समाचारं

हुवावे इत्यस्य स्पर्शं कृत्वा नदीं लङ्घयन् विवो एप्पल् इत्यस्य पाई इत्यस्य एकं खण्डं प्राप्नोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

लेखक丨अन रण

सम्पादक丨ये जिन्यान

Shenwang·Tencent News Xiaoman Studio द्वारा निर्मित

सम्पादकस्य टिप्पणी : १.

यतः Huawei इत्यस्य मध्यतः उच्चस्तरीयाः मोबाईलफोनाः २०२४ तमे वर्षे 5G गतिं पूर्णतया पुनः स्थापयन्ति, तस्मात् OPPO, vivo, Honor, Xiaomi च नूतने क्रमाङ्के प्रवेशं करिष्यन्ति । घरेलुजनविपण्ये प्रमुखाः मोबाईलफोननिर्मातारः प्रायः ३% विपण्यभागान्तरस्य स्पर्धां कुर्वन्ति । विदेशेषु ये घरेलुमोबाइलफोननिर्मातारः अद्यापि सैमसंग-एप्पल्-योः भागं न गृहीतवन्तः, ते मध्य-निम्न-अन्त-विपण्ये निर्णायक-क्षणं प्रविशन्ति |. "घरेलुमोबाईलफोनानां कृते नवीनयोग्यताप्रतियोगिता" इति श्रृङ्खलायाम् अयं लेखः द्वितीयः लेखः अस्ति ।

हुवावे इत्यस्य मोबाईलफोनस्य रणनीतिक "रिट्रीट्" इत्यस्य अनन्तरं वर्षत्रयाधिकेषु एप्पल्, ओप्पो, विवो, ऑनर्, शाओमी च सर्वे चीनस्य उच्चस्तरीयं मोबाईलफोनबाजारभागं उत्कीर्णं कर्तुं "विजेतारः" अभवन्विवो अन्येभ्यः ब्राण्ड्-भ्यः "दुर्बल"-लाभेन अधिकं प्रदर्शनं कृतवान् ।चीनदेशे प्रथमक्रमाङ्कस्य विक्रयणं कुर्वन् मोबाईलफोनब्राण्ड् भवतु।

यस्मिन् उद्योगस्य वातावरणे यत्र मोबाईल-फोन-विपण्यं दीर्घकालं यावत् मन्दं वर्तते तथा च उपभोक्तृणां प्रतिस्थापन-चक्रं निरन्तरं दीर्घं भवति, तत्र हुवावे-द्वारा अवशिष्टानां विपण्य-अन्तराणां अधिकं विवो किमर्थं जब्धं कर्तुं शक्नोति?

"एतत् चिप्स्, इमेजिंग्, ओएस बॉटम् लेयर इत्येतयोः क्षेत्रेषु निरन्तरं निवेशस्य सफलतायाः च कम्पनीयाः विमर्शप्रयत्नस्य परिणामः अस्ति।" बाह्यनिरीक्षणदृष्ट्या न केवलं तस्य मूल्यनिर्धारणस्य उत्पादबलस्य च मध्ये सन्तुलनं भवति, अपितु सामरिकविकल्पानां च मध्ये इदं स्वसमवयस्कानाम् अपेक्षया न्यूनानि त्रुटयः करोति, यथा स्वस्य एसओसी चिप्स् न विकसितुं, इमेजिंग् चिप्स् इत्यत्र ध्यानं दत्तुं च

हुवावे इत्यस्य स्पर्शं कृत्वा नदीं लङ्घयन्

अधिकांशः घरेलुमोबाइलफोननिर्मातारः हुवावे मोबाईलफोनस्य ब्राण्ड् प्रीमियमक्षमतया गहनतया प्रभाविताः सन्ति । एकदा एकः मोबाईलफोनचैनलविक्रेता "शेन्झेन् नेट्" इत्यस्मै प्रकटितवान् यत् "समानविन्यासयुक्ताः मॉडल्-समूहाः हुवावे-द्वारा ब्राण्ड्-कृताः च कतिपयानि शतानि महत्तराः भविष्यन्ति" इति ।

प्रीमियम-शुल्कं ग्रहीतुं क्षमता केवलं एकः पक्षः अस्ति यत् हुवावे-संस्थायाः मोबाईल-फोनाः (२०२० तः पूर्वं) अन्तर्राष्ट्रीय-विपण्ये एप्पल्-सैमसंग-इत्यनेन सह स्पर्धां कर्तुं शक्नुवन्ति, तस्य प्रौद्योगिकी-भण्डारात् अधिकः आत्मविश्वासः आगच्छति

उदाहरणरूपेण SoC चिप् गृह्यताम् यत् मोबाईल-फोनस्य मूल-प्रौद्योगिक्याः प्रतिनिधित्वं करोति यत् एकदा Mate40 श्रृङ्खलायां स्थापितं Kirin 9000 चिप् विश्वस्य प्रथमः सफलः चिप् अस्ति ।प्रवाहः५-नैनोमीटर प्रक्रिया चिप।

परन्तु बाह्यप्रतिबन्धानां अनेकपरिक्रमाणाम् अनुभवं कृत्वा हुवावे इत्यनेन घरेलुमोबाइलफोननिर्मातृभ्यः अपि पाठः दत्तः यस्मिन् काले उच्चस्तरीयचिपनिर्माणं "अटितम्" अस्ति, तस्मिन् काले SoC चिप्सस्य स्वसंशोधनं उत्पादनं च क कठिनः मार्गः । गतवर्षस्य मेमासे ओप्पो-संस्थायाः चिप्-सम्बद्धस्य ZEKU-व्यापारस्य समाप्तिः तस्य उदाहरणम् अस्ति ।

स्वविकसितचिप्स् इत्यस्य दृष्ट्या विवो उत्पादानाम् उपाध्यक्षः हुआङ्ग ताओ एकदा अवदत् यत्, "४ वर्षपूर्वमेव विवो तथा मीडियाटेक इत्यनेन पूर्णपरिमाणस्य कोर आर्किटेक्चरस्य डिजाइन अवधारणायाः चर्चा कृता, अन्ते च संयुक्तरूपेण 'पूर्णस्य' अन्वेषणं कृतम् -scale core' इत्यस्य Dimensity 9300 flagship platform इत्यस्य अधुना MediaTek इत्यस्य शतशः जनानां दलं in vivo इत्यत्र कार्यं करोति, Dimensity 9400 तथा Dimensity 9500 इत्येतयोः अपि विकासः अस्ति।

विवो द्वारा विकसितं व्यावसायिकं इमेजिंग् चिप् तृतीयपीढीयाः V3 चिप् प्रति पुनरावृत्तिः कृता अस्ति । "विवो उद्योगे एकमात्रः निर्माता अस्ति यः अद्यापि स्वविकसितप्रतिबिम्बनस्य, विडियो एल्गोरिदमचिप्सस्य च आग्रहं करोति।"

इमेजिंग् इत्येतत् मोबाईल्-फोन-उद्योगेन मोबाईल्-फोन-विक्रयणं प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमम् इति स्वीकृतम् अस्ति । २०१४ तमे वर्षे vivo इत्यनेन आन्तरिकरूपेण "Apollo Project" इति कोडनामकं इमेजिंग् परियोजना आरब्धम् । तदनन्तरं दशवर्षेषु विवो Zeiss इत्यनेन सह इमेजिंग् सिस्टम् इत्यस्य संयुक्तं शोधं विकासं च कृतवान्, स्वयमेव विकसिताः इमेजिंग चिप्स्, स्वस्य इमेजिंग ब्राण्ड् bluelmage इत्यस्य प्रक्षेपणं च कृतवान्

"डीप वेब" इत्यस्य अनुसारं विवो ब्लूप्रिण्ट् इमेजिंग् स्वविकसित ब्लूप्रिण्ट् सेन्सिंग प्रौद्योगिक्याः, स्वविकसितस्य ब्लूप्रिण्ट् एल्गोरिदम् मैट्रिक्सस्य, स्वविकसितस्य ब्लूप्रिण्ट् इमेजिंग् चिपस्य च युक्तं भवति, यत् प्रकाशिकी, एल्गोरिदम्, कम्प्यूटिंग् शक्तिः इत्यादीनां त्रीणि अन्तर्निहितप्रौद्योगिकीनां कवरं करोति

एकः अन्तःस्थः शेन्झेन् नेट् इत्यस्मै प्रकटितवान् यत् विवो सम्प्रति एआर चश्मा ब्राण्ड् रोकिड् इत्यनेन सह सिस्टम् अनुकूलनार्थं सहकार्यं कुर्वन् अस्ति । उपयोक्तारः vivo X100 Ultra मोबाईल-फोनेन सह 3D-फोटो, विडियो च गृहीतुं शक्नुवन्ति, ते vivo-मोबाइल-फोने rokid space APP-इत्यत्र अपलोड् कर्तुं शक्नुवन्ति, rokidAR-चक्षुषः सह सम्बद्धस्य अनन्तरं 3D-चित्रं विमर्शात्मकरूपेण पुनःस्थापयितुं शक्यते

"Shenzhen Web" इत्यस्य अनुसारं vivo Future Imaging अपि सम्प्रति TCL Avatar VR चक्षुषः सह सहकार्यं कुर्वन् अस्ति, भविष्यस्य अन्तरिक्षगणनायां केन्द्रीकृत्य भविष्यस्य 3D इमेजिंग् कृते सामग्रीं सज्जीकरोति

अनुदानचैनलप्रदातारः अफलाइनरूपेण समेकयन्ति

तदतिरिक्तं, vivo इत्यस्य सशक्तः अफलाइनविक्रयणं सेवाप्रणाली च vivo इत्यस्य "किञ्चित्" विजयस्य कुञ्जी अस्ति । "शेन्झेन् नेट्" इत्यस्य अनुसारं चीनदेशे विवो इत्यस्य २,००,००० तः अधिकाः अफलाइन् भण्डाराः सन्ति । प्रमुखानां मोबाईलफोननिर्मातृणां कोर-अफलाइन-चैनल-विक्रेतृणां समागमः, प्रसारः च प्रमुख-अग्रणी-ब्राण्ड्-समूहानां विपण्य-भागं अपि च प्रभावं कर्तुं शक्नोति

अस्मिन् वर्षे मे-मासस्य मध्यभागे विवो इत्यस्य प्रान्तीयशाखायाः कोर-अफलाइन-चैनल-विक्रेतृणां सभा आहूताः केन्द्रीयः विषयः केवलम् एकः एव आसीत्, यः कोर-चैनल-विक्रेतारः अधिकानि विशेष-भण्डाराणि उद्घाटयितुं प्रोत्साहयितुं आसीत् अफलाइन-भण्डारं उद्घाटयितुं कोर-चैनल-व्यापारिणां उत्साहं संयोजयितुं कम्पनी नव-उद्घाटित-भण्डारस्य कृते चैनल्-सहायतायै वितरण-राशिस्य द्वौ बिन्दौ उपयुज्यते

एकः विवो कोर चैनल् डीलरः "शेन्झेन् नेट" इत्यस्मै प्रकटितवान् यत् अनुदाननीतिः अस्मिन् समये अधिकृत-अनुभव-भण्डारस्य कृते अस्ति .नव उद्घाटिताः अधिकृताः अनुभवभण्डाराः 40%-50% आवाससहायता (किरायासहायता) कृते आवेदनं कर्तुं शक्नुवन्ति;

"मम क्षेत्रे केवलं १-२ अधिकृताः अनुभवभण्डाराः सन्ति। एषा अनुदाननीतिः मुख्यतया विशेषभण्डारं लक्ष्यं करोति। मूलं अधिकविशेषभण्डारं उद्घाटयितुं चैनलानां प्रचारः अस्ति। यतः विवो शाखायां निर्णयशक्तिः अस्ति, पुरातनभण्डाराः सह larger delivery volume can also आवाससहायतायै आवेदनं कर्तुं भवन्तः स्वयमेव कम्पनीयाः सह वार्तालापं कर्तुं अर्हन्ति," इति पूर्वप्रान्तस्य विवो चैनलविक्रेता शेन्झेन् नेट् इत्यस्मै प्रकटितवान्।

"शेन्झेन् नेट्" इत्यस्य अनुसारं विवो इत्यस्य पूर्वं किरायानुदानं न प्राप्तम्, तथा च कोर-चैनेल्-कृते अनुदानं मुख्यतया विक्रय-उत्तर-सेवासु प्रतिबिम्बितम् अस्ति । विक्रयोत्तरसेवायाः गुणवत्तां सुनिश्चित्य विवो स्वस्य मूलचैनेल्-मध्ये केषुचित् भण्डारेषु कतिपयानि स्थलानि भाडेन दत्त्वा विशेषतया उपयोक्तृभ्यः विक्रय-उत्तर-सेवाः प्रदास्यति, वेषेण च, चैनल-व्यापारिभिः सह किरायेण भागं साझां करिष्यति

“विशिष्टं किरायाक्षेत्रं किरायाञ्च विवो-कर्मचारिभिः सह वार्तालापस्य आवश्यकता वर्तते।”

अस्मिन् समये विवो इत्यनेन कोरचैनलविक्रेतृभिः सह गभीरं बन्धनं कर्तुं चैनलविक्रेतृभ्यः किरायानुदानं प्रदातुं वितरणराशिस्य द्वौ बिन्दौ उपयुज्यते स्म "पुराणभण्डाराः विक्रयमात्रायाः आधारेण किरायानुदानस्य वार्ताम् अपि कर्तुं शक्नुवन्ति। विभिन्नेषु क्षेत्रेषु भिन्नाः अनुदानस्तराः सन्ति।"

सामान्यतया मोबाईलफोनविक्रयः द्वयोः मार्गयोः विभक्तः अस्ति : ऑनलाइन, अफलाइन च । "Xiaomi इत्येतत् विहाय, यत् ऑनलाइनविक्रयं प्राधान्यं ददाति, शेषस्य प्रमुखानां मोबाईलफोननिर्मातृणां विक्रयः मुख्यतया ऑफलाइनचैनलद्वारा भवति, यत्र आफ्लाइन् इत्यस्य भागः प्रायः ७०% भवति, IDC China इत्यस्य वरिष्ठविश्लेषकः Guo Tianxiang "Shenzhen Web" इत्यस्मै अवदत्।

“ब्राण्ड् स्वामिनः (मोबाइलफोननिर्मातृणां) कृते, गुओबाओ, प्रान्तीयबाओ, नगरपालिका एजेण्ट् इत्यादयः अफलाइनवितरकाः सम्पूर्णं विक्रयमार्गं उद्घाटयितुं आवश्यकाः लिङ्काः सन्ति, तेषां च निधिजलाशयस्य कार्यं भवति प्रान्तीयबाओ इत्यादयः बृहत्व्यापारिणः प्राप्नुवन्ति निर्मातृभ्यः मालाः ते सर्वे नगदरूपेण सज्जाः च सन्ति, तथा च जेडी डॉट कॉम इत्यादिषु ऑनलाइन-भण्डारेषु मोबाईल-फोन-विक्रयणं कुर्वन्तः निर्मातारः भुगतान-शर्तानाम्, पुनर्भुगतानस्य च दबावे सन्ति” इति एकस्य प्रमुखस्य मोबाईल-फोन-निर्मातृणां कोर-चैनल-प्रदाता शेन्झेन् नेट-सञ्चारमाध्यमेन व्याख्यातवान् .

हुवावे-मोबाइल-फोनाः घरेलु-मोबाइल-फोन-विपण्य-भागस्य १७% भागं प्रति प्रत्यागत्य मूल-मोबाइल-फोन-विपण्य-भागः भग्नः, विघटितः च भविष्यति । मोबाईलफोननिर्मातृणां मुख्यविक्रयमार्गत्वेन अफलाइनचैनलेषु स्पर्धा भयंकरपदे प्रविष्टा अस्ति ।

"अगामिषु कतिपयेषु त्रैमासिकेषु एकः महत्त्वपूर्णः पक्षः अफलाइन-अन्त-पक्ष-विक्रय-चैनेल्-मध्ये विविध-निर्मातृणां मध्ये प्रतिस्पर्धा भविष्यति तथा च लोकप्रिय-उत्पादानाम् आकर्षणं भविष्यति, IDC-China-संस्थायाः उपाध्यक्षः Wang Jiping इत्यनेन एकदा "Shenzhen Net" इति विश्लेषणं कृतम्

एआइ, फोल्डेबल फोन् च अग्रणीः भवन्ति

अफलाइन-अन्त-पक्ष-विक्रय-चैनलस्य निर्वाहः, जब्धः च प्रमुख-मोबाईल-फोन-निर्मातृणां मध्ये प्रतिस्पर्धायाः एकः आयामः एव अस्ति .

SoC चिप्स् तथा स्वविकसितप्रतिबिम्बनस्य अनुसरणं कृत्वा स्वविकसिताः बृहत् मॉडल् तथा ऑपरेटिंग् सिस्टम् उच्चस्तरीयं प्रहारं कर्तुं प्रमुखानां घरेलुमोबाईलफोननिर्मातृणां कृते अन्यत् केन्द्रं जातम् अस्मिन् वर्षे आरभ्य प्रमुखानां मोबाईलफोननिर्मातृणां प्रमुखमाडलाः मुख्यतया एआइ-फोनेषु, फोल्डिंग्-फोनेषु च केन्द्रीकृताः सन्ति ।

IDC द्वारा विमोचितस्य "AI Mobile Phone White Paper" इत्यस्य अनुसारं, नवीन-पीढीयाः AI मोबाईल-फोनानां वैश्विक-शिपमेण्ट् २०२४ तमे वर्षे १७ कोटि-यूनिट्-पर्यन्तं भविष्यति, यत् समग्र-स्मार्टफोन-शिपमेण्ट्-मध्ये प्रायः १५% भागं भवति २०२७ तमे वर्षे चीनदेशस्य विपण्यां एआइ-मोबाइलफोनानां संख्या १५ कोटिपर्यन्तं भविष्यति, यत्र ५०% अधिकः विपण्यभागः भविष्यति ।

गतवर्षस्य अन्ते यावत् विवो, ओप्पो, ऑनर् इत्यादयः प्रमुखाः मोबाईल-फोन-निर्मातारः स्वविकसित-अथवा स्व-प्रशिक्षित-क्लाउड्-इन्टीग्रेटेड्-बृहत्-माडल-आन्-डिवाइस्-बृहत्-माडल-द्वारा विभेदित-उच्च-स्तरीय-अनुभवानाम् निर्माणं कुर्वन्ति on-device बृहत् मॉडल् उच्चस्तरीयस्य प्रमुखस्य मोबाईलफोनस्य प्रमुखं विशेषता अभवत् ।

उपकरण-पक्षीय-एआइ-विषये किरिन्-चिप्स्-इत्यस्य वर्तमान-प्रदर्शन-सीमानां कारणात् हुवावे-मोबाइल-फोनानां एआइ-कार्यं मुख्यतया मेघ-पक्षीय-गणना-शक्त्या चालितं भवति

"सम्प्रति किरिन् चिप्स् तथा क्वालकॉम् तथा मीडियाटेक इत्येतयोः उच्चस्तरीयचिप्सयोः मध्ये २-३ पीढीनां पीढीनां अन्तरं वर्तते। अतः हुवावे इत्यस्य प्रमुखफोनाः मुख्यतया क्लाउड् पक्षस्य माध्यमेन एआइ कार्याणि कार्यान्वन्ति। तद्विपरीतम्, ऑनर्, विवो, ओप्पो इत्यादयः . इत्यनेन पूर्वं मोबाईल-फोन-पक्षे कार्यान्वितं कृतम् ।

स्मार्टफोनस्य भविष्यस्य वृद्धिः जनरेटिव एआइ इत्यनेन सह बद्धा अस्ति, परन्तु एप्पल् इत्यस्य फोल्डिंग् स्क्रीन इत्यस्य अभावे उच्चस्तरीयविपण्ये घरेलुब्राण्ड्-समूहानां कृते सर्वाधिकं सहजमार्गः फोल्डिंग्-फोन्-इत्येतत् अस्ति

वर्षद्वयस्य पुनरावृत्तेः अनन्तरं विवो, ओप्पो तथा ऑनर् फोल्डेबल फ़ोन्स् न केवलं वजनस्य, इमेजिंग्, बैटरी जीवनस्य, एण्टी-फॉल तथा वाटरप्रूफिंग्, एआइ इत्यादीनां दृष्ट्या सुधारं कृतवन्तः, अपितु तेषां मूल्यानि अपि ६,००० युआन् इत्यस्मात् न्यूनानि अभवन्

"अस्मिन् वर्षे विश्वे प्रायः ७८ मिलियनं फोल्डिंग् मोबाईलफोनविक्रयः भविष्यति, तथा च घरेलु फोल्डिंग् मोबाईलफोनविपण्यक्षमता एककोटिभ्यः अधिका भविष्यति। फोल्डिंग् मोबाईलफोनाः आगामिषु पञ्चषु ​​वर्षेषु द्वि-अङ्कीयवृद्धिं निर्वाहयिष्यन्ति एकदा जिपिङ्गः "शेन्झेन् जालम्" इति भविष्यवाणीं कृतवान् ।

तह-फोनस्य दृष्ट्या २०२२ तमस्य वर्षस्य एप्रिल-मासे प्रथमस्य बृहत् तन्तु-फोनस्य X Fold इत्यस्य प्रक्षेपणात् आरभ्य vivo इत्यस्य बृहत् तन्तु-फोनस्य X Fold3 इति अद्यतनं कृतम् अस्ति, यस्य आरम्भमूल्यं ६,९९९ युआन् अस्ति, यत् प्रारम्भिकमूल्यात् २,००० युआन् सस्ता अस्ति vivo X Fold2 (8,999 युआन) युआन Xiao Fold vivo X Flip इत्यत्र अद्यतनम्।

एकः चैनल्-विक्रेता "शेन्झेन् नेट्" इत्यस्मै प्रकटितवान् यत् विवो एक्स फोल्ड् ३ श्रृङ्खलायाः अफलाइन-विक्रयः तस्य प्रक्षेपणात् उत्तमः अस्ति, अस्मिन् वर्षे प्रथमार्धे च विवो इत्यस्य सर्वाधिकं लोकप्रियं मॉडल् इति मन्यते "vivo X Fold 3 pro श्रृङ्खलायाः कृते वितरणप्रणालीं स्वीकरोति (यत् सुनिश्चितं कर्तुं यत् प्रत्येकं अधिकृतं भण्डारं लोकप्रियमाडलं प्राप्तुं शक्नोति), न तु वितरणप्रणाली (चैनलसञ्चालकाः वितरितुं मालस्य परिमाणं निर्धारयन्ति)

vivo X Fold 3 श्रृङ्खलायाः उष्णविक्रयेण प्रभावितः, vivo इत्यस्य फोल्डेबल स्क्रीनः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे घरेलुबाजारभागस्य २३.१% भागं गृहीतवान्, यत् हुवावे (४१.७%) (IDC data) इत्यस्य पृष्ठतः अभवत्

एआइ तथा तन्तुयुक्ताः मोबाईलफोनाः उच्चस्तरीयविपण्ये विवो इत्यस्य प्रभावस्य बैनरं दृश्यमानरूपेण वहन्ति तथापि समग्ररूपेण घरेलुमोबाइलफोनबाजारं दृष्ट्वा ४,००० युआन् इत्यस्मात् न्यूनाः मध्यतः निम्नस्तरीयाः मोबाईलफोनाः अद्यापि विवो इत्यस्य मूलभूताः आधाराः सन्ति मोबाईलफोनाः।

ज्ञातव्यं यत् विवो इत्यस्य विक्रये प्रथमक्रमाङ्कस्य अभिलेखः सम्प्रति घरेलुविपण्ये एव सीमितः अस्ति । वैश्विकबाजारस्य दृष्ट्या २०२३ तमे वर्षे विवो इत्यस्य वैश्विकविक्रयः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ओप्पो, शाओमी, ट्रांसजन इत्येतयोः पृष्ठतः आसीत्, घरेलुबाजारस्य सशक्तप्रदर्शनेन प्रभावितः विवो इत्यनेन २५.९ मिलियन यूनिट् इत्यस्य लदानेन ओप्पो तथा ट्रांसजन इत्येतयोः पृष्ठतः अभवत्, येन... वैश्विकबाजारस्य नेता।चतुर्थः बृहत्तमः मोबाईलफोनब्राण्ड् (IDC data)।