरणाः, वस्त्राणि, जूताः टोप्याः च, इलेक्ट्रॉनिक-उत्पादाः च अधिकतया नकली इति आरोपः भवति ।
चीन उपभोक्तृसङ्घेन प्रकाशितस्य "२०२४ '६१८' उपभोक्तृअधिकारसंरक्षणजनमतविश्लेषणप्रतिवेदनस्य" अनुसारं २०२४ तमस्य वर्षस्य जूनमासस्य १ तः २० पर्यन्तं २० दिवसीयनिरीक्षणकालस्य कालखण्डे "नकली" विषये २१४,००० तः अधिकाः नकारात्मकसूचनाः आसन् ". प्रतिदिनं समासे ११,००० सन्देशाः।"
एकस्य मिथ्यादावस्य त्रयाणां क्षतिपूर्तिः इति मिथ्यानीतिः कार्यान्वितुं कठिनम् ।
उपभोक्तृअधिकारस्य रक्षणं सुलभं नास्ति
उपभोक्तृअधिकारसंरक्षणकानूनानुसारं यदि कश्चन संचालकः मालस्य वा सेवायाः वा प्रदाने धोखाधड़ीपूर्णव्यवहारं करोति तर्हि उपभोक्तुः अनुरोधेन उपभोक्तुः क्षतिपूर्तिं वर्धयिष्यति मालस्य क्रयणार्थं वा सेवां प्राप्तुं वा उपभोक्तुः यदि वर्धितायाः क्षतिपूर्तिः ५०० युआन् इत्यस्मात् न्यूना भवति तर्हि ५०० युआन् इत्यस्मात् न्यूना भवति।
परन्तु साक्षात्कारे संवाददाता ज्ञातवान् यत् यदा बहवः उपभोक्तारः वणिक्भ्यः "एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिं कर्तुं" पृष्टवन्तः यत् ते वास्तविकपदार्थानाम् बैनरेण विक्रीतस्य नकलीवस्तूनाम् क्रयणं कुर्वन्ति तदा तेषु अल्पाः एव यथा इच्छन्ति तथा क्षतिपूर्तिं प्राप्नुवन्ति स्म केचन साक्षात्कारिणः स्पष्टतया अवदन् यत्, "अधिकारस्य रक्षणम् अतीव कठिनम् अस्ति। 'एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिं कुर्वन्तु' इति अपि न चिन्तयन्तु। यदि भवान् किञ्चित् धनं पुनः प्राप्तुं शक्नोति तर्हि साधु भविष्यति।
हुनान्-राज्यस्य चाङ्गशा-नगरे महाविद्यालयं गता सुश्री लियू "×× ब्यूटी स्टोर्" इति भण्डारे "आधिकारिक-छूटः" "बन्धित-केश-सीधाकरणम्" इति बिलम् अङ्कितं ला मेर्-स्किन-केयर-लोशनस्य द्वौ शीशौ क्रीतवन् मालम् प्राप्य सा तान् तृतीयपक्षस्य मूल्याङ्कनमञ्चे नकलीवस्तूनाम् अन्वेषणाय नीत्वा वणिक् इत्यनेन सह सम्पर्कं कृतवती यत् मालः नकली इति न स्वीकृतवान् तथा च अवदत् यत् यदि लियू महोदया मालस्य धनवापसीर्थं प्रत्यागन्तुं इच्छति तर्हि । सा "स्वकारणात् धनवापसी" इति प्रत्यागमनकारणत्वेन चयनं कर्तव्यम् । सुश्री लियू बहुवारं मञ्चं धनं प्रतिदातुं पूर्वं हस्तक्षेपं कर्तुं पृष्टवती, मञ्चात् अपरं ९६ युआन् क्षतिपूर्तिं च प्राप्तवती ।
युन्नाननगरस्य हाओमहोदयेन एकस्मिन् मञ्चे शिशुलंगोटस्य आदेशः दत्तः । वास्तविकं नाम "Lion Kingdom" अस्ति तथा च ब्राण्ड् "Babycare" इति उत्पादस्य नाम वास्तविकस्य उत्पादस्य समानं भवति तथापि मालस्य प्राप्तेः अनन्तरं उत्पादस्य संकुलस्य मध्ये "Lion Jade Kingdom" तथा "Babycate" इति दृश्यते । पुटं उद्घाट्य विचित्रः गन्धः भवतः नासिकायां प्रहरति। पुनः पुनः संचारस्य अनन्तरं मञ्चः "केवलं धनं प्रतिदानं" कर्तुं सहमतः अभवत्, ततः परं अनुवर्तनं न अभवत् ।
बीजिंग-नगरस्य चाओयाङ्ग-नगरस्य निवासी वेन्-महोदयेन अद्यैव ई-वाणिज्य-मञ्चे ३७९ युआन्-मूल्यकस्य फैशन-ब्राण्ड्-पुटं क्रीतवन् । आदेशं दातुं पूर्वं नकलीवस्तूनि क्रेतुं भीता इति कारणतः सा विशेषतया ट्रेण्डी ब्राण्ड् इत्यस्य ऑनलाइन-भण्डारस्य नामधेयेन एकं भण्डारं चयनं कृतवती यस्य प्रशंसकाः विक्रयः च अधिकः अस्ति, अन्वेषणपृष्ठे च प्रथमस्थानं प्राप्तवान् परन्तु मालम् प्राप्य सा स्तब्धा अभवत् - पुटस्य तारबन्धनं बहुषु स्थानेषु विषमम् आसीत्, वर्णः चित्रात् सर्वथा भिन्नः आसीत्, पुटस्य पृष्ठभागे च एकः लघुः जेबः आसीत् यः मूलसंस्करणे न प्राप्यते स्म .
नकलीपुटं क्रीतवती इति ज्ञात्वा वेन् महोदया तत्क्षणमेव वणिक्म् अवाप्तवती, परन्तु वणिक् "नवकर्मचारिणा गलत् उत्पादं प्रेषितम्" इति वदन् तत् नकली इति स्वीकुर्वितुं न अस्वीकृतवती वेन् महोदया प्रामाणिकं ब्राण्ड्-अधिकारं दातुं पृष्टवती, परन्तु अन्यः पक्षः प्रचलति स्म, तत् दातुं न शक्नोति स्म । कतिपयघण्टानां विवादस्य अनन्तरं व्यापारी २५९ युआन् मूल्यान्तरं "पुराणग्राहकानाम् कृते लाभः" इति प्रत्यागन्तुं स्वस्य इच्छां प्रकटितवान्, परन्तु "ऋतुपरिवर्तनस्य महत्त्वपूर्णकाले प्रतिफलनं प्रभावितं करिष्यति" इति आधारेण मालं प्रत्यागन्तुं न अस्वीकृतवान् दत्तांशं संग्रहयन्तु।"
वेन् महोदया हस्तक्षेपार्थं मञ्चस्य ग्राहकसेवायाः समीपं गत्वा स्पष्टतया “क्षतिपूर्तिरूपेण एकस्य त्रयः च धनवापसी” इति अनुरोधं कृतवती । परन्तु मञ्चस्य ग्राहकसेवा “मञ्चस्य नियमस्य प्रवर्तनस्य शक्तिः नास्ति, व्यापारिणां दण्डं दातुं न शक्नोति” इति वदन् व्यापारिभिः सह निरन्तरं संवादं कर्तुं सूचितवती वेन् महोदयायाः तृतीयपक्षस्य शिकायतमञ्चे, १२३१५ उपभोक्तृशिकायतहॉटलाइने च शिकायतुं अन्यः विकल्पः नासीत् ।
एकः संवाददाता "नकली" इति कीवर्डस्य उपयोगेन तृतीयपक्षस्य शिकायतमञ्चं अन्वेषितवान्, तत्र ३०,००० तः अधिकाः सम्बद्धाः शिकायतां सन्ति, येषु अधिकांशः "प्रक्रियाकरणम्" आसीत्, तेषु अत्यल्पेषु एव "उत्तरं दत्तम्" अथवा "सम्पन्नम्" प्रसंस्करणपरिणामाः सन्ति
साक्षात्कारं कृतवन्तः विशेषज्ञाः सूचितवन्तः यत् ऑनलाइन-व्यापारिभिः नकली- घटिया-उत्पादानाम् विक्रयणं उपभोक्तृ-अधिकार-संरक्षण-कानूनस्य, ई-वाणिज्य-कानूनस्य, उत्पाद-गुणवत्ता-कानूनस्य, अन्येषां प्रासंगिक-कायदानानां च उल्लङ्घनं करोति, उपभोक्तृणां ज्ञातुं अधिकारस्य उल्लङ्घनस्य च शङ्का वर्तते , चयनं, न्याय्यव्यापारं तथा व्यक्तिगतं सम्पत्तिसुरक्षा च , यस्य व्यवहारः नियमानुसारं दण्डनीयः। यदि ई-वाणिज्य-मञ्चः योग्यता-समीक्षा, दैनिक-प्रबन्धन-इत्यादीनां दायित्वं सख्तीपूर्वकं निष्पादयति तर्हि मञ्चः विशिष्टपरिस्थित्यानुसारं तदनुरूपदायित्वं वहति वा यदि मञ्चः जानाति वा ज्ञातव्यं वा यत् मञ्चे व्यापारिणः कानूनानां नियमानाञ्च उल्लङ्घनं कृतवन्तः अथवा उपभोक्तृणां अधिकारान् हितान् च हानिकारकं कृतवान्, उपभोक्तृणां हानिं कर्तुं च समये उपायं कर्तुं असफलः भवति यदि अधिकाराः हिताः च क्षतिग्रस्ताः भवन्ति तर्हि मञ्चे कानूनानुसारं संयुक्तं अनेकदायित्वं च वहति।
"व्यावहारिकरूपेण उपभोक्तृणां कृते नकलीवस्तूनि क्रीत्वा स्वअधिकारस्य सफलतया रक्षणं सुलभं नास्ति। तेषां समक्षं बहुविधाः आव्हानाः सन्ति, यथा बीजिंग जियावेई लॉ फर्मस्य वरिष्ठः भागीदारः, यथा अधिकारसंरक्षणस्य उच्चव्ययः तथा बोझिलप्रक्रियाः तदतिरिक्तं ई-वाणिज्यम् वाणिज्यिकमञ्चः उपभोक्तृभ्यः कुशलं सुचारु च अधिकारसंरक्षणमार्गं न प्रदाति, यत् वस्तुनिष्ठरूपेण अधिकारसंरक्षणस्य कठिनतां वर्धयति।
चीनकानूनसङ्घस्य उपभोक्तृअधिकारसंरक्षणकानूनसंशोधनसङ्घस्य उपमहासचिवस्य चेन् यिन्जियाङ्गस्य मते उपभोक्तृणां कृते मुख्यतया अस्य कारणं यत् तेषां अधिकारानां रक्षणार्थं प्रमाणं दातुं कठिनं भवति। केचन उत्पादाः तेषां रूपस्य आधारेण नकली इति चिन्तयितुं कठिनाः भवन्ति, परीक्षणे न केवलं समयः आर्थिकव्ययः च भवति, अपितु योग्यतायाः परीक्षणप्रक्रिया च परीक्षणप्रक्रिया अपि भवति ये उपभोक्तारः एकपक्षीयरूपेण परीक्षणपरिणामानां कृते आवेदनं कर्तुं धनं समयं च व्यययन्ति, तेषां सामना एतादृशी स्थितिः भवितुम् अर्हति यत्र व्यापारी तत् न ज्ञास्यति यदि उपभोक्तारः व्यापारिणं एकत्र परीक्षणं कर्तुं वदन्ति तर्हि तेषां सामना एतादृशी स्थितिः अपि भवितुम् अर्हति यत्र व्यापारी सहकार्यं न करोति
मञ्चः योग्यतासमीक्षां सुदृढां करोति
शिकायतनिबन्धनतन्त्रे सुधारं कुर्वन्तु
"अनलाइन वा अफलाइन वा, नकलीवस्तूनाम् विक्रयणस्य घटना वस्तुनिष्ठरूपेण विद्यते। ऑनलाइनव्यवहारस्य विशेषता निर्धारयति यत् नकलीवस्तूनाम् ऑनलाइन विक्रयणस्य घटना अधिका सामान्या अस्ति। एषा घटना बहुवारं प्रतिबन्धिता अस्ति, सा च संयुक्तप्रभावस्य परिणामः अस्ति multiple factors." इति दक्षिणपश्चिमराजनीतिविज्ञानविश्वविद्यालयस्य अर्थशास्त्रस्य कानूनस्य च विद्यालयस्य सहायकप्रोफेसरः झाओ झोङ्गकुई अवदत्।
सः विश्लेषितवान् यत्, प्रथमं, नकलीवस्तूनि अन्तर्जालद्वारा विक्रीयन्ते सति कानूनस्य प्रवर्तनं कठिनम् अस्ति। पारम्परिककानूनप्रवर्तनतन्त्राणि यदा ऑनलाइन नकलीविक्रयस्य घटनायाः सम्मुखीभवन्ति तदा विफलाः भवितुम् अर्हन्ति उदाहरणार्थं यदा व्यापारिणः निजीनिवासस्थानानां उपयोगेन ऑनलाइनव्यवहारं कुर्वन्ति तदा निजीकानूनप्रवर्तनसंस्थानां संलग्नतायाः कारणात् स्थलनिरीक्षणं कठिनं भवति विभागान्तरं क्षेत्रान्तरं च सम्बद्धतां कृत्वा पारक्षेत्रीयं कृत्वा ऑनलाइन नकलीविक्रयणस्य प्रकरणेषु कानूनप्रवर्तनस्य कठिनता महती वर्धिता अस्ति। द्वितीयं, ऑनलाइनव्यापारमञ्चानां सीमा न्यूना भवति, मञ्चे व्यापारिणां नकलीपदार्थविक्रयणस्य न्यूनव्ययः भवति । व्यापारिणां मञ्चे सम्मिलितुं प्रासंगिकशर्ताः अथवा योग्यताः पूर्तयितुं आवश्यकाः सन्ति, येन बहवः मञ्चाः स्वस्य प्रवेशस्य आवश्यकताः योग्यतासमीक्षायाः शर्ताः च न्यूनीकृताः, येन नकलीविक्रयणस्य कृते गुप्ताः खतराणि सृज्यन्ते बन्दं कर्तुं आदेशाः भण्डारव्यापारिणः अन्येषु मञ्चेषु सहजतया स्विच् कर्तुं शक्नुवन्ति। केषाञ्चन व्यवसायानां कृते "उत्पादनं विक्रयं च स्थगयितुं आदेशः" "व्यापार-अनुज्ञापत्रं निरस्तं" इत्यादीनां प्रशासनिकदण्डानां कानूनी निवारणं अपर्याप्तम् अस्ति
"तदतिरिक्तं सस्तानां इच्छायाः कारणेन प्रेरिताः केचन उपभोक्तारः 'नकली जानन्ति, नकली क्रीणन्ति, नकली च उपयुञ्जते' इति, यत् नकलीकरणस्य घटनायां अपि योगदानं ददाति।
नकलीवस्तूनाम् नियन्त्रणं अधिकं सुदृढं कर्तुं राज्यप्रशासनेन विपण्यविनियमनार्थं अस्मिन् वर्षे अगस्तमासस्य २ दिनाङ्के "२०२४ तमे वर्षे राष्ट्रिय"गुणवत्तामासस्य" क्रियाकलापानाम् निर्वाहस्य सूचना" जारीकृता, यत्र उल्लङ्घनस्य, नकलीक्रियाकलापस्य च घोरदमनस्य आवश्यकता अस्ति उल्लङ्घनस्य, नकलीकरणस्य, अपराधस्य च दण्डार्थं प्रचारकार्यक्रमाः कानूनानुसारं कुर्वन्तु । उत्पादस्य गुणवत्ताविवादैः सह सम्बद्धानां विशिष्टप्रकरणानाम् एकां संख्यां प्रकाशयन्तु, खाद्य-औषध-सुरक्षाक्षेत्रे जनहित-मुकदम-प्रकरणानाम् एकां संख्यां केन्द्रीकृत्य नियन्त्रयन्तु, कानूनस्य प्रकरण-आधारित-व्याख्यां सुदृढां कुर्वन्तु, अवैध-अपराधान् प्रभावीरूपेण निवारयन्तु, जनस्य कानूनी-जागरूकतां च वर्धयन्तु
अगस्तमासस्य २१ दिनाङ्के सर्वोच्चजनन्यायालयेन "खाद्य-औषधदण्डात्मकक्षतिविवादस्य परीक्षणे कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु व्याख्या" जारीकृता, यस्मिन् नियमः अस्ति यत् यदि क्रेता व्यक्तिगत-पारिवारिक-उपभोग-आवश्यकतानां कृते अन्नं क्रयति तर्हि न क्रेता क्रीतभोजनस्य विषये अवगतः आसीत् इति सिद्धयितुं प्रमाणं यदि अन्नं खाद्यसुरक्षामानकान् न पूरयति तथापि क्रीतम् अस्ति तर्हि अधिकारसंरक्षणव्यवहारस्य पूर्णरक्षणार्थं दत्तस्य वास्तविकमूल्यस्य आधारेण मूल्यस्य दशगुणस्य दण्डात्मकक्षतिपूर्तिः गणनीया साधारण उपभोक्तृणां।
साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् ऑनलाइन-भण्डारेषु नकली-विक्रयस्य मृत्तिकायाः ​​उन्मूलनार्थं ई-वाणिज्य-मञ्चाः, व्यापारिणः, उपभोक्तारः च समाविष्टाः बहुविध-आयामात् व्यापक-उपायाः करणीयाः |.
गे यूशान् इत्यनेन दर्शितं यत् ऑनलाइन-व्यवहारस्य सेतुरूपेण ई-वाणिज्य-मञ्चाः प्रभावीरूपेण नियामककर्तव्यं निर्वहन्ति, व्यापारिणां नामानां योग्यतानां च समीक्षां सुदृढां कुर्वन्तु। उच्च-जोखिम-वस्तु-वर्गाणां कृते, मञ्चैः व्यावसायिक-तृतीय-पक्ष-गुणवत्ता-निरीक्षण-एजेन्सीभिः सह सहकारी-सम्बन्धं स्थापयितुं विचारः करणीयः, उपभोक्तृणां प्रति स्वस्य सुरक्षा-सुरक्षा-दायित्वं च प्रभावीरूपेण पूरयितुं व्यावसायिक-गुणवत्ता-निरीक्षणं कार्यान्वितुं च विचारणीयः तत्सह, मञ्चेन शिकायतनियन्त्रणतन्त्रमपि स्थापयितव्यं, सुधारणीयानि च, एकदा नकलीविक्रयणस्य आविष्कारः जातः चेत्, उपभोक्तृभ्यः तेषां अधिकारानां रक्षणे सहायतार्थं तत्क्षणमेव उपायाः करणीयाः, यत्र उपभोक्तृभ्यः व्यापारिकभण्डारादिकं प्रमुखसाक्ष्यं प्रदातुं शक्यते, परन्तु एतेषु एव सीमितं न भवति सूचना, लेनदेन अभिलेखाः, उत्पादसमूहसूचना च, येन उपभोक्तारः प्रभावीरूपेण अनुसन्धानं कृत्वा समुचितकानूनीकार्याणि कर्तुं शक्नुवन्ति। नियमानाम् उल्लङ्घनं कुर्वतां व्यापारिणां कृते मञ्चैः तत्कालं उपायाः करणीयाः, यथा भण्डारसञ्चालनं स्थगयितुं, निक्षेपं कटयितुं, आवश्यकतायां स्वकानूनीदायित्वस्य अनुसरणं कर्तुं नियामकप्रधिकारिभिः सह सहकार्यं कर्तुं च
व्यापारिणां दृष्ट्या गे यूशान् इत्यस्य मतं यत् तेषां उत्पादस्य उत्पादनस्य, परिवहनस्य, विक्रयस्य, विक्रयोत्तरसेवायाः अपि प्रत्येकस्मिन् पक्षे कानूनानां, विनियमानाम्, नियामकानाम् आवश्यकतानां च सख्तीपूर्वकं पालनम् कर्तव्यम् , आदानप्रदानं, मरम्मतं च अन्यसेवाः उपभोक्तृशिकायतानां सक्रियरूपेण प्रतिक्रियाः दातव्याः, विवादानाम् उन्नतिं परिहरितुं शीघ्रमेव निबद्धाः भवेयुः; नकलीवस्तूनाम् विक्रयणं कुर्वन्तः केचन व्यापारिणः "अस्तु तत् भुक्तुम्" इति मानसिकता धारयन्ति, तेषां अवैधकार्येषु अधिकतमं क्षतिपूर्तिं प्रति नागरिकदायित्वं भवति तथापि वस्तुतः व्यापारिणां गम्भीराः अवैधकार्याणि आपराधिककानूनस्य अन्तर्गतं बहुविधं अपराधं प्रेरयितुं शक्नुवन्ति, यत्र... नकली-अवर-वस्तूनाम् उत्पादन-विक्रयस्य अपराधः , नकली-पञ्जीकृत-व्यापार-चिह्न-युक्तानां माल-विक्रयणस्य अपराधः, अवैध-व्यापार-सञ्चालनस्य अपराधः इत्यादयः।
झाओ झोङ्गकुई इत्यस्य मतेन कानूनप्रवर्तनं सुदृढं कर्तुं तात्कालिकम् अस्ति। प्रासंगिकदत्तांशसूचनायाः एकीकरणं, विश्लेषणं, निर्णयं च वर्धयितुं, ऑनलाइन-भण्डारेषु नकली-वस्तूनाम् अवैध-विक्रयणस्य गहन-अन्वेषणं, सटीक-कानून-प्रवर्तन-क्षमतां च सुधारयितुम्, ऑनलाइन-साक्षात्काराय च बृहत्-आँकडा, क्लाउड्-कम्प्यूटिङ्ग् इत्यादीनां सूचना-प्रौद्योगिकीनां उपयोगः कर्तुं शक्यते ई-वाणिज्यमञ्चेषु नकलीविक्रयणस्य नियन्त्रणं ऑनलाइन-भण्डारेषु नकलीविक्रयणस्य प्रभावीरूपेण नियमनार्थं स्रोतस्य अन्वेषणं, अन्वेषणं च कुर्वन्तु।
"अनलाईनव्यवहारस्य क्षेत्रे व्यापकं एकीकृतं च प्रशासनिककानूनप्रवर्तनसुधारं प्रवर्तयितुं, ऑनलाइन-अफलाइन-एकीकृत-कानून-प्रवर्तनं प्रवर्धयितुं, पार-क्षेत्रीय-सहकार्यं, पार-विभाग-समन्वयं, उच्च-निम्न-स्तरयोः मध्ये सम्बद्धतां च सुदृढं कर्तुं अनुशंसितम् अस्ति। अभिनव-माध्यमेन law enforcement and tracing of illegal activities of selling counterfeit goods in online stores , नकली विक्रयस्य व्यापकं नियमनं प्राप्तुं,” झाओ झोंगकुई अवदत्।
उपभोक्तृणां कृते साक्षात्कारं कृतवन्तः विशेषज्ञाः सर्वसम्मत्या मन्यन्ते यत् आत्मरक्षणस्य अधिकारसंरक्षणस्य च विषये तेषां जागरूकतां वर्धयितुं महत्त्वपूर्णं भवति तेषां क्रयणपूर्वं उत्पादस्य उत्पादनसूचना, लोगो, व्यापारिकप्रतिष्ठा इत्यादीनां सत्यापनम् करणीयम्, तथा च सम्मुखीकरणसमये शीघ्रमेव सूचनाः संग्रहणीयाः तेषां वैध अधिकारानां हितानाञ्च उल्लङ्घनम् कानूनानुसारं अधिकारानां रक्षणार्थं प्रासंगिकसाक्ष्यं, यथा शॉपिंगवाउचरं, उत्पादपैकेजिंगं, उत्पादविवरणं, संचारलेखाः इत्यादयः।
"ये उपभोक्तारः नकलीवस्तूनाम् ऑनलाइनक्रयणं कुर्वन्ति, तेन स्वस्य वैधाधिकारस्य हितस्य च क्षतिं कुर्वन्ति, ते न्यायालये मञ्चे व्यापारिणां विरुद्धं मुकदमान् कर्तुं शक्नुवन्ति, क्षतिपूर्तिं च आग्रहयितुं शक्नुवन्ति। यदि व्यापारमञ्चः व्यापारिणः वास्तविकं नाम, पता, वैधसम्पर्कसूचना च दातुं न शक्नोति; अथवा व्यापारः मञ्चः उपभोक्तृभ्यः अधिकं अनुकूलाः प्रतिबद्धताः करोति, यथा यदि उपभोक्तारः मञ्चे नकलीवस्तूनि क्रीणन्ति तर्हि मञ्चः उपभोक्त्रे पूर्वमेव क्षतिपूर्तिं करिष्यति इति मञ्चः जानाति स्म वा ज्ञातव्यः आसीत् यत् व्यापारिणः मञ्चस्य उपयोगं उल्लङ्घनार्थं कुर्वन्ति स्म उपभोक्तृणां वैध-अधिकार-हितयोः विषये, परन्तु मञ्चः आवश्यक-उपायान् कर्तुं असफलः अभवत्, यस्य परिणामः अभवत् एतेषु त्रयेषु परिस्थितिषु उपभोक्तारः व्यापार-मञ्चे अपि मुकदमान् कर्तुं शक्नुवन्ति," इति झाओ झोङ्गकुई अवदत्
सः इदमपि दर्शितवान् यत् उपभोक्तृणां कृते मुकदमानां माध्यमेन स्वअधिकारस्य रक्षणार्थं उच्चव्ययस्य दीर्घचक्रस्य च विचारं कृत्वा यदि उपभोक्तारः ई-वाणिज्यमञ्चेषु नकलीवस्तूनि क्रीणन्ति तथा च वार्ता विफलतां प्राप्नोति तर्हि ते व्यापारिकात् अथवा व्यापारमञ्चस्य वास्तविकस्थानात् कानूनीपरामर्शं प्राप्तुं शक्नुवन्ति व्यवसायस्य वा निवासस्य वा काउण्टी-स्तरीय-बाजार-परिवेक्षण-प्रबन्धन-विभागाय शिकायतां।
स्रोतः - विधिराज्य दैनिक
प्रतिवेदन/प्रतिक्रिया