समाचारं

पाश्चात्त्यकम्पनयः "ताडिताः" भवन्ति: चीनदेशः न स्थगयिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] ब्रिटिश "वित्तीयसमयः" २६ तमे दिनाङ्के ज्ञापितवान् यत् चीनस्य प्रमुखार्धचालकसामग्रीषु निर्यातनियन्त्रणानि आपूर्तिशृङ्खलां प्रभावितं कुर्वन्ति तथा च उन्नतपाश्चात्यचिप्सस्य सैन्यप्रकाशकहार्डवेयरस्य च अपर्याप्तस्य उत्पादनस्य चिन्तां वर्धयति।

गतवर्षस्य जुलैमासे राष्ट्रियसुरक्षायाः हितस्य च रक्षणार्थं चीनदेशस्य वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च २०२३ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् आरभ्य गैलियम-जर्मेनियम-सम्बद्धवस्तूनाम् निर्यातनियन्त्रणं कार्यान्वितुं निर्णयः कृतः

प्रतिबन्धानां कारणेन यूरोपे विगतवर्षे उभयोः खनिजसम्पदां मूल्यं प्रायः त्रिगुणं जातम् इति प्रतिवेदने उक्तम्। “एते प्रतिबन्धाः तदनन्तरं निर्यातनियन्त्रणानि च दशकशः महत्त्वपूर्णसम्पदां वैश्विकप्रदायस्य चीनस्य वर्चस्वं रेखांकयन्ति।”

अमेरिकी भूवैज्ञानिकसर्वक्षणस्य अनुसारं चीनदेशः दूरतः विश्वस्य गैलियमस्य बृहत्तमः उत्पादकः अस्ति तथा च विश्वस्य प्रमुखः जर्मेनियमस्य उत्पादकः निर्यातकः च अस्ति ।

"चीनदेशेन सह सम्बन्धः महत्त्वपूर्णः अस्ति तथा च वयं तेषु (आपूर्तिः) अवलम्बन्ते।" ५०% "यदि चीनदेशः अस्मिन् वर्षे प्रथमार्धे इव गैलियमनिर्यातस्य न्यूनीकरणं निरन्तरं करोति तर्हि अस्माकं भण्डारः क्षीणः भविष्यति, अभावः अपि भविष्यति।"

केचन विश्लेषकाः मन्यन्ते यत् एते नियन्त्रणपरिपाटाः दर्शयन्ति यत् चीनदेशः अमेरिका-यूरोपयोः चिप्स्-आदि-प्रौद्योगिकीनां निर्यातस्य प्रतिबन्धानां प्रतिकारं कुर्वन् अस्ति, पाश्चात्य-आर्थिक-हितानाम् बलिदानं कर्तुं च लक्ष्यं कुर्वन् अस्ति

फ्रैंकफर्ट-नगरस्य व्यापारिकस्य ट्रैडियमस्य लघुधातुनां वरिष्ठः प्रबन्धकः जान गिस् इत्यनेन उक्तं यत् चीनदेशात् अनुप्रयोगद्वारा तस्य कम्पनीयाः क्रीतस्य गैलियमस्य जर्मेनियमस्य च पूर्वक्रयणानां केवलं अल्पभागस्य प्रतिनिधित्वं भवति “एते निर्यातनियन्त्रणानि It adds another layer of complexity to an पूर्वमेव कठिनं विपण्यं भ्रमणं कर्तुं” इति ।

महत्त्वपूर्णदुर्लभधातुत्वेन गैलियमस्य जर्मेनियमस्य च अर्धचालकसामग्रीषु, नवीनशक्तिषु अन्येषु क्षेत्रेषु च बहुधा उपयोगः भवति ।

गैलियमः "अर्धचालक-उद्योगस्य कृते नूतनः खाद्यः" इति नाम्ना प्रसिद्धः अस्ति अवरक्त-परिचय-यन्त्राणि, एकीकृत-परिपथाः, प्रकाश-उत्सर्जक-डायोडाः इत्यादयः ।

गैलियम-सम्बद्धेषु उत्पादेषु गैलियम-नाइट्राइड् (GaN) तृतीय-पीढीयाः अर्धचालकसामग्रीषु अन्यतमः अस्ति तथा च वर्तमानकाले विश्वस्य सर्वाधिक-उन्नत-अर्धचालक-सामग्री अस्ति गैलियम नाइट्राइड् इत्यस्य मोबाईलफोन फास्ट चार्जिंग्, 5G संचारः, विद्युत् आपूर्तिः, नवीन ऊर्जावाहनानि, एलईडी, रडार च इत्यत्र महान् अनुप्रयोगसंभावनाः सन्ति ।

उल्लेखनीयं यत् अमेरिकीसैन्यं विकासे अत्याधुनिकरडारस्य शक्तिं कुशलतया प्रसारयितुं गैलियम नाइट्राइड् इत्यस्य गुणानाम् उपरि अवलम्बते । आरटीएक्स (रेथियोन् टेक्नोलॉजीज) इत्यनेन निर्मितस्य पैट्रियट् क्षेपणास्त्ररक्षाप्रणाल्याः प्रतिस्थापनरूपेण अपि गैलियम नाइट्राइड् इत्यस्य उपयोगः भवति ।

जर्मनियमः एकः महत्त्वपूर्णः अर्धचालकसामग्री अपि अस्ति तथा च अर्धचालकेषु, एयरोस्पेस् मापनं नियन्त्रणं च, परमाणुभौतिकशास्त्रस्य अन्वेषणं, प्रकाशीयतन्तुसञ्चारः, अवरक्तप्रकाशविज्ञानम्, सौरकोशिका, रासायनिकउत्प्रेरकाः, जैवचिकित्सा इत्यादिषु क्षेत्रेषु विस्तृताः महत्त्वपूर्णाः च अनुप्रयोगाः सन्ति

उन्नतसाधननिर्माणे एतयोः सामग्रीयोः महत्त्वं विचार्य यदि चीनदेशः निर्यातं निरन्तरं प्रतिबन्धयति तर्हि तत्सम्बद्धानां उत्पादानाम् उत्पादनं प्रभावितं कर्तुं शक्नोति इति फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​मतम्

आँकडाप्रदातुः आर्गस् इत्यस्य मते चीनदेशे जूनमासस्य आरम्भात् ५२% जर्मेनियमस्य मूल्यं वर्धितम् अस्ति, यत् प्रतिकिलोग्रामं २,२८० डॉलरं (प्रायः १६,००० युआन् इत्यस्य बराबरम्) यावत् अभवत्

“चीनीजनाः इदानीं विदेशेषु जर्मेनियमम् अपि न विक्रयन्ति” इति वैङ्कूवर-नगरस्य लघुधातुसप्लायरस्य स्ट्रैटेजिक् मेटल इन्वेस्टमेण्ट्स् इत्यस्य प्रबन्धकः टेरेन्स बेल् अवदत् ।

व्यापारिणः अवदन् यत् गैलियम-जर्मेनियम-सम्बद्धानां वस्तूनाम् निर्यात-नियन्त्रण-विनियमानाम् अनुसारं प्रत्येकं माल-समूहस्य अनुमोदनार्थं आवेदनं करणीयम्, यत् ३० तः ८० दिवसान् यावत् भवति, अनिश्चिततायाः कारणात् च दीर्घकालीन-आपूर्ति-अनुबन्धाः सम्भवाः न सन्ति आवेदकाः क्रेतुः अभिप्रेतस्य उपयोगं च अवश्यं चिन्तयन्ति।

बीजिंग-नगरस्य परामर्शदातृसंस्थायाः Trivium China इत्यस्य उपनिदेशकः Cory Combs इत्यस्य मतं यत् चीनस्य एतत् कदमः केवलं "संकेतं प्रेषयति" यत् ते चीनीयकम्पनीषु महत्त्वपूर्णेषु उद्योगेषु च अमेरिकीनेतृत्वेन दबावस्य विरुद्धं प्रतियुद्धं करिष्यन्ति इति। "यदि ते वास्तवमेव कस्मिंश्चित् स्थाने निर्यातं कटयितुम् इच्छन्ति तर्हि निर्यातस्य अनुज्ञापत्रं निर्गन्तुं न प्रयोजनम्।"

कम्पनीयाः एकः कर्मचारी अवदत् यत्, "यदि अन्तर्राष्ट्रीयस्थितिः चीन-अमेरिका-सम्बन्धः च यथा वर्तते तथा एव तिष्ठति तर्हि चीनदेशस्य निर्यातनियन्त्रणं शिथिलं कर्तुं किमपि प्रेरणा नास्ति इति मम मतम्।"

गैलियम-जर्मेनियमयोः अतिरिक्तं चीनदेशः अस्मिन् मासे १५ दिनाङ्के अपि घोषितवान् यत् राष्ट्रियसुरक्षायाः हितस्य च रक्षणार्थं अप्रसारादिना अन्तर्राष्ट्रीयदायित्वस्य पूर्तये च एंटीमोन-सुपरहार्ड-सामग्री-सम्बद्धेषु वस्तूषु निर्यातनियन्त्रणं कार्यान्वितुं निर्णयः कृतः अस्ति .

सामरिकधातुरूपेण एंटीमोनस्य उपयोगः न केवलं बैटरी-प्रकाश-विद्युत्-उपकरणानाम् निर्माणे भवति, अपितु सैन्य-उपकरणेषु यथा गोलाबारूद-अवरक्त-निर्देशित-क्षेपणास्त्रेषु, परमाणु-शस्त्रेषु, रात्रौ दृष्टि-चक्षुषः च व्यापकरूपेण उपयुज्यते चीनदेशस्य एंटीमोन-अयस्कस्य खनने, आपूर्तिः च प्रमुखं स्थानं वर्तते, यदा तु अमेरिकादेशः अन्तिमेषु वर्षेषु एंटीमोन-अयस्कस्य बृहत् क्रेता अस्ति, तस्य सैन्य-उद्योगः च एंटीमोन-अयस्कस्य उपरि बहुधा निर्भरः अस्ति अमेरिकीनिवेशसंस्थायाः हॉलगार्टन एण्ड् कम्पनी इत्यस्य यूके-देशस्य खननरणनीतिज्ञाः मन्यन्ते यत् एतेन अमेरिकी-यूरोपीय-सैन्ययोः उपरि वास्तविकः दबावः भविष्यति ।

एंटीमोन-आदि-वस्तूनाम् निर्यात-नियन्त्रण-उपायानां विषये चीन-वाणिज्य-मन्त्रालयस्य प्रवक्ता एतादृशं निर्यात-नियन्त्रणं सामान्य-अन्तर्राष्ट्रीय-प्रथा इति बोधयति स्म चीनदेशः अन्तर्राष्ट्रीयप्रथानां आकर्षणं करोति, स्वकीयानां आवश्यकतानां आधारेण प्रासंगिकवस्तूनाम् निर्यातनियन्त्रणं च कार्यान्वयति, यस्य उद्देश्यं राष्ट्रियसुरक्षायाः उत्तमरीत्या, अप्रसारादिना अन्तर्राष्ट्रीयदायित्वस्य पूर्तये च भवति प्रासंगिकनीतयः कञ्चन विशिष्टं देशं क्षेत्रं वा लक्ष्यं न कुर्वन्ति । यदि निर्यातः प्रासंगिकविनियमानाम् अनुपालनं करोति तर्हि तस्य अनुमतिः भविष्यति।

प्रवक्ता अवदत् यत् चीनसर्वकारः परितः क्षेत्रेषु विश्वशान्तिं स्थिरतां च रक्षितुं, वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां सुनिश्चित्य, अनुरूपव्यापारस्य विकासं प्रवर्धयितुं च दृढनिश्चयः अस्ति। तस्मिन् एव काले चीनदेशस्य नियन्त्रितवस्तूनाम् उपयोगं कृत्वा चीनस्य राष्ट्रियसार्वभौमत्वं, सुरक्षां, विकासहितं च हानिकारकं कार्यं कर्तुं कस्यापि देशस्य वा प्रदेशस्य वा विरोधं कुर्मः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।