समाचारं

महिला हिमयुक्तं तरबूजं खादित्वा कोमायां पतित्वा ICU मध्ये प्रवेशं प्राप्तवती! अयं "शीतलनहत्यारा" अद्यापि -२० डिग्री सेल्सियस इत्यत्र एकवर्षं यावत् जीवितुं शक्नोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हिमाच्छादिततरबूजस्य खादनं खलु आनन्ददायकं भवति, परन्तु खाद्यसुरक्षाविषयेषु अवश्यमेव ध्यानं दातव्यम् । चाओ न्यूज इत्यस्य अनुसारं ६० वर्षीयायाः सेन् (छद्मनाम) इत्यस्याः अद्यैव उच्चज्वरस्य लक्षणं जातम्, सा च क्रमेण कोमायां पतिता, अन्ततः सा चिकित्सायै ICU प्रेषिता। कतिपयदिनानि यावत् बहिः त्यक्तं हिमाच्छादितं तरबूजं खादित्वा तस्याः मस्तिष्के तीव्रः लिस्टेरिया फोडः जातः इति वैद्याः ज्ञातवन्तः ।

कतिपयानि हिमाच्छादिततरबूजखण्डानि खादित्वा अहं कोमायां पतित्वा ICU-मध्ये प्रवेशितः अभवम् ।

सेन् महोदया मधुमेहादिभिः अन्तर्निहितरोगैः पीडितः अस्ति, तस्याः शारीरिकदशा सामान्यतया उत्तमः अस्ति । परन्तु तस्याः अव्याख्यातरूपेण उच्चज्वरः जातः, यस्य उच्चतमं तापमानं ४० डिग्रीतः अधिकं भवति स्म, अनन्तरं चक्करः, अस्थिरचरणं च अभवत् प्रथमं सेन् महोदया मन्यते स्म यत् तस्याः सामान्यः शीतः, ज्वरः च अस्ति इति । परन्तु तस्याः स्थितिः शीघ्रमेव प्रगतवती, तस्याः परिवारः तां समीपस्थं चिकित्सालयं प्रेषितवान् परन्तु तस्याः स्थितिः गम्भीरा अभवत्, अतः सा झेजियांग-प्रान्तीयजनचिकित्सालये स्थानान्तरिता

(स्रोतः : झेजियांग प्रान्तीयजनचिकित्सालये)

यदा सा चिकित्सालये प्रवेशिता तदा सेन् महोदया उच्चज्वरः, नेत्रगतिविकारः, मुखस्य पक्षाघातः च आसीत् तदा सा पूर्वमेव कोमायां आसीत् इति वैद्याः मन्यन्ते स्म ।

कारणजीवाणुः अन्वेष्टुं चिकित्सालये वैद्याः रोगी परीक्षणस्य श्रृङ्खलां कृतवन्तः, ततः ज्ञातं यत् सुश्री सेन् इत्यस्याः मस्तिष्कं लिस्टेरिया मोनोसाइटोजेन्स् इत्यनेन "आक्रमितम्" अस्ति तथा च मस्तिष्के फोडः विकसितः सामान्यतया एषः जीवाणुः शीतलकेषु दृश्यते । वैद्यः पृष्ट्वा अवगच्छत् यत् रोगस्य आरम्भात् एकसप्ताहपूर्वं सेन् महोदया कतिपयान् तरबूजस्य खण्डान् खादितवती ये कतिपयान् दिनानि यावत् शीतलकस्य अन्तः संगृहीताः आसन्

अस्पतालस्य डॉ. कै क्षियाओफेङ्ग् इत्यनेन विश्लेषितं यत् तरबूजाः सम्भवतः लिस्टेरिया मोनोसाइटोजेन्स् इत्यनेन दूषिताः सन्ति। तरबूजस्य भक्षणानन्तरं जीवाणुः रोगी जठरान्त्रमार्गस्य श्लेष्मामार्गेण लसिकाग्रन्थिषु गत्वा ततः रक्तद्वारा केन्द्रीयतंत्रिकातन्त्रं प्रविशति वैद्यानाम् अनुसारं लिस्टेरिया मोनोसाइटोजेन्स् केन्द्रीयतंत्रिकातन्त्रस्य संक्रमणं प्रायः मेनिन्जाइटिसरूपेण प्रकटितं भवति, यस्य लक्षणं पृष्ठमस्तिष्कस्य संलग्नतायाः भवति मस्तिष्कस्य फोडाः तुल्यकालिकरूपेण दुर्लभाः भवन्ति ।

स्थितिं दृष्ट्वा वैद्यः चिकित्सायाः कृते प्रभावी प्रतिजीवनानि चिनोति स्म, बहुविधविषयाणां संयुक्तप्रयत्नेन सेन् महोदयायाः तापमानं क्रमेण नियन्त्रितम् अभवत्, तस्याः चेतनायाः स्तरः क्रमेण सुधरितः अस्ति, अधुना सा सामान्यवार्डे स्थानान्तरिता अस्ति

अद्यापि -२० डिग्री सेल्सियस इत्यस्य न्यूनतापमानस्य एकवर्षं यावत् जीवितुं शक्नोति

यद्यपि शीतकरणस्य, हिमीकरणस्य च परिस्थितयः जीवाणुवृद्ध्यर्थं अनुकूलाः न भवन्ति तथापि केचन मनोप्रियाः जीवाणुः एतादृशे वातावरणे निरन्तरं वर्धमानं प्रजननं च कर्तुं शक्नुवन्ति, यथा लिस्टेरिया मोनोसाइटोजेन्स् एषः जीवाणुः आक्सीजन-आक्सीजन-रहित-वातावरणयोः मध्ये जीवितुं शक्नोति यत् ७०°C उच्चतापमानस्य उपरि ५ निमेषाः यावत् समयः भवति, -२०°C न्यूनतापमानेन च एकवर्षं यावत् जीवितुं शक्नोति गृहेषु शीतलकस्य शीतलकस्य तापमानं प्रायः ३ तः १०°C पर्यन्तं भवति, हिमस्य तापमानं च -४°C तः -२४°C पर्यन्तं भवति अतः लिस्टेरिया प्रायः शीतलकस्य अन्तः प्रच्छन्नः भवति, अतः सहजतया विविधानि खाद्यप्रदूषणं जनयितुं शक्नोति

समाचारानुसारं लिस्टेरिया मुख्यतया संक्रमणस्य सञ्चारकरूपेण आहारस्य उपयोगं करोति तथा च प्रकृतौ मांसं, अण्डं, कुक्कुटं, समुद्रीभोजनं, दुग्धजन्यपदार्थाः, शाकाः इत्यादयः सर्वे लिस्टेरिया-संक्रमणस्य स्रोतः भवितुम् अर्हन्ति प्रायः जनानां संक्रमणस्य ३ तः ७ दिवसेभ्यः अनन्तरं लक्षणं भवति । स्वस्थप्रौढेषु मृदुफ्लूसदृशाः लक्षणाः भवितुम् अर्हन्ति । संवेदनशीलाः जनाः आकस्मिकज्वरः, तीव्रशिरोवेदना, उदरेण, वमनं, अतिसारः, सेप्सिसः, मेनिन्जाइटिसः, मस्तिष्कस्य फोडाः इत्यादयः लक्षणानि प्राप्नुवन्ति

सर्वेषां प्रत्यक्षतया शीतलकस्य भोजनस्य अनुभवः अस्ति यत् सेन् महोदया किमर्थं गम्भीररूपेण रोगी अभवत्?

लिस्टेरिया मानवशरीरे प्रविष्टस्य अनन्तरं जनान् रोगान् जनयति वा इति जीवाणुसङ्ख्यायाः, गणस्य आयुः, रोगप्रतिरोधकशक्तिः च सम्बद्धा भवति अयं जीवाणुः अन्तःकोशिकीयः परजीवी जीवाणुः अस्ति, तस्य निराकरणं गृहस्थेन मुख्यतया कोशिकीयप्रतिरक्षाकार्यस्य उपरि निर्भरं भवति अतः संवेदनशीलाः जनाः अधिकतया नवजाताः, गर्भिणीः, ४० वर्षाधिकाः प्रौढाः, प्रतिरक्षाक्षययुक्ताः जनाः च भवन्ति सेन् महोदया मधुमेहरोगेण पीडितः अस्ति, स्वस्थजनानाम् अपेक्षया तस्याः शरीरस्य प्रतिरोधः अधिकः भवति, तस्याः सेवनं च यत् भोजनं लिस्टेरिया-रोगेण अधिकं गम्भीररूपेण दूषितम् आसीत्, अतः तस्याः लक्षणं अधिकं तीव्रम् आसीत् तदपि युवानः बलिष्ठाः च लिस्टेरिया-रोगस्य सम्मुखे तत् लघुतया ग्रहीतुं न शक्नुवन्ति ।

लिस्टेरिया-संक्रमणं निवारयितुं एतेषु चतुर्षु बिन्दवेषु ध्यानं दत्तव्यम्

ग्रीष्मकालः लिस्टेरिया-संक्रमणस्य उच्चप्रसङ्गस्य ऋतुः अस्ति ।

झेजियांग प्रान्तीयजनचिकित्सालये तंत्रिकाविज्ञानविभागस्य निदेशकः मुख्यचिकित्सकः गुओ शुन्युआन् लिस्टेरियासंक्रमणं निवारयितुं एतेषु चतुर्षु बिन्दुषु ध्यानं दातुं अनुशंसति:

२.

2. भोजनं पूर्णतया तापयन्तु : भोजनात् पूर्वं मांसं, समुद्रीभोजनम् इत्यादीनि खाद्यानि सम्यक् पच्यन्ते इति सुनिश्चितं कुर्वन्तु।

3. व्यक्तिगतस्वच्छतायां ध्यानं ददातु : हस्तौ सावधानीपूर्वकं प्रक्षाल्य कच्चानि पक्वानि च भोजनानि पृथक् पृथक् संचालयन्तु येन पारदूषणं न भवति।

4. रेफ्रिजरेटरं नियमितरूपेण स्वच्छं कुर्वन्तु : रेफ्रिजरेटरस्य अन्तः स्वच्छं कुर्वन्तु तथा च नियमितरूपेण अवधिसमाप्तं दूषितं च भोजनं निष्कासयन्तु।

जिमु न्यूज चाओ न्यूज, मेट्रोपोलिस एक्सप्रेस, चांगझौ द्वितीय पीपुल्स अस्पताल, वुहान केन्द्रीय अस्पताल न्यूरोलॉजी विभाग WeChat सार्वजनिक खाता एकीकृत करता है

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टासु 027-86777777 इति प्रतिवेदनहॉटलाइन् अस्ति ।