समाचारं

सीपी लोटस्, हुआलियान्, योङ्गहुई च स्वस्य हाइपरमार्केट् “गृहदृश्येषु” परिणमयितवन्तः ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकाः सुपरमार्केट्-संस्थाः परिवर्तनस्य चरणे प्रविष्टाः सन्ति । अगस्तमासस्य २७ दिनाङ्के बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता आगत्य ज्ञातवान् यत् हुआलियान् लाइफस्टाइल् सुपरमार्केट्, सीपी लोटस्, वुमार्ट, योङ्गहुइ इत्यादयः बहवः भण्डाराः समायोजनस्य अवधिं प्रविष्टवन्तः तेषु सीपी लोटस् टोङ्गझौ भण्डारः सामुदायिकमॉलरूपेण परिणतः भविष्यति तथा च " Neighborhood Living Space” तथा “Gourmet Landmark on the Doorstep” इति रूपेण स्थितम् । आतिशबाजीदृश्यानां निर्माणं उत्पादशक्तिं सुदृढीकरणं च एतेषां ब्राण्ड्-समूहानां कृते सामुदायिक-उपभोगस्य उपयोगं कर्तुं शक्तिशालिनः साधनानि अभवन् । विश्लेषणं दर्शयति यत् भण्डाररूपान्तरणं सर्वदा "जनानाम् मालभण्डारस्य च" सम्बन्धस्य परितः परिभ्रमति परिदृश्यनिर्माणं अधिकान् उपभोक्तृन् आकर्षयितुं सहायकं भविष्यति यत् ते अफलाइनरूपेण प्रत्यागन्तुं, ग्राहकप्रवाहं विक्रये परिवर्तयितुं, कार्यप्रदर्शने च अधिकं सुधारं प्राप्नुयुः।

अतिविपणनेषु “विस्फोटकपरिवर्तनानि” भवन्ति ।

हुआलियन लाइफस्टाइल सुपरमार्केट्, योङ्गहुई, वुमार्ट इत्यादयः सुपरमार्केट् परिवर्तनस्य कालखण्डे प्रविष्टाः सन्ति । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् बीजिंग-नगरस्य बहवः हुआलिया-सुपरमार्केट्-स्थानानि नवीनीकरणार्थं बन्दाः सन्ति । हैडियन-जिल्ला-वाणिज्य-ब्यूरो-द्वारा प्रकाशित-सामग्री-अनुसारं कम्पनी स्वस्य भण्डार-व्यापारे नगरव्यापीं समायोजनं कृतवती अस्ति, यत्र उत्पाद-वर्गेषु समायोजनं, भण्डार-मृदु-साज-सज्जा-नवीनीकरणं च अस्ति तेषु Hualian Lifestyle Supermarket Tiantongyuan भण्डारः समायोजनस्य अनन्तरं ९ अगस्त दिनाङ्के परीक्षणसञ्चालनार्थं उद्घाटितः । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्मिन् उन्नयनं मुख्यतया केषाञ्चन उत्पादानाम् आपूर्तिकर्तानां परिवर्तनं भवति, समग्ररूपेण भण्डारस्य वातावरणं च न परिवर्तितम्।

तस्मिन् एव काले सीपी लोटस् टोङ्गझौ भण्डारस्य अग्रिमदिशा स्पष्टा कृता अस्ति । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् पूर्वं नवीनीकरणं कृतस्य सीपी लोटस् टोङ्गझौ भण्डारस्य मूलतः नवीनीकरणयोजना अन्तिमरूपेण निर्धारिता अस्ति। Charoen Pokphand Lotus CP Group इत्यस्य अन्तर्गतं खुदरा ब्राण्ड् अस्ति Charoen Pokphand Foods इत्यस्य प्रभारी व्यक्तिः प्रकटितवान् यत् CP Lotus Tongzhou भण्डारं सामुदायिकमॉल प्रारूपेण परिणतुं योजना अस्ति, यत्र समग्ररूपेण "परिसरस्य निवासस्थानम्" तथा "क द्वारे भोजनस्य स्थलचिह्नम्" इति । परियोजनायाः उद्देश्यं परितः क्षेत्रात् ३ किलोमीटर् अन्तः निवासिनः एकं जीवनसेवास्थानं प्रदातुं वर्तते यत् भोजनस्य क्रयणस्य, दैनन्दिनस्य आवश्यकतानां च आवश्यकतां पूरयितुं शक्नोति, मित्रैः सह समागमः, पारिवारिकजीवनं, मातापितृ-बाल-विश्रामं च समग्रयोजनायां बुटीक-सुपरमार्केट्, च समाविष्टाः सन्ति खानपानं, जीवनसेवाः, बालमनोरञ्जनं, सिनेमागृहाणि इत्यादीनि व्यापकव्यापारस्वरूपम्।

तदतिरिक्तं, Yonghui सुपरमार्केट् गतवर्षात् "उत्पादानाम्, दृश्यानां, सेवानां च" परितः भण्डार-अनुकूलनं कृतवान्, अपि च स्वस्य Tongzhou Wanda भण्डारे पीत-विषयकं "नव-उत्पाद-उष्मायन-स्थानकं", रक्त-विषयकं "वास्तविक-छूट-भण्डारं" च निर्मितवान् अधिकाधिकं लोकप्रियं बहिः तथा शिविरप्रवृत्तिभिः सह संयोजनेन योङ्गहुई इत्यनेन बीजिंगनगरस्य केषुचित् भण्डारेषु "कैम्पिंग बारबेक्यू" विषयगतं दृश्यविन्यासः अपि प्रारब्धः, यत्र विषयगतप्रदर्शनानां निर्माणार्थं सम्बन्धितानां उत्पादानाम् दृश्यतत्त्वानां च उपयोगः कृतः Wumart Supermarket एकः सीमापार-भोजन-कम्पनी अस्ति, तया Wumart Canteen-जलस्य परीक्षणं कृतम्, 13 Yuan तथा 19.9 Yuan इत्येतयोः बुफे-विकल्पयोः प्रस्तावः, उपभोक्तृणां आकर्षणं कृत्वा, Wumart Canteen’s Zhongguancun भण्डारः एकं प्राप्तवान्। दिवसस्य कारोबारः प्रायः २०,००० युआन् इत्यस्य उद्घाटनस्य आरम्भिकेषु दिनेषु, तथा च भण्डारग्राहकप्रवाहस्य वृद्धिं चालयति ।

सामुदायिक उपभोगक्षमतायाः दोहनं करणम्

उपर्युक्तपरियोजनानां समायोजनदिशाभ्यः न्याय्यं चेत् सामुदायिकं उपभोगं कथं अधिकतमं करणीयम् इति मुख्या प्रवृत्तिः अभवत् । पूर्वं सीपी लोटस् सुपरमार्केट् मुख्यतया खुदराकार्येषु केन्द्रितः आसीत्, मुख्यतया उपभोक्तृभ्यः ताजाः उत्पादाः, दैनन्दिनावश्यकताः अन्यवस्तूनि च प्रदाति स्म अस्मिन् नवीनीकरणे परियोजनायाः अद्यतनीकरणं सामुदायिकमॉलस्वरूपेण च स्थापनं कृतम् अस्ति, सुपरमार्केटस्य आधारेण उपभोक्तृभ्यः शॉपिंगस्य अतिरिक्तं अवकाशस्य मनोरञ्जनस्य च दृश्यानि प्रदातुं भोजनव्यवस्था, अवकाशजीवनस्थानानि च योजनाकृताः सन्ति। शॉपिंग-भोजन-कार्ययोः संयोजनात् आरभ्य अवकाश-जीवन-सेवानां एकीकरणपर्यन्तं सुपरमार्केट्-मध्ये अधिकाधिकाः सम्भावनाः सन्ति ।

Suning अपि जीवनदृश्यैः उपभोक्तृभ्यः प्रभावितं कर्तुं प्रयतते, Suning Yijia Max तथा Suning Yigou Pro इत्यादिषु "गृहदृश्यसमाधानं" केन्द्रीकृत्य नूतनानां भण्डाराणां संख्यां प्रारभते Suning.com Beijing Region इत्यस्य महाप्रबन्धकस्य Zhang Yanguang इत्यस्य मते उपभोक्तृणां व्यक्तिगत आवश्यकतानां आधारेण व्यावसायिकदृश्य-आधारित-डिजाइन इत्यादीनां गृहदृश्य-समाधानानाम् एकः श्रृङ्खला उपयोक्तृभ्यः समृद्धतरं विविधं च उच्चगुणवत्तायुक्तं उत्पादं अधिकं यथार्थं च प्रदास्यति तथा च विमर्शात्मकं शॉपिंगं परिदृश्यं च अधिककुशलं सुविधाजनकं च गृहक्रयणस्य अनुभवः।

वित्तीयभाष्यकारः झाङ्ग ज़ुफेङ्गस्य मतं यत् नूतन उपभोक्तृमागधायाः अन्तर्गतं खुदरा-उद्योगे अभूतपूर्वं परिवर्तनं जातम्, येन पारम्परिक-खुदरा-नव-खुदरा-विक्रय-विक्रययोः कृते नूतनाः चुनौतयः आगताः सः अवदत् यत् उपभोगपरिदृश्यानां विविधीकरणेन बहवः सुपरमार्केट्-कम्पनयः सामुदायिक-उपभोगं प्रति मुखं कुर्वन्ति तथा च समुदायस्य उपभोक्तृणां जीवनशैल्याः च समीपे एव भण्डाराः निर्मान्ति पारम्परिकसुपरमार्केटानां परिवर्तनस्य दिशा।

पुरातनस्य नवीनस्य च खुदराविक्रयस्य "स्पर्धा"

पारम्परिकः खुदराविक्रयः "विस्फोटसुधारः" कुर्वन् आसीत् अपरपक्षे नूतनः खुदराविक्रयः, यः कदाचित् अतीव लोकप्रियः आसीत्, सः अधुना गतिं नष्टं करोति, तस्य गतिः च पूर्ववत् उत्तमः नास्ति संस्थापकः होउ यी सेवानिवृत्तः अभवत्, तथा च हेमा, यः एकदर्जनाधिकव्यापारस्वरूपं संचालितवान् आसीत्, सः "विक्रयणस्य" अफवासु सम्बद्धः आसीत्, अली आरटी-मार्ट सुपरमार्केट् प्रति प्रेषितः कार्यकारी लिन् जिओहाई इत्यस्य स्मरणं कृतवान्, जेडी डॉट कॉमस्य किक्सियन सुपरमार्केट् अस्थायीरूपेण विस्तारं स्थगितवान् , तथा च Meituan Xiaoxiang इदानीं केवलं Online एव कार्यं करोति, वयं दीर्घकालं यावत् भण्डारं उद्घाटयितुं त्यक्तवन्तः। "नवीन खुदरा" जनाः उतार-चढावयोः अधिकं स्थिरं विकासमार्गं अन्विषन्ति ।

तस्मिन् एव काले पारम्परिक-खुदरा-विक्रयात् उद्भूताः ब्राण्ड्-समूहाः, यथा सैम’स् क्लब्, फैट् डोङ्ग्-लाइ च, असाधारणतया उत्तमं प्रदर्शनं कृतवन्तः । वाल-मार्टस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने बहुकालपूर्वं प्रकाशितेन ज्ञातं यत् वाल-मार्ट-चीन-संस्थायाः शुद्धविक्रयः ४.६ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां प्राप्तः, वर्षे वर्षे १७.७% वृद्धिः, तुलनीयविक्रयः १३.८% वर्धितः, ई-वाणिज्यस्य शुद्धविक्रयः च वर्धितः by 23% तेषु सैमस्य प्रारूपं ई-वाणिज्यव्यापारं च Performance निरन्तरं प्रबलम् अस्ति। चीनशृङ्खलाभण्डारस्य मताधिकारसङ्घस्य (CCFA) आँकडानुसारं फैट् डोङ्गलै इत्यनेन २०२३ तमे वर्षे १२ भण्डारैः सह ४.६ अरब युआन् विक्रयः प्राप्तः, यत्र प्रति भण्डारं ३८ कोटि युआन् औसतेन वार्षिकविक्रयः अभवत्

ज्ञातव्यं यत् Sam’s, Pandonglai, Costco इत्येतयोः उत्पादसंरचनेषु निजीब्राण्ड्-समूहानां महत्त्वपूर्णः अनुपातः अस्ति । सार्वजनिकसूचनाः दर्शयति यत् कोस्टको तथा सैम इत्यस्य स्वस्य ब्राण्ड् इत्येतयोः स्वामित्वे SKU इत्यस्य संख्या ३०% अधिकं भवति, यदा तु Fat Donglai इत्यस्य लोकप्रियाः उत्पादाः यथा "Internet Celebrity Mooncakes" तथा craft beer इत्यादीनि सर्वाणि स्वकीयानि ब्राण्ड् सन्ति, अपि च तेषां जन्म अपि अभवत् ... क्रय व्यवसाय। एतेन अन्यकम्पनीनां परिवर्तनस्य सन्दर्भः अपि प्राप्यते यदा सुपरमार्केटकम्पनीनां समायोजनार्थं सहायतां करोति स्म तदा फैट् डोङ्गलैः निजीलेबल-उत्पादानाम् बहूनां निर्यातं कृतवान्, यथा समायोजितः बुबुगाओ मेइक्सिहु-भण्डारः, योङ्गहुई-सुपरमार्केट-जिन्वान-प्लाजा-भण्डारः इत्यादयः उत्पादसंरचना उभयम् पाङ्गडोङ्गलै-नगरस्य ९०% भागं प्राप्तवान् ।

ते नूतनाः वा पुरातनाः वा इति न कृत्वा अन्ततः तेषां खुदरा-विक्रयस्य सारं प्रति आगत्य “जनानाम्” “मालानां” च संयोजनं कुर्वन्तं “क्षेत्रं” निर्मातव्यम् चीन उद्यमराजधानीगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यस्य मतं यत् विविधपरिदृश्यानां निर्माणं, आपूर्तिशृङ्खलानिर्माणस्य सुदृढीकरणं च "जनानाम् मालस्य च यार्डस्य" परितः परिश्रमस्य अभिव्यक्तिः अस्ति "विभेदिताः परिदृश्याः उपभोक्तृभ्यः एकं अद्वितीयं अनुभवं दातुं शक्नुवन्ति, तथा च आपूर्तिशृङ्खलायाः परिवर्तनं प्रति ध्यानं दत्त्वा, वयं उपभोक्तृणां अनन्यविशेष-उत्पादानाम् आवश्यकतानां पूर्तये स्वस्य ब्राण्ड्-उपयोगं कर्तुं शक्नुमः, उत्पादस्य गुणवत्तां च उत्तमरीत्या नियन्त्रयितुं उत्पादस्य ताजगीं च सुधारयितुं शक्नुमः।

बीजिंग बिजनेस डेली रिपोर्टर हू जिन्रोङ्ग

प्रतिवेदन/प्रतिक्रिया