समाचारं

कथ्यते यत् बाइट् इत्यनेन "क्रिप्टोन् गोल्ड" इत्यनेन एआइ प्रतिभानां नियुक्त्यर्थं विशालं आदर्शसंशोधनसंस्थानं स्थापितं।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् एआइ टेक्नोलॉजी रिव्यू इत्यस्य अनुसारं बाइटडान्सः गुप्तरूपेण एकं विशालं मॉडल् रिसर्च इन्स्टिट्यूट् स्थापयितुं सज्जः अस्ति तथा च प्रतिभानां सक्रियरूपेण नियुक्तिं करोति।

विषये परिचितजनानाम् अनुसारं...बाह्य एआइ विशेषज्ञः बिग मॉडल् रिसर्च इन्स्टिट्यूट् इत्यत्र सम्मिलितः, प्रत्यक्षतया झाङ्ग यिमिंग् इत्यस्मै प्रतिवेदनं ददाति ।

गतवर्षात् आरभ्य बाइट् इत्यनेन बृहत् मॉडल् इत्यत्र सम्बन्धितकार्यस्य प्रगतिः क्रमशः घोषिता । IT House इत्यस्य पूर्वप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य अगस्तमासे Byte इत्यस्य स्वयमेव विकसितं बृहत्-परिमाणं अन्तर्निहितं मॉडलं "Skylark" इति प्रक्षेपणं कृतम्, तथा च AI संवाद-उत्पादः "Doubao" इति तत्क्षणमेव प्रक्षेपणं कृतम् अस्मिन् वर्षे मेमासे बाइट् इत्यनेन "डौबाओ बिग् मॉडल्" इति परिवारं मुक्तं कृत्वा मूल्ययुद्धं प्रारब्धम्, यत् "उद्योगात् ९९.३% सस्ताः" इति दावान् अकरोत् ।

प्रतिवेदनानुसारं .पूर्वं बाइट् इत्यस्य बृहत् मॉडल्-दलस्य प्रतिभाः बाइट् इत्यस्य आन्तरिकव्यापाररेखाभ्यः अधिकं आगच्छन्ति स्म, यत्र Search, Douyin, Xigua, TikTok इत्यादयः सन्ति, कम्पनीतः बहिः नूतनं प्रथमक्रमाङ्कस्य पदं नियोक्तुं दुर्लभम् अस्ति । बिग मॉडल रिसर्च इन्स्टिट्यूट् इत्यस्य प्रतिभापद्धतिः पूर्वस्मात् भिन्ना अस्ति ।बहिः प्रतिभानां नियुक्त्यर्थं बहु धनं व्ययम्

Wall-Facing Intelligence इत्यस्य मूलकोरसदस्यः Qin Yujia, Zero One Thousand Things इत्यस्य मूलकोरसदस्यः Huang Wenhao च बाइट् मॉडल्-दले सम्मिलिताः सन्ति सम्प्रति अस्पष्टं यत् एतत् बृहत् आदर्शसंशोधनसंस्थायाः अस्ति वा इति ।